Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १७. सत्तरसमवग्गो

    17. Sattarasamavaggo

    (१६९) ४. इन्द्रियबद्धकथा

    (169) 4. Indriyabaddhakathā

    ७८६. इन्द्रियबद्धञ्‍ञेव दुक्खन्ति? आमन्ता। इन्द्रियबद्धञ्‍ञेव अनिच्‍चं सङ्खतं पटिच्‍चसमुप्पन्‍नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु अनिन्द्रियबद्धं अनिच्‍चं सङ्खतं पटिच्‍चसमुप्पन्‍नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता। हञ्‍चि अनिन्द्रियबद्धं अनिच्‍चं सङ्खतं पटिच्‍चसमुप्पन्‍नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘इन्द्रियबद्धञ्‍ञेव दुक्ख’’न्ति।

    786. Indriyabaddhaññeva dukkhanti? Āmantā. Indriyabaddhaññeva aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu anindriyabaddhaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Āmantā. Hañci anindriyabaddhaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘indriyabaddhaññeva dukkha’’nti.

    अनिन्द्रियबद्धं अनिच्‍चं सङ्खतं पटिच्‍चसमुप्पन्‍नं…पे॰… विपरिणामधम्मं, तञ्‍च न दुक्खन्ति? आमन्ता। इन्द्रियबद्धं अनिच्‍चं सङ्खतं…पे॰… विपरिणामधम्मं, तञ्‍च न दुक्खन्ति? न हेवं वत्तब्बे…पे॰…।

    Anindriyabaddhaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ…pe… vipariṇāmadhammaṃ, tañca na dukkhanti? Āmantā. Indriyabaddhaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammaṃ, tañca na dukkhanti? Na hevaṃ vattabbe…pe….

    इन्द्रियबद्धं अनिच्‍चं सङ्खतं…पे॰… विपरिणामधम्मं, तञ्‍च दुक्खन्ति 1? आमन्ता। अनिन्द्रियबद्धं अनिच्‍चं सङ्खतं…पे॰… विपरिणामधम्मं, तञ्‍च दुक्खन्ति 2? न हेवं वत्तब्बे…पे॰…।

    Indriyabaddhaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammaṃ, tañca dukkhanti 3? Āmantā. Anindriyabaddhaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammaṃ, tañca dukkhanti 4? Na hevaṃ vattabbe…pe….

    ७८७. इन्द्रियबद्धञ्‍ञेव दुक्खन्ति? आमन्ता। ननु यदनिच्‍चं तं दुक्खं 5 वुत्तं भगवता – ‘‘अनिन्द्रियबद्धं अनिच्‍च’’न्ति? आमन्ता। हञ्‍चि यदनिच्‍चं तं दुक्खं 6 वुत्तं भगवता – अनिन्द्रियबद्धं अनिच्‍चं, नो च वत रे वत्तब्बे – ‘‘इन्द्रियबद्धञ्‍ञेव दुक्ख’’न्ति।

    787. Indriyabaddhaññeva dukkhanti? Āmantā. Nanu yadaniccaṃ taṃ dukkhaṃ 7 vuttaṃ bhagavatā – ‘‘anindriyabaddhaṃ anicca’’nti? Āmantā. Hañci yadaniccaṃ taṃ dukkhaṃ 8 vuttaṃ bhagavatā – anindriyabaddhaṃ aniccaṃ, no ca vata re vattabbe – ‘‘indriyabaddhaññeva dukkha’’nti.

    ७८८. न वत्तब्बं – ‘‘इन्द्रियबद्धञ्‍ञेव दुक्ख’’न्ति? आमन्ता। यथा इन्द्रियबद्धस्स दुक्खस्स परिञ्‍ञाय भगवति ब्रह्मचरियं वुस्सति, एवमेवं अनिन्द्रियबद्धस्स दुक्खस्स परिञ्‍ञाय भगवति ब्रह्मचरियं वुस्सतीति ? न हेवं वत्तब्बे…पे॰… यथा इन्द्रियबद्धं दुक्खं परिञ्‍ञातं न पुन उप्पज्‍जति , एवमेवं अनिन्द्रियबद्धं दुक्खं परिञ्‍ञातं न पुन उप्पज्‍जतीति? न हेवं वत्तब्बे। तेन हि इन्द्रियबद्धञ्‍ञेव दुक्खन्ति।

    788. Na vattabbaṃ – ‘‘indriyabaddhaññeva dukkha’’nti? Āmantā. Yathā indriyabaddhassa dukkhassa pariññāya bhagavati brahmacariyaṃ vussati, evamevaṃ anindriyabaddhassa dukkhassa pariññāya bhagavati brahmacariyaṃ vussatīti ? Na hevaṃ vattabbe…pe… yathā indriyabaddhaṃ dukkhaṃ pariññātaṃ na puna uppajjati , evamevaṃ anindriyabaddhaṃ dukkhaṃ pariññātaṃ na puna uppajjatīti? Na hevaṃ vattabbe. Tena hi indriyabaddhaññeva dukkhanti.

    इन्द्रियबद्धकथा निट्ठिता।

    Indriyabaddhakathā niṭṭhitā.







    Footnotes:
    1. इदं-पुच्छाद्वयेन पुरिमपुच्छाद्वयस्स पुरतो भवितब्बं
    2. इदं-पुच्छाद्वयेन पुरिमपुच्छाद्वयस्स पुरतो भवितब्बं
    3. idaṃ-pucchādvayena purimapucchādvayassa purato bhavitabbaṃ
    4. idaṃ-pucchādvayena purimapucchādvayassa purato bhavitabbaṃ
    5. सं॰ नि॰ ३.१५
    6. सं॰ नि॰ ३.१५
    7. saṃ. ni. 3.15
    8. saṃ. ni. 3.15



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ४. इन्द्रियबद्धकथावण्णना • 4. Indriyabaddhakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ४. इन्द्रियबद्धकथावण्णना • 4. Indriyabaddhakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ४. इन्द्रियबद्धकथावण्णना • 4. Indriyabaddhakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact