Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. သမဏဗ္ရာဟ္မဏဝဂ္ဂော

    8. Samaṇabrāhmaṇavaggo

    ၁. ဇရာမရဏသုတ္တံ

    1. Jarāmaraṇasuttaṃ

    ၇၁. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ တတ္ရ ခော ဘဂဝာ။ပေ.။ ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ , သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဇရာမရဏံ နပ္ပဇာနန္တိ, ဇရာမရဏသမုဒယံ နပ္ပဇာနန္တိ, ဇရာမရဏနိရောဓံ နပ္ပဇာနန္တိ, ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ, န မေ တေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု ဝာ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု ဝာ ဗ္ရာဟ္မဏသမ္မတာ, န စ ပန တေ အာယသ္မန္တော သာမညတ္ထံ ဝာ ဗ္ရဟ္မညတ္ထံ ဝာ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တိ။

    71. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā…pe… ‘‘ye hi keci, bhikkhave , samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဇရာမရဏံ ပဇာနန္တိ။ပေ.။ ပဋိပဒံ ပဇာနန္တိ, တေ ခော မေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု စေဝ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု စ ဗ္ရာဟ္မဏသမ္မတာ, တေ စ ပနာယသ္မန္တော သာမညတ္ထဉ္စ ဗ္ရဟ္မညတ္ထဉ္စ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ (သုတ္တန္တော ဧကော)။ ပဌမံ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti…pe… paṭipadaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. (Suttanto eko). Paṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁. ဇရာမရဏသုတ္တာဒိဝဏ္ဏနာ • 1. Jarāmaraṇasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁. ဇရာမရဏသုတ္တာဒိဝဏ္ဏနာ • 1. Jarāmaraṇasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact