Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ७. सत्तमवग्गो

    7. Sattamavaggo

    (६८) ६. इतोदिन्‍नकथा

    (68) 6. Itodinnakathā

    ४८८. इतो दिन्‍नेन तत्थ यापेन्तीति? आमन्ता। इतो चीवरं देन्ति तं चीवरं तत्थ परिभुञ्‍जन्तीति? न हेवं वत्तब्बे…पे॰… इतो पिण्डपातं देन्ति, इतो सेनासनं देन्ति, इतो गिलानपच्‍चयभेसज्‍जपरिक्खारं देन्ति, इतो खादनीयं देन्ति, इतो भोजनीयं देन्ति, इतो पानीयं देन्ति; तं पानीयं तत्थ परिभुञ्‍जन्तीति? न हेवं वत्तब्बे…पे॰…।

    488. Ito dinnena tattha yāpentīti? Āmantā. Ito cīvaraṃ denti taṃ cīvaraṃ tattha paribhuñjantīti? Na hevaṃ vattabbe…pe… ito piṇḍapātaṃ denti, ito senāsanaṃ denti, ito gilānapaccayabhesajjaparikkhāraṃ denti, ito khādanīyaṃ denti, ito bhojanīyaṃ denti, ito pānīyaṃ denti; taṃ pānīyaṃ tattha paribhuñjantīti? Na hevaṃ vattabbe…pe….

    इतो दिन्‍नेन तत्थ यापेन्तीति? आमन्ता। अञ्‍ञो अञ्‍ञस्स कारको परकतं सुखदुक्खं अञ्‍ञो करोति, अञ्‍ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे॰…।

    Ito dinnena tattha yāpentīti? Āmantā. Añño aññassa kārako parakataṃ sukhadukkhaṃ añño karoti, añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

    ४८९. न वत्तब्बं – ‘‘इतो दिन्‍नेन तत्थ यापेन्ती’’ति? आमन्ता। ननु पेता अत्तनो अत्थाय दानं देन्तं अनुमोदेन्ति, चित्तं पसादेन्ति, पीतिं उप्पादेन्ति, सोमनस्सं पटिलभन्तीति? आमन्ता। हञ्‍चि पेता अत्तनो अत्थाय दानं देन्तं अनुमोदेन्ति, चित्तं पसादेन्ति, पीतिं उप्पादेन्ति, सोमनस्सं पटिलभन्ति; तेन वत रे वत्तब्बे – ‘‘इतो दिन्‍नेन तत्थ यापेन्ती’’ति।

    489. Na vattabbaṃ – ‘‘ito dinnena tattha yāpentī’’ti? Āmantā. Nanu petā attano atthāya dānaṃ dentaṃ anumodenti, cittaṃ pasādenti, pītiṃ uppādenti, somanassaṃ paṭilabhantīti? Āmantā. Hañci petā attano atthāya dānaṃ dentaṃ anumodenti, cittaṃ pasādenti, pītiṃ uppādenti, somanassaṃ paṭilabhanti; tena vata re vattabbe – ‘‘ito dinnena tattha yāpentī’’ti.

    ४९०. न वत्तब्बं – ‘‘इतो दिन्‍नेन तत्थ यापेन्ती’’ति? आमन्ता। ननु वुत्तं भगवता –

    490. Na vattabbaṃ – ‘‘ito dinnena tattha yāpentī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘उन्‍नमे उदकं वुट्ठं, यथानिन्‍नं पवत्तति।

    ‘‘Unname udakaṃ vuṭṭhaṃ, yathāninnaṃ pavattati;

    एवमेव इतो दिन्‍नं, पेतानं उपकप्पति॥

    Evameva ito dinnaṃ, petānaṃ upakappati.

    ‘‘यथा वारिवहा पूरा, परिपूरेन्ति सागरं।

    ‘‘Yathā vārivahā pūrā, paripūrenti sāgaraṃ;

    एवमेव इतो दिन्‍नं, पेतानं उपकप्पति॥

    Evameva ito dinnaṃ, petānaṃ upakappati.

    ‘‘न हि तत्थ कसी अत्थि, गोरक्खेत्थ न विज्‍जति।

    ‘‘Na hi tattha kasī atthi, gorakkhettha na vijjati;

    वणिज्‍जा तादिसी नत्थि, हिरञ्‍ञेन कयाकयं 1

    Vaṇijjā tādisī natthi, hiraññena kayākayaṃ 2;

    इतो दिन्‍नेन यापेन्ति, पेता कालङ्कता तहि’’न्ति 3

    Ito dinnena yāpenti, petā kālaṅkatā tahi’’nti 4.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि इतो दिन्‍नेन तत्थ यापेन्तीति।

    Attheva suttantoti? Āmantā. Tena hi ito dinnena tattha yāpentīti.

    ४९१. न वत्तब्बं – ‘‘इतो दिन्‍नेन तत्थ यापेन्ती’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘पञ्‍चिमानि, भिक्खवे, ठानानि सम्पस्सन्ता मातापितरो पुत्तं इच्छन्ति कुले जायमानं! कतमानि पञ्‍च? भटो वा नो भरिस्सति, किच्‍चं वा नो करिस्सति, कुलवंसो चिरं ठस्सति, दायज्‍जं पटिपज्‍जिस्सति, अथ वा पन पेतानं कालङ्कतानं दक्खिणं अनुप्पदस्सति – इमानि खो, भिक्खवे, पञ्‍च ठानानि सम्पस्सन्ता मातापितरो पुत्तं इच्छन्ति कुले जायमान’’न्ति।

    491. Na vattabbaṃ – ‘‘ito dinnena tattha yāpentī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcimāni, bhikkhave, ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ! Katamāni pañca? Bhaṭo vā no bharissati, kiccaṃ vā no karissati, kulavaṃso ciraṃ ṭhassati, dāyajjaṃ paṭipajjissati, atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassati – imāni kho, bhikkhave, pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamāna’’nti.

    ‘‘पञ्‍च ठानानि सम्पस्सं, पुत्तं इच्छन्ति पण्डिता।

    ‘‘Pañca ṭhānāni sampassaṃ, puttaṃ icchanti paṇḍitā;

    भटो वा नो भरिस्सति, किच्‍चं वा नो करिस्सति॥

    Bhaṭo vā no bharissati, kiccaṃ vā no karissati.

    ‘‘कुलवंसो चिरं तिट्ठे, दायज्‍जं पटिपज्‍जति।

    ‘‘Kulavaṃso ciraṃ tiṭṭhe, dāyajjaṃ paṭipajjati;

    अथ वा पन पेतानं, दक्खिणं अनुप्पदस्सति॥

    Atha vā pana petānaṃ, dakkhiṇaṃ anuppadassati.

    ‘‘ठानानेतानि सम्पस्सं, पुत्तं इच्छन्ति पण्डिता।

    ‘‘Ṭhānānetāni sampassaṃ, puttaṃ icchanti paṇḍitā;

    तस्मा सन्तो सप्पुरिसा, कतञ्‍ञू कतवेदिनो॥

    Tasmā santo sappurisā, kataññū katavedino.

    ‘‘भरन्ति मातापितरो, पुब्बे कतमनुस्सरं।

    ‘‘Bharanti mātāpitaro, pubbe katamanussaraṃ;

    करोन्ति तेसं किच्‍चानि, यथा तं पुब्बकारिनं॥

    Karonti tesaṃ kiccāni, yathā taṃ pubbakārinaṃ.

    ‘‘ओवादकारी भटपोसी, कुलवंसं अहापयं।

    ‘‘Ovādakārī bhaṭaposī, kulavaṃsaṃ ahāpayaṃ;

    सद्धो सीलेन सम्पन्‍नो, पुत्तो होति पसंसियो’’ति 5

    Saddho sīlena sampanno, putto hoti pasaṃsiyo’’ti 6.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि इतो दिन्‍नेन तत्थ यापेन्तीति।

    Attheva suttantoti? Āmantā. Tena hi ito dinnena tattha yāpentīti.

    इतो दिन्‍नकथा निट्ठिता।

    Ito dinnakathā niṭṭhitā.







    Footnotes:
    1. कयक्‍कयं (सी॰ पी॰)
    2. kayakkayaṃ (sī. pī.)
    3. खु॰ पा॰ ७.६; पे॰ व॰ १९
    4. khu. pā. 7.6; pe. va. 19
    5. अ॰ नि॰ ५.३१
    6. a. ni. 5.31



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ६. इतोदिन्‍नकथावण्णना • 6. Itodinnakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ६. इतोदिन्‍नकथावण्णना • 6. Itodinnakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ६. इतोदिन्‍नकथावण्णना • 6. Itodinnakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact