Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. ဣဒ္ဓိပဒေသသုတ္တံ

    5. Iddhipadesasuttaṃ

    ၈၁၇. ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အတီတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣဒ္ဓိပဒေသံ အဘိနိပ္ဖာဒေသုံ သဗ္ဗေ တေ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။ ယေ ဟိ ကေစိ , ဘိက္ခဝေ, အနာဂတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣဒ္ဓိပဒေသံ အဘိနိပ္ဖာဒေသ္သန္တိ သဗ္ဗေ တေ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, ဧတရဟိ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣဒ္ဓိပဒေသံ အဘိနိပ္ဖာဒေန္တိ သဗ္ဗေ တေ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။

    817. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādesuṃ sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci , bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādessanti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādenti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.

    ‘‘ကတမေသံ စတုန္နံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အတီတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣဒ္ဓိပဒေသံ အဘိနိပ္ဖာဒေသုံ, သဗ္ဗေ တေ ဣမေသံယေဝ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အနာဂတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣဒ္ဓိပဒေသံ အဘိနိပ္ဖာဒေသ္သန္တိ, သဗ္ဗေ တေ ဣမေသံယေဝ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, ဧတရဟိ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣဒ္ဓိပဒေသံ အဘိနိပ္ဖာဒေန္တိ, သဗ္ဗေ တေ ဣမေသံယေဝ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ’’တိ။ ပဉ္စမံ။

    ‘‘Katamesaṃ catunnaṃ? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādesuṃ, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādessanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādenti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā’’ti. Pañcamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅. ဣဒ္ဓိပဒေသသုတ္တဝဏ္ဏနာ • 5. Iddhipadesasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅. ဣဒ္ဓိပဒေသသုတ္တဝဏ္ဏနာ • 5. Iddhipadesasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact