Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဒီဃနိကာယ (ဋီကာ) • Dīghanikāya (ṭīkā)

    ၇. ဇာလိယသုတ္တဝဏ္ဏနာ

    7. Jāliyasuttavaṇṇanā

    ဒ္ဝေပဗ္ဗဇိတဝတ္ထုဝဏ္ဏနာ

    Dvepabbajitavatthuvaṇṇanā

    ၃၇၈. ‘‘ဃောသိတေန သေဋ္ဌိနာ ကတေ အာရာမေ’’တိ ဝတ္ဝာ တတ္ထ ကောယံ ဃောသိတသေဋ္ဌိ နာမ, ကထဉ္စာနေန အာရာမော ကာရိတော, ကထံ ဝာ တတ္ထ ဘဂဝာ ဝိဟာသီတိ တံ သဗ္ဗံ သမုဒာဂမတော ပဋ္ဌာယ သင္ခေပတောဝ ဒသ္သေတုံ ‘‘ပုဗ္ဗေ ကိရာ’’တိအာဒိ ဝုတ္တံ။ တတောတိ အလ္လကပ္ပရဋ္ဌတော။ တဒာတိ တေသံ တံ ဂာမံ ပဝိဋ္ဌဒိဝသေ။ ဗလဝပာယာသန္တိ ဂရုတရံ ဗဟုပာယာသံ။ အသန္နိဟိတေတိ ဂေဟတော ဗဟိ ဂတေ။ ဘုသ္သတီတိ ရဝတိ။ ဃောသကဒေဝပုတ္တောတ္ဝေဝ နာမံ အဟောသိ သရဃောသသမ္ပတ္တိယာ။ ဝေယ္ယတ္တိယေနာတိ ပညာဝေယ္ယတ္တိယေန။ ဃောသိတသေဋ္ဌိ နာမ ဇာတော တာယ ဧဝ စသ္သ သရသမ္ပတ္တိယာ ဃောသိတနာမတာ။

    378. ‘‘Ghositena seṭṭhinā kate ārāme’’ti vatvā tattha koyaṃ ghositaseṭṭhi nāma, kathañcānena ārāmo kārito, kathaṃ vā tattha bhagavā vihāsīti taṃ sabbaṃ samudāgamato paṭṭhāya saṅkhepatova dassetuṃ ‘‘pubbe kirā’’tiādi vuttaṃ. Tatoti allakapparaṭṭhato. Tadāti tesaṃ taṃ gāmaṃ paviṭṭhadivase. Balavapāyāsanti garutaraṃ bahupāyāsaṃ. Asannihiteti gehato bahi gate. Bhussatīti ravati. Ghosakadevaputtotveva nāmaṃ ahosi saraghosasampattiyā. Veyyattiyenāti paññāveyyattiyena. Ghositaseṭṭhi nāma jāto tāya eva cassa sarasampattiyā ghositanāmatā.

    သရီရသန္တပ္ပနတ္ထန္တိ ဟိမဝန္တေ ဖလမူလာဟာရတာယ ကိလန္တသရီရာ လောဏမ္ဗိလသေဝနေန တသ္သ သန္တပ္ပနတ္ထံ ပီနနတ္ထံ။ တသိတာတိ ပိပာသိတာ။ ကိလန္တာတိ ပရိသ္သန္တကာယာ။ တေ ကိရ တံ ဝဋရုက္ခံ ပတ္ဝာ တသ္သ သောဘာသမ္ပတ္တိံ ဒိသ္ဝာ မဟာနုဘာဝာ မညေ ဧတ္ထ အဓိဝတ္ထာ ဒေဝတာ, ‘‘သာဓု ဝတာယံ ဒေဝတာ အမ္ဟာကံ အဒ္ဓာနပရိသ္သမံ ဝိနောဒေယ္ယာ’’တိ စိန္တေသုံ, တေန ဝုတ္တံ ‘‘တတ္ထ အဓိဝတ္ထာ။ပေ.။ နိသီဒိံသူ’’တိ။ သောတိ အနာထပိဏ္ဍိကော ဂဟပတိ။ ဘတကာနန္တိ ဘတိယာ ဝေယ္ယာဝစ္စံ ကရောန္တာနံ ဒာသပေသကမ္မကရာနံ။ ပကတိဘတ္တဝေတနန္တိ ပကတိယာ ဒာတဗ္ဗဘတ္တဝေတနံ, တဒာ ဥပောသထိကတ္တာ ကမ္မံ အကရောန္တာနမ္ပိ ကမ္မကရဏဒိဝသေန ဒာတဗ္ဗဘတ္တဝေတနမေဝာတိ အတ္ထော။ ကဉ္စီတိ ကဉ္စိပိ ဘတကံ။

    Sarīrasantappanatthanti himavante phalamūlāhāratāya kilantasarīrā loṇambilasevanena tassa santappanatthaṃ pīnanatthaṃ. Tasitāti pipāsitā. Kilantāti parissantakāyā. Te kira taṃ vaṭarukkhaṃ patvā tassa sobhāsampattiṃ disvā mahānubhāvā maññe ettha adhivatthā devatā, ‘‘sādhu vatāyaṃ devatā amhākaṃ addhānaparissamaṃ vinodeyyā’’ti cintesuṃ, tena vuttaṃ ‘‘tattha adhivatthā…pe… nisīdiṃsū’’ti. Soti anāthapiṇḍiko gahapati. Bhatakānanti bhatiyā veyyāvaccaṃ karontānaṃ dāsapesakammakarānaṃ. Pakatibhattavetananti pakatiyā dātabbabhattavetanaṃ, tadā uposathikattā kammaṃ akarontānampi kammakaraṇadivasena dātabbabhattavetanamevāti attho. Kañcīti kañcipi bhatakaṃ.

    ဥပေစ္စ ပရသ္သ ဝာစာယ အာရမ္ဘနံ ဗာဓနံ ဥပာရမ္ဘော, ဒောသဒသ္သနဝသေန ဃဋ္ဋနန္တိ အတ္ထော, တေနာဟ ‘‘ဥပာရမ္ဘာဓိပ္ပာယေန ဝာဒံ အာရောပေတုကာမာ ဟုတ္ဝာ’’တိ။ ဝဒန္တိ နိန္ဒနဝသေန ကထေန္တိ ဧတေနာတိ ဟိ ဝာဒော, ဒောသော။ တံ အာရောပေတုကာမာ, ပတိဋ္ဌာပေတုကာမာ ဟုတ္ဝာတိ အတ္ထော။ ‘‘တံ ဇီဝံ တံ သရီရ’’န္တိ, ဣဓ ယံ ဝတ္ထုံ ဇီဝသညိတံ, တဒေဝ သရီရသညိတန္တိ ‘‘ရူပံ အတ္တတော သမနုပသ္သတီ’’တိ ဝာဒံ ဂဟေတ္ဝာ ဝဒန္တိ။ ရူပဉ္စ အတ္တာနဉ္စ အဒ္ဝယံ ကတ္ဝာ သမနုပသ္သနဝသေန ‘‘သတ္တော’’တိ ဝာ ဗာဟိရကပရိကပ္ပိတံ အတ္တာနံ သန္ဓာယ ဝဒန္တိ။ ဘိဇ္ဇတီတိ နိရုဒယဝိနာသဝသေန ဝိနသ္သတိ။ တေန ဇီဝသရီရာနံ အနညတ္တာနုဇာနနတော, သရီရသ္သ စ ဘေဒဒသ္သနတော။ န ဟေတ္ထ ယထာ ဘေဒဝတာ သရီရတော အနညတ္တာ အဒိဋ္ဌောပိ ဇီဝသ္သ ဘေဒော ဝုတ္တော, ဧဝံ အဒိဋ္ဌဘေဒတော အနညတ္တာ သရီရသ္သာပိ အဘေဒောတိ သက္ကာ ဝိညာတုံ တသ္သ ဘေဒသ္သ ပစ္စက္ခသိဒ္ဓတ္တာ, ဘူတုပာဒာယရူပဝိနိမုတ္တသ္သ စ သရီရသ္သ အဘာဝတောတိ အာဟ ‘‘ဥစ္ဆေဒဝာဒော ဟောတီ’’တိ။

    Upecca parassa vācāya ārambhanaṃ bādhanaṃ upārambho, dosadassanavasena ghaṭṭananti attho, tenāha ‘‘upārambhādhippāyena vādaṃ āropetukāmā hutvā’’ti. Vadanti nindanavasena kathenti etenāti hi vādo, doso. Taṃ āropetukāmā, patiṭṭhāpetukāmā hutvāti attho. ‘‘Taṃ jīvaṃ taṃ sarīra’’nti, idha yaṃ vatthuṃ jīvasaññitaṃ, tadeva sarīrasaññitanti ‘‘rūpaṃ attato samanupassatī’’ti vādaṃ gahetvā vadanti. Rūpañca attānañca advayaṃ katvā samanupassanavasena ‘‘satto’’ti vā bāhirakaparikappitaṃ attānaṃ sandhāya vadanti. Bhijjatīti nirudayavināsavasena vinassati. Tena jīvasarīrānaṃ anaññattānujānanato, sarīrassa ca bhedadassanato. Na hettha yathā bhedavatā sarīrato anaññattā adiṭṭhopi jīvassa bhedo vutto, evaṃ adiṭṭhabhedato anaññattā sarīrassāpi abhedoti sakkā viññātuṃ tassa bhedassa paccakkhasiddhattā, bhūtupādāyarūpavinimuttassa ca sarīrassa abhāvatoti āha ‘‘ucchedavādo hotī’’ti.

    ‘‘အညံ ဇီဝံ အညံ သရီရ’’န္တိ အညဒေဝ ဝတ္ထုံ ဇီဝသညိတံ, အညံ ဝတ္ထုံ သရီရသညိတန္တိ ‘‘ရူပဝန္တံ အတ္တာနံ သမနုပသ္သတီ’’တိအာဒိနယပ္ပဝတ္တံ ဝာဒံ ဂဟေတ္ဝာ ဝဒန္တိ။ ရူပေ ဘေဒသ္သ ဒိဋ္ဌတ္တာ, အတ္တနိ စ တဒဘာဝတော အတ္တာ နိစ္စောတိ အာပန္နမေဝာတိ အာဟ ‘‘တုမ္ဟာကံ။ပေ.။ အာပဇ္ဇတီ’’တိ။

    ‘‘Aññaṃ jīvaṃ aññaṃ sarīra’’nti aññadeva vatthuṃ jīvasaññitaṃ, aññaṃ vatthuṃ sarīrasaññitanti ‘‘rūpavantaṃ attānaṃ samanupassatī’’tiādinayappavattaṃ vādaṃ gahetvā vadanti. Rūpe bhedassa diṭṭhattā, attani ca tadabhāvato attā niccoti āpannamevāti āha ‘‘tumhākaṃ…pe… āpajjatī’’ti.

    ၃၇၉-၃၈၀. တယိဒံ နေသံ ဝဉ္ဈာသုတသ္သ ဒီဃရသ္သတာပရိကပ္ပနသဒိသန္တိ ကတ္ဝာ ဌပနီယောယံ ပဉ္ဟောတိ တတ္ထ ရာဇနိမီလနံ ကတ္ဝာ သတ္ထာ ဥပရိ နေသံ ‘‘တေန ဟာဝုသော သုဏာထာ’’တိအာဒိနာ ဓမ္မဒေသနံ အာရဘီတိ အာဟ ‘‘အထ ဘဂဝာ’’တိအာဒိ။ တသ္သာ ယေဝာတိ မဇ္ဈိမာယ ပဋိပဒာယ။

    379-380. Tayidaṃ nesaṃ vañjhāsutassa dīgharassatāparikappanasadisanti katvā ṭhapanīyoyaṃ pañhoti tattha rājanimīlanaṃ katvā satthā upari nesaṃ ‘‘tena hāvuso suṇāthā’’tiādinā dhammadesanaṃ ārabhīti āha ‘‘atha bhagavā’’tiādi. Tassā yevāti majjhimāya paṭipadāya.

    သဒ္ဓာပဗ္ဗဇိတသ္သာတိ သဒ္ဓာယ ပဗ္ဗဇိတသ္သ ‘‘ဧဝမဟံ ဣတော ဝဋ္ဋဒုက္ခတော နိသ္သရိသ္သာမီ’’တိ ဧဝံ ပဗ္ဗဇ္ဇံ ဥပဂတသ္သ တဒနုရူပဉ္စ သီလံ ပူရေတ္ဝာ ပဌမဇ္ဈာနေန သမာဟိတစိတ္တသ္သ။ ဧတံ ဝတ္တုန္တိ ဧတံ ကိလေသဝဋ္ဋပရိဗုဒ္ဓိဒီပနံ ‘‘တံ ဇီဝံ တံ သရီရ’’န္တိအာဒိကံ ဒိဋ္ဌိသံကိလေသနိသ္သိတံ ဝစနံ ဝတ္တုန္တိ အတ္ထော။ နိဗ္ဗိစိကိစ္ဆော န ဟောတီတိ ဓမ္မေသု တိဏ္ဏဝိစိကိစ္ဆော န ဟောတိ, တတ္ထ တတ္ထ အာသပ္ပနပရိသပ္ပနဝသေန ပဝတ္တတီတိ အတ္ထော။

    Saddhāpabbajitassāti saddhāya pabbajitassa ‘‘evamahaṃ ito vaṭṭadukkhato nissarissāmī’’ti evaṃ pabbajjaṃ upagatassa tadanurūpañca sīlaṃ pūretvā paṭhamajjhānena samāhitacittassa. Etaṃ vattunti etaṃ kilesavaṭṭaparibuddhidīpanaṃ ‘‘taṃ jīvaṃ taṃ sarīra’’ntiādikaṃ diṭṭhisaṃkilesanissitaṃ vacanaṃ vattunti attho. Nibbicikiccho na hotīti dhammesu tiṇṇavicikiccho na hoti, tattha tattha āsappanaparisappanavasena pavattatīti attho.

    ဧတမေဝံ ဇာနာမီတိ ယေန သော ဘိက္ခု ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ, ဧတံ သသမ္ပယုတ္တဓမ္မံ စိတ္တန္တိ ဧဝံ ဇာနာမိ။ နော စ ဧဝံ ဝဒာမီတိ ယထာ ဒိဋ္ဌိဂတိကာ တံ ဓမ္မဇာတံ သနိသ္သယံ အဘေဒတော ဂဏ္ဟန္တာ ‘‘တံ ဇီဝံ တံ သရီရ’’န္တိ ဝာ တဒုဘယံ ဘေဒတော ဂဏ္ဟန္တာ ‘‘အညံ ဇီဝံ အညံ သရီရ’’န္တိ ဝာ အတ္တနော မိစ္ဆာဂာဟံ ပဝေဒေန္တိ, အဟံ ပန န ဧဝံ ဝဒာမိ တသ္သ ဓမ္မသ္သ သုပရိညာတတ္တာ, တေနာဟ ‘‘အထ ခော’’တိအာဒိ ။ ဗာဟိရကာ ယေဘုယ္ယေန ကသိဏဇ္ဈာနာနိ ဧဝ နိဗ္ဗတ္တေန္တီတိ အာဟ ‘‘ကသိဏပရိကမ္မံ ဘာဝန္တေသ္သာ’’တိ။ ယသ္မာ ဘာဝနာနုဘာဝေန ဈာနာဓိဂမော, ဘာဝနာ စ ပထဝီကသိဏာဒိသဉ္ဇာနနမုခေန ဟောတီတိ သညာသီသေန နိဒ္ဒိသီယတိ, တသ္မာ အာဟ ‘‘သညာဗလေန ဥပ္ပန္န’’န္တိ။ တေနာဟ – ‘‘ပထဝီကသိဏမေကော သဉ္ဇာနာတီ’’တိအာဒိ။ ‘‘န ကလ္လံ တသ္သေတ’’န္တိ ဣဒံ ယသ္မာ ဘဂဝတာ တတ္ထ တတ္ထ ‘‘အထ စ ပနာဟံ န ဝဒာမီ’’တိ ဝုတ္တံ, တသ္မာ န ဝတ္တဗ္ဗံ ကိရေတံ ကေဝလိနာ ဥတ္တမပုရိသေနာတိ အဓိပ္ပာယေနာဟ, တေန ဝုတ္တံ ‘‘မညမာနာ ဝဒန္တီ’’တိ။ သေသံ သဗ္ဗတ္ထ သုဝိညေယ္ယမေဝ။

    Etamevaṃ jānāmīti yena so bhikkhu paṭhamaṃ jhānaṃ upasampajja viharati, etaṃ sasampayuttadhammaṃ cittanti evaṃ jānāmi. No ca evaṃ vadāmīti yathā diṭṭhigatikā taṃ dhammajātaṃ sanissayaṃ abhedato gaṇhantā ‘‘taṃ jīvaṃ taṃ sarīra’’nti vā tadubhayaṃ bhedato gaṇhantā ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti vā attano micchāgāhaṃ pavedenti, ahaṃ pana na evaṃ vadāmi tassa dhammassa supariññātattā, tenāha ‘‘atha kho’’tiādi . Bāhirakā yebhuyyena kasiṇajjhānāni eva nibbattentīti āha ‘‘kasiṇaparikammaṃ bhāvantessā’’ti. Yasmā bhāvanānubhāvena jhānādhigamo, bhāvanā ca pathavīkasiṇādisañjānanamukhena hotīti saññāsīsena niddisīyati, tasmā āha ‘‘saññābalena uppanna’’nti. Tenāha – ‘‘pathavīkasiṇameko sañjānātī’’tiādi. ‘‘Na kallaṃ tasseta’’nti idaṃ yasmā bhagavatā tattha tattha ‘‘atha ca panāhaṃ na vadāmī’’ti vuttaṃ, tasmā na vattabbaṃ kiretaṃ kevalinā uttamapurisenāti adhippāyenāha, tena vuttaṃ ‘‘maññamānā vadantī’’ti. Sesaṃ sabbattha suviññeyyameva.

    ဇာလိယသုတ္တဝဏ္ဏနာယ လီနတ္ထပ္ပကာသနာ။

    Jāliyasuttavaṇṇanāya līnatthappakāsanā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / ဒီဃနိကာယ • Dīghanikāya / ၇. ဇာလိယသုတ္တံ • 7. Jāliyasuttaṃ

    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / ဒီဃ နိကာယ (အဋ္ဌကထာ) • Dīgha nikāya (aṭṭhakathā) / ၇. ဇာလိယသုတ္တဝဏ္ဏနာ • 7. Jāliyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact