Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ဇီဝကမ္ဗဝနပဋိသလ္လာနသုတ္တံ

    6. Jīvakambavanapaṭisallānasuttaṃ

    ၁၆၁. ဧကံ သမယံ ဘဂဝာ ရာဇဂဟေ ဝိဟရတိ ဇီဝကမ္ဗဝနေ။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ။ပေ.။ ‘‘ပဋိသလ္လာနေ, ဘိက္ခဝေ, ယောဂမာပဇ္ဇထ။ ပဋိသလ္လီနသ္သ, ဘိက္ခဝေ, ဘိက္ခုနော ယထာဘူတံ ဩက္ခာယတိ။ ကိဉ္စ ယထာဘူတံ ဩက္ခာယတိ? စက္ခုံ အနိစ္စန္တိ ယထာဘူတံ ဩက္ခာယတိ, ရူပာ အနိစ္စာတိ ယထာဘူတံ ဩက္ခာယတိ, စက္ခုဝိညာဏံ အနိစ္စန္တိ ယထာဘူတံ ဩက္ခာယတိ, စက္ခုသမ္ဖသ္သော အနိစ္စောတိ ယထာဘူတံ ဩက္ခာယတိ, ယမ္ပိဒံ စက္ခုသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ အနိစ္စန္တိ ယထာဘူတံ ဩက္ခာယတိ။ပေ.။ မနော အနိစ္စောတိ ယထာဘူတံ ဩက္ခာယတိ, ဓမ္မာ။ မနောဝိညာဏံ။ မနောသမ္ဖသ္သော။ ယမ္ပိဒံ မနောသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ အနိစ္စန္တိ ယထာဘူတံ ဩက္ခာယတိ။ ပဋိသလ္လာနေ ဘိက္ခဝေ, ယောဂမာပဇ္ဇထ။ ပဋိသလ္လီနသ္သ, ဘိက္ခဝေ, ဘိက္ခုနော ယထာဘူတံ ဩက္ခာယတီ’’တိ။ ဆဋ္ဌံ။

    161. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi…pe… ‘‘paṭisallāne, bhikkhave, yogamāpajjatha. Paṭisallīnassa, bhikkhave, bhikkhuno yathābhūtaṃ okkhāyati. Kiñca yathābhūtaṃ okkhāyati? Cakkhuṃ aniccanti yathābhūtaṃ okkhāyati, rūpā aniccāti yathābhūtaṃ okkhāyati, cakkhuviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati…pe… mano aniccoti yathābhūtaṃ okkhāyati, dhammā… manoviññāṇaṃ… manosamphasso… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati. Paṭisallāne bhikkhave, yogamāpajjatha. Paṭisallīnassa, bhikkhave, bhikkhuno yathābhūtaṃ okkhāyatī’’ti. Chaṭṭhaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅-၆. ဇီဝကမ္ဗဝနသမာဓိသုတ္တာဒိဝဏ္ဏနာ • 5-6. Jīvakambavanasamādhisuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅-၆. ဇီဝကမ္ဗဝနသမာဓိသုတ္တာဒိဝဏ္ဏနာ • 5-6. Jīvakambavanasamādhisuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact