Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၃. ဣဒ္ဓိပာဒသုတ္တံ

    3. Iddhipādasuttaṃ

    ၂၇၆. ‘‘ရာဂသ္သ, ဘိက္ခဝေ, အဘိညာယ စတ္တာရော ဓမ္မာ ဘာဝေတဗ္ဗာ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ; ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ။ပေ.။ ဝီမံသာသမာဓိပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ။ ရာဂသ္သ, ဘိက္ခဝေ, အဘိညာယ ဣမေ စတ္တာရော ဓမ္မာ ဘာဝေတဗ္ဗာ’’တိ။ တတိယံ။

    276. ‘‘Rāgassa, bhikkhave, abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti; vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Rāgassa, bhikkhave, abhiññāya ime cattāro dhammā bhāvetabbā’’ti. Tatiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / (၂၈) ၈. ရာဂပေယ္ယာလဝဏ္ဏနာ • (28) 8. Rāgapeyyālavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact