Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १९. एकूनवीसतिमवग्गो

    19. Ekūnavīsatimavaggo

    (१९३) ८. इन्द्रियकथा

    (193) 8. Indriyakathā

    ८५३. नत्थि लोकियं सद्धिन्द्रियन्ति? आमन्ता। नत्थि लोकिया सद्धाति? न हेवं वत्तब्बे…पे॰… नत्थि लोकियं वीरियिन्द्रियं…पे॰… सतिन्द्रियं…पे॰… समाधिन्द्रियं…पे॰… पञ्‍ञिन्द्रियन्ति? आमन्ता । नत्थि लोकिया पञ्‍ञाति? न हेवं वत्तब्बे…पे॰…।

    853. Natthi lokiyaṃ saddhindriyanti? Āmantā. Natthi lokiyā saddhāti? Na hevaṃ vattabbe…pe… natthi lokiyaṃ vīriyindriyaṃ…pe… satindriyaṃ…pe… samādhindriyaṃ…pe… paññindriyanti? Āmantā . Natthi lokiyā paññāti? Na hevaṃ vattabbe…pe….

    अत्थि लोकिया सद्धाति? आमन्ता। अत्थि लोकियं सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰… अत्थि लोकियं वीरियं…पे॰… सति…पे॰… समाधि…पे॰… पञ्‍ञाति? आमन्ता। अत्थि लोकियं पञ्‍ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰…।

    Atthi lokiyā saddhāti? Āmantā. Atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyaṃ vīriyaṃ…pe… sati…pe… samādhi…pe… paññāti? Āmantā. Atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….

    अत्थि लोकियो मनो, अत्थि लोकियं मनिन्द्रियन्ति? आमन्ता। अत्थि लोकिया सद्धा, अत्थि लोकियं सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰… अत्थि लोकियो मनो, अत्थि लोकियं मनिन्द्रियन्ति? आमन्ता। अत्थि लोकिया पञ्‍ञा, अत्थि लोकियं पञ्‍ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰…।

    Atthi lokiyo mano, atthi lokiyaṃ manindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyo mano, atthi lokiyaṃ manindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….

    अत्थि लोकियं सोमनस्सं, अत्थि लोकियं सोमनस्सिन्द्रियं…पे॰… अत्थि लोकियं जीवितं, अत्थि लोकियं जीवितिन्द्रियन्ति? आमन्ता। अत्थि लोकिया सद्धा, अत्थि लोकियं सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰… अत्थि लोकियं जीवितं, अत्थि लोकियं जीवितिन्द्रियन्ति? आमन्ता। अत्थि लोकिया पञ्‍ञा, अत्थि लोकियं पञ्‍ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰…।

    Atthi lokiyaṃ somanassaṃ, atthi lokiyaṃ somanassindriyaṃ…pe… atthi lokiyaṃ jīvitaṃ, atthi lokiyaṃ jīvitindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyaṃ jīvitaṃ, atthi lokiyaṃ jīvitindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….

    ८५४. अत्थि लोकिया सद्धा, नत्थि लोकियं सद्धिन्द्रियन्ति? आमन्ता। अत्थि लोकियो मनो, नत्थि लोकियं मनिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰… अत्थि लोकिया पञ्‍ञा, नत्थि लोकियं पञ्‍ञिन्द्रियन्ति? आमन्ता। अत्थि लोकियो मनो, नत्थि लोकियं मनिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰…।

    854. Atthi lokiyā saddhā, natthi lokiyaṃ saddhindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti? Na hevaṃ vattabbe…pe….

    अत्थि लोकिया सद्धा, नत्थि लोकियं सद्धिन्द्रियन्ति? आमन्ता । अत्थि लोकियं सोमनस्सं, नत्थि लोकियं सोमनस्सिन्द्रियन्ति… अत्थि लोकियं जीवितं, नत्थि लोकियं जीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰… अत्थि लोकिया पञ्‍ञा, नत्थि लोकियं पञ्‍ञिन्द्रियन्ति? आमन्ता। अत्थि लोकियो मनो, नत्थि लोकियं मनिन्द्रियन्ति…पे॰… अत्थि लोकियं जीवितं, नत्थि लोकियं जीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰…।

    Atthi lokiyā saddhā, natthi lokiyaṃ saddhindriyanti? Āmantā . Atthi lokiyaṃ somanassaṃ, natthi lokiyaṃ somanassindriyanti… atthi lokiyaṃ jīvitaṃ, natthi lokiyaṃ jīvitindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti…pe… atthi lokiyaṃ jīvitaṃ, natthi lokiyaṃ jīvitindriyanti? Na hevaṃ vattabbe…pe….

    ८५५. अत्थि लोकुत्तरा सद्धा, अत्थि लोकुत्तरं सद्धिन्द्रियन्ति? आमन्ता। अत्थि लोकिया सद्धा, अत्थि लोकियं सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰… अत्थि लोकुत्तरं वीरियं…पे॰… अत्थि लोकुत्तरा पञ्‍ञा, अत्थि लोकुत्तरं पञ्‍ञिन्द्रियन्ति? आमन्ता। अत्थि लोकिया पञ्‍ञा, अत्थि लोकियं पञ्‍ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰…।

    855. Atthi lokuttarā saddhā, atthi lokuttaraṃ saddhindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokuttaraṃ vīriyaṃ…pe… atthi lokuttarā paññā, atthi lokuttaraṃ paññindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….

    अत्थि लोकिया सद्धा, नत्थि लोकियं सद्धिन्द्रियन्ति? आमन्ता। अत्थि लोकुत्तरा सद्धा, नत्थि लोकुत्तरं सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰… अत्थि लोकियं वीरियं…पे॰… अत्थि लोकिया पञ्‍ञा, नत्थि लोकियं पञ्‍ञिन्द्रियन्ति? आमन्ता। अत्थि लोकुत्तरा पञ्‍ञा, नत्थि लोकुत्तरं पञ्‍ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰…।

    Atthi lokiyā saddhā, natthi lokiyaṃ saddhindriyanti? Āmantā. Atthi lokuttarā saddhā, natthi lokuttaraṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyaṃ vīriyaṃ…pe… atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokuttarā paññā, natthi lokuttaraṃ paññindriyanti? Na hevaṃ vattabbe…pe….

    ८५६. नत्थि लोकियानि पञ्‍चिन्द्रियानीति? आमन्ता। ननु वुत्तं भगवता – ‘‘अद्दसं खो अहं, भिक्खवे, बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे महारजक्खे, तिक्खिन्द्रिये मुदिन्द्रिये, स्वाकारे, सुविञ्‍ञापये , अप्पेकच्‍चे परलोकवज्‍जभयदस्साविनो विहरन्ते’’ति 1! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि लोकियानि पञ्‍चिन्द्रियानीति।

    856. Natthi lokiyāni pañcindriyānīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre, suviññāpaye , appekacce paralokavajjabhayadassāvino viharante’’ti 2! Attheva suttantoti? Āmantā. Tena hi atthi lokiyāni pañcindriyānīti.

    इन्द्रियकथा निट्ठिता।

    Indriyakathā niṭṭhitā.

    एकूनवीसतिमवग्गो।

    Ekūnavīsatimavaggo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    अतीते किलेसे जहति अनागते किलेसे जहति पच्‍चुप्पन्‍ने किलेसे जहति, सुञ्‍ञता सङ्खारक्खन्धपरियापन्‍ना, सामञ्‍ञफलं असङ्खतं, पत्ति असङ्खता, सब्बधम्मानं तथता असङ्खता, निब्बानधातु कुसला, अत्थि पुथुज्‍जनस्स अच्‍चन्तनियामता, नत्थि लोकियानि पञ्‍चिन्द्रियानीति।

    Atīte kilese jahati anāgate kilese jahati paccuppanne kilese jahati, suññatā saṅkhārakkhandhapariyāpannā, sāmaññaphalaṃ asaṅkhataṃ, patti asaṅkhatā, sabbadhammānaṃ tathatā asaṅkhatā, nibbānadhātu kusalā, atthi puthujjanassa accantaniyāmatā, natthi lokiyāni pañcindriyānīti.







    Footnotes:
    1. म॰ नि॰ १.२८३ तत्थ ‘‘द्वाकारे दुविञ्‍ञापये’’ इच्‍चादीनिपि पदानि दिस्सन्ति
    2. ma. ni. 1.283 tattha ‘‘dvākāre duviññāpaye’’ iccādīnipi padāni dissanti



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ८. इन्द्रियकथावण्णना • 8. Indriyakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ८. इन्द्रियकथावण्णना • 8. Indriyakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ८. इन्द्रियकथावण्णना • 8. Indriyakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact