Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ७. सत्तमवग्गो

    7. Sattamavaggo

    (७०) ८. जरामरणं विपाकोतिकथा

    (70) 8. Jarāmaraṇaṃ vipākotikathā

    ४९५. जरामरणं विपाकोति? आमन्ता। सुखवेदनियं दुक्खवेदनियं अदुक्खमसुखवेदनियं, सुखाय वेदनाय सम्पयुत्तं, दुक्खाय वेदनाय सम्पयुत्तं, अदुक्खमसुखाय वेदनाय सम्पयुत्तं, फस्सेन सम्पयुत्तं, वेदनाय सम्पयुत्तं, सञ्‍ञाय सम्पयुत्तं, चेतनाय सम्पयुत्तं, चित्तेन सम्पयुत्तं, सारम्मणं; अत्थि तस्स आवट्टना आभोगो समन्‍नाहारो मनसिकारो चेतना पत्थना पणिधीति? न हेवं वत्तब्बे…पे॰… ननु न सुखवेदनियं न दुक्खवेदनियं…पे॰… अनारम्मणं; नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। हञ्‍चि न सुखवेदनियं न दुक्खवेदनियं…पे॰… अनारम्मणं; नत्थि तस्स आवट्टना …पे॰… पणिधि, नो च वत रे वत्तब्बे – ‘‘जरामरणं विपाको’’ति।

    495. Jarāmaraṇaṃ vipākoti? Āmantā. Sukhavedaniyaṃ dukkhavedaniyaṃ adukkhamasukhavedaniyaṃ, sukhāya vedanāya sampayuttaṃ, dukkhāya vedanāya sampayuttaṃ, adukkhamasukhāya vedanāya sampayuttaṃ, phassena sampayuttaṃ, vedanāya sampayuttaṃ, saññāya sampayuttaṃ, cetanāya sampayuttaṃ, cittena sampayuttaṃ, sārammaṇaṃ; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ; natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ; natthi tassa āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe – ‘‘jarāmaraṇaṃ vipāko’’ti.

    फस्सो विपाको, फस्सो सुखवेदनियो दुक्खवेदनियो…पे॰… सारम्मणो; अत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। जरामरणं विपाको, जरामरणं सुखवेदनियं दुक्खवेदनियं…पे॰… सारम्मणं; अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Phasso vipāko, phasso sukhavedaniyo dukkhavedaniyo…pe… sārammaṇo; atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Jarāmaraṇaṃ vipāko, jarāmaraṇaṃ sukhavedaniyaṃ dukkhavedaniyaṃ…pe… sārammaṇaṃ; atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    जरामरणं विपाको, जरामरणं न सुखवेदनियं न दुक्खवेदनियं…पे॰… अनारम्मणं; नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। फस्सो विपाको, फस्सो न सुखवेदनियो न दुक्खवेदनियो…पे॰… अनारम्मणो; नत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Jarāmaraṇaṃ vipāko, jarāmaraṇaṃ na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ; natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo na dukkhavedaniyo…pe… anārammaṇo; natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    ४९६. अकुसलानं धम्मानं जरामरणं, अकुसलानं धम्मानं विपाकोति? आमन्ता। कुसलानं धम्मानं जरामरणं, कुसलानं धम्मानं विपाकोति? न हेवं वत्तब्बे…पे॰…।

    496. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe….

    कुसलानं धम्मानं जरामरणं, न वत्तब्बं – ‘‘कुसलानं धम्मानं विपाको’’ति? आमन्ता। अकुसलानं धम्मानं जरामरणं, न वत्तब्बं – ‘‘अकुसलानं धम्मानं विपाको’’ति? न हेवं वत्तब्बे…पे॰…।

    Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘kusalānaṃ dhammānaṃ vipāko’’ti? Āmantā. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘akusalānaṃ dhammānaṃ vipāko’’ti? Na hevaṃ vattabbe…pe….

    कुसलानं धम्मानं जरामरणं, अकुसलानं धम्मानं विपाकोति? आमन्ता। अकुसलानं धम्मानं जरामरणं, कुसलानं धम्मानं विपाकोति? न हेवं वत्तब्बे…पे॰…।

    Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe….

    अकुसलानं धम्मानं जरामरणं, न वत्तब्बं – ‘‘कुसलानं धम्मानं विपाको’’ति? आमन्ता। कुसलानं धम्मानं जरामरणं, न वत्तब्बं – ‘‘अकुसलानं धम्मानं विपाको’’ति? न हेवं वत्तब्बे…पे॰…।

    Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘kusalānaṃ dhammānaṃ vipāko’’ti? Āmantā. Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘akusalānaṃ dhammānaṃ vipāko’’ti? Na hevaṃ vattabbe…pe….

    कुसलानञ्‍च अकुसलानञ्‍च धम्मानं जरामरणं, अकुसलानं धम्मानं विपाकोति? आमन्ता। कुसलानञ्‍च अकुसलानञ्‍च धम्मानं जरामरणं, कुसलानं धम्मानं विपाकोति? न हेवं वत्तब्बे…पे॰…।

    Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe….

    कुसलानञ्‍च अकुसलानञ्‍च धम्मानं जरामरणं, न वत्तब्बं – ‘‘कुसलानं धम्मानं विपाको’’ति? आमन्ता। कुसलानञ्‍च अकुसलानञ्‍च धम्मानं जरामरणं, न वत्तब्बं – ‘‘अकुसलानं धम्मानं विपाको’’ति? न हेवं वत्तब्बे…पे॰…।

    Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘kusalānaṃ dhammānaṃ vipāko’’ti? Āmantā. Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘akusalānaṃ dhammānaṃ vipāko’’ti? Na hevaṃ vattabbe…pe….

    ४९७. न वत्तब्बं – ‘‘जरामरणं विपाको’’ति? आमन्ता। ननु अत्थि दुब्बण्णसंवत्तनियं कम्मं अप्पायुकसंवत्तनियं कम्मन्ति? आमन्ता। हञ्‍चि अत्थि दुब्बण्णसंवत्तनियं कम्मं अप्पायुकसंवत्तनियं कम्मं, तेन वत रे वत्तब्बे – ‘‘जरामरणं विपाको’’ति।

    497. Na vattabbaṃ – ‘‘jarāmaraṇaṃ vipāko’’ti? Āmantā. Nanu atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kammanti? Āmantā. Hañci atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kammaṃ, tena vata re vattabbe – ‘‘jarāmaraṇaṃ vipāko’’ti.

    जरामरणं विपाकोतिकथा निट्ठिता।

    Jarāmaraṇaṃ vipākotikathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ८. जरामरणं विपाकोतिकथावण्णना • 8. Jarāmaraṇaṃ vipākotikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ८. जरामरणंविपाकोतिकथावण्णना • 8. Jarāmaraṇaṃvipākotikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ८. जरामरणंविपाकोतिकथावण्णना • 8. Jarāmaraṇaṃvipākotikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact