Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. ဇရာမရဏသုတ္တံ

    3. Jarāmaraṇasuttaṃ

    ၁၁၄. သာဝတ္ထိနိဒာနံ ။ ဧကမန္တံ နိသိန္နော ခော ရာဇာ ပသေနဒိ ကောသလော ဘဂဝန္တံ ဧတဒဝောစ – ‘‘အတ္ထိ နု ခော, ဘန္တေ, ဇာတသ္သ အညတ္ရ ဇရာမရဏာ’’တိ? ‘‘နတ္ထိ ခော, မဟာရာဇ, ဇာတသ္သ အညတ္ရ ဇရာမရဏာ။ ယေပိ တေ, မဟာရာဇ, ခတ္တိယမဟာသာလာ အဍ္ဎာ မဟဒ္ဓနာ မဟာဘောဂာ ပဟူတဇာတရူပရဇတာ ပဟူတဝိတ္တူပကရဏာ ပဟူတဓနဓညာ, တေသမ္ပိ ဇာတာနံ နတ္ထိ အညတ္ရ ဇရာမရဏာ။ ယေပိ တေ, မဟာရာဇ, ဗ္ရာဟ္မဏမဟာသာလာ။ပေ.။ ဂဟပတိမဟာသာလာ အဍ္ဎာ မဟဒ္ဓနာ မဟာဘောဂာ ပဟူတဇာတရူပရဇတာ ပဟူတဝိတ္တူပကရဏာ ပဟူတဓနဓညာ, တေသမ္ပိ ဇာတာနံ နတ္ထိ အညတ္ရ ဇရာမရဏာ။ ယေပိ တေ, မဟာရာဇ, ဘိက္ခူ အရဟန္တော ခီဏာသဝာ ဝုသိတဝန္တော ကတကရဏီယာ ဩဟိတဘာရာ အနုပ္ပတ္တသဒတ္ထာ ပရိက္ခီဏဘဝသံယောဇနာ သမ္မဒညာဝိမုတ္တာ, တေသံ ပာယံ ကာယော ဘေဒနဓမ္မော နိက္ခေပနဓမ္မော’’တိ။ ဣဒမဝောစ။ပေ.။

    114. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘atthi nu kho, bhante, jātassa aññatra jarāmaraṇā’’ti? ‘‘Natthi kho, mahārāja, jātassa aññatra jarāmaraṇā. Yepi te, mahārāja, khattiyamahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā, tesampi jātānaṃ natthi aññatra jarāmaraṇā. Yepi te, mahārāja, brāhmaṇamahāsālā…pe… gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā, tesampi jātānaṃ natthi aññatra jarāmaraṇā. Yepi te, mahārāja, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ pāyaṃ kāyo bhedanadhammo nikkhepanadhammo’’ti. Idamavoca…pe…

    ‘‘ဇီရန္တိ ဝေ ရာဇရထာ သုစိတ္တာ၊

    ‘‘Jīranti ve rājarathā sucittā,

    အထော သရီရမ္ပိ ဇရံ ဥပေတိ။

    Atho sarīrampi jaraṃ upeti;

    သတဉ္စ ဓမ္မော န ဇရံ ဥပေတိ၊

    Satañca dhammo na jaraṃ upeti,

    သန္တော ဟဝေ သဗ္ဘိ ပဝေဒယန္တီ’’တိ။

    Santo have sabbhi pavedayantī’’ti.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃. ဇရာမရဏသုတ္တဝဏ္ဏနာ • 3. Jarāmaraṇasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃. ဇရာမရဏသုတ္တဝဏ္ဏနာ • 3. Jarāmaraṇasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact