Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ८. अट्ठमवग्गो

    8. Aṭṭhamavaggo

    (८२) १०. जीवितिन्द्रियकथा

    (82) 10. Jīvitindriyakathā

    ५४०. नत्थि रूपजीवितिन्द्रियन्ति? आमन्ता। नत्थि रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालनाति? न हेवं वत्तब्बे…पे॰… अत्थि रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालनाति? आमन्ता। हञ्‍चि अत्थि रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना, नो च वत रे वत्तब्बे – ‘‘नत्थि रूपजीवितिन्द्रिय’’न्ति।

    540. Natthi rūpajīvitindriyanti? Āmantā. Natthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanāti? Na hevaṃ vattabbe…pe… atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanāti? Āmantā. Hañci atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, no ca vata re vattabbe – ‘‘natthi rūpajīvitindriya’’nti.

    अत्थि अरूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना, अत्थि अरूपजीवितिन्द्रियन्ति? आमन्ता। अत्थि रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना, अत्थि रूपजीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰… अत्थि रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना, नत्थि रूपजीवितिन्द्रियन्ति? आमन्ता । अत्थि अरूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना, नत्थि अरूपजीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰…।

    Atthi arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi arūpajīvitindriyanti? Āmantā. Atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi rūpajīvitindriyanti? Na hevaṃ vattabbe…pe… atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, natthi rūpajīvitindriyanti? Āmantā . Atthi arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, natthi arūpajīvitindriyanti? Na hevaṃ vattabbe…pe….

    अरूपीनं धम्मानं आयु अरूपजीवितिन्द्रियन्ति? आमन्ता। रूपीनं धम्मानं आयु रूपजीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰… रूपीनं धम्मानं आयु न वत्तब्बं – ‘‘रूपजीवितिन्द्रिय’’न्ति? आमन्ता। अरूपीनं धम्मानं आयु न वत्तब्बं – ‘‘अरूपजीवितिन्द्रिय’’न्ति? न हेवं वत्तब्बे…पे॰…।

    Arūpīnaṃ dhammānaṃ āyu arūpajīvitindriyanti? Āmantā. Rūpīnaṃ dhammānaṃ āyu rūpajīvitindriyanti? Na hevaṃ vattabbe…pe… rūpīnaṃ dhammānaṃ āyu na vattabbaṃ – ‘‘rūpajīvitindriya’’nti? Āmantā. Arūpīnaṃ dhammānaṃ āyu na vattabbaṃ – ‘‘arūpajīvitindriya’’nti? Na hevaṃ vattabbe…pe….

    ५४१. रूपीनं धम्मानं आयु अरूपजीवितिन्द्रियन्ति? आमन्ता। अरूपीनं धम्मानं आयु रूपजीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰…।

    541. Rūpīnaṃ dhammānaṃ āyu arūpajīvitindriyanti? Āmantā. Arūpīnaṃ dhammānaṃ āyu rūpajīvitindriyanti? Na hevaṃ vattabbe…pe….

    अरूपीनं धम्मानं आयु न वत्तब्बं – ‘‘रूपजीवितिन्द्रिय’’न्ति? आमन्ता। रूपीनं धम्मानं आयु न वत्तब्बं – ‘‘अरूपजीवितिन्द्रिय’’न्ति? न हेवं वत्तब्बे…पे॰…।

    Arūpīnaṃ dhammānaṃ āyu na vattabbaṃ – ‘‘rūpajīvitindriya’’nti? Āmantā. Rūpīnaṃ dhammānaṃ āyu na vattabbaṃ – ‘‘arūpajīvitindriya’’nti? Na hevaṃ vattabbe…pe….

    रूपीनञ्‍च अरूपीनञ्‍च धम्मानं आयु अरूपजीवितिन्द्रियन्ति? आमन्ता। रूपीनञ्‍च अरूपीनञ्‍च धम्मानं आयु रूपजीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰…।

    Rūpīnañca arūpīnañca dhammānaṃ āyu arūpajīvitindriyanti? Āmantā. Rūpīnañca arūpīnañca dhammānaṃ āyu rūpajīvitindriyanti? Na hevaṃ vattabbe…pe….

    रूपीनञ्‍च अरूपीनञ्‍च धम्मानं आयु न वत्तब्बं – ‘‘रूपजीवितिन्द्रिय’’न्ति? आमन्ता। रूपीनञ्‍च अरूपीनञ्‍च धम्मानं आयु न वत्तब्बं – ‘‘अरूपजीवितिन्द्रिय’’न्ति? न हेवं वत्तब्बे…पे॰… नत्थि रूपजीवितिन्द्रियन्ति? आमन्ता। निरोधं समापन्‍नस्स नत्थि जीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰…।

    Rūpīnañca arūpīnañca dhammānaṃ āyu na vattabbaṃ – ‘‘rūpajīvitindriya’’nti? Āmantā. Rūpīnañca arūpīnañca dhammānaṃ āyu na vattabbaṃ – ‘‘arūpajīvitindriya’’nti? Na hevaṃ vattabbe…pe… natthi rūpajīvitindriyanti? Āmantā. Nirodhaṃ samāpannassa natthi jīvitindriyanti? Na hevaṃ vattabbe…pe….

    ५४२. निरोधं समापन्‍नस्स अत्थि जीवितिन्द्रियन्ति? आमन्ता। हञ्‍चि निरोधं समापन्‍नस्स अत्थि जीवितिन्द्रियं, नो च वत रे वत्तब्बे – ‘‘नत्थि रूपजीवितिन्द्रिय’’न्ति।

    542. Nirodhaṃ samāpannassa atthi jīvitindriyanti? Āmantā. Hañci nirodhaṃ samāpannassa atthi jīvitindriyaṃ, no ca vata re vattabbe – ‘‘natthi rūpajīvitindriya’’nti.

    निरोधं समापन्‍नस्स अत्थि जीवितिन्द्रियन्ति? आमन्ता। कतमक्खन्धपरियापन्‍नन्ति? सङ्खारक्खन्धपरियापन्‍नन्ति। निरोधं समापन्‍नस्स अत्थि सङ्खारक्खन्धोति? न हेवं वत्तब्बे…पे॰…।

    Nirodhaṃ samāpannassa atthi jīvitindriyanti? Āmantā. Katamakkhandhapariyāpannanti? Saṅkhārakkhandhapariyāpannanti. Nirodhaṃ samāpannassa atthi saṅkhārakkhandhoti? Na hevaṃ vattabbe…pe….

    निरोधं समापन्‍नस्स अत्थि सङ्खारक्खन्धोति? आमन्ता। निरोधं समापन्‍नस्स अत्थि वेदनाक्खन्धो…पे॰… सञ्‍ञाक्खन्धो…पे॰… विञ्‍ञाणक्खन्धोति? न हेवं वत्तब्बे…पे॰…।

    Nirodhaṃ samāpannassa atthi saṅkhārakkhandhoti? Āmantā. Nirodhaṃ samāpannassa atthi vedanākkhandho…pe… saññākkhandho…pe… viññāṇakkhandhoti? Na hevaṃ vattabbe…pe….

    निरोधं समापन्‍नस्स अत्थि वेदनाक्खन्धो…पे॰… सञ्‍ञाक्खन्धो…पे॰… विञ्‍ञाणक्खन्धोति? आमन्ता। न निरोधं समापन्‍नोति? न हेवं वत्तब्बे…पे॰…।

    Nirodhaṃ samāpannassa atthi vedanākkhandho…pe… saññākkhandho…pe… viññāṇakkhandhoti? Āmantā. Na nirodhaṃ samāpannoti? Na hevaṃ vattabbe…pe….

    ५४३. नत्थि रूपजीवितिन्द्रियन्ति? आमन्ता। असञ्‍ञसत्तानं नत्थि जीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे॰…।

    543. Natthi rūpajīvitindriyanti? Āmantā. Asaññasattānaṃ natthi jīvitindriyanti? Na hevaṃ vattabbe…pe….

    असञ्‍ञसत्तानं अत्थि जीवितिन्द्रियन्ति? आमन्ता। हञ्‍चि असञ्‍ञसत्तानं अत्थि जीवितिन्द्रियं, नो च वत रे वत्तब्बे – ‘‘नत्थि रूपजीवितिन्द्रिय’’न्ति। असञ्‍ञसत्तानं अत्थि जीवितिन्द्रियन्ति? आमन्ता। कतमक्खन्धपरियापन्‍नन्ति? सङ्खारक्खन्धपरियापन्‍नन्ति। असञ्‍ञसत्तानं अत्थि सङ्खारक्खन्धोति? न हेवं वत्तब्बे…पे॰…।

    Asaññasattānaṃ atthi jīvitindriyanti? Āmantā. Hañci asaññasattānaṃ atthi jīvitindriyaṃ, no ca vata re vattabbe – ‘‘natthi rūpajīvitindriya’’nti. Asaññasattānaṃ atthi jīvitindriyanti? Āmantā. Katamakkhandhapariyāpannanti? Saṅkhārakkhandhapariyāpannanti. Asaññasattānaṃ atthi saṅkhārakkhandhoti? Na hevaṃ vattabbe…pe….

    असञ्‍ञसत्तानं अत्थि सङ्खारक्खन्धोति? आमन्ता। असञ्‍ञसत्तानं अत्थि वेदनाक्खन्धो…पे॰… सञ्‍ञाक्खन्धो…पे॰… विञ्‍ञाणक्खन्धोति? न हेवं वत्तब्बे…पे॰…।

    Asaññasattānaṃ atthi saṅkhārakkhandhoti? Āmantā. Asaññasattānaṃ atthi vedanākkhandho…pe… saññākkhandho…pe… viññāṇakkhandhoti? Na hevaṃ vattabbe…pe….

    असञ्‍ञसत्तानं अत्थि वेदनाक्खन्धो…पे॰… सञ्‍ञाक्खन्धो…पे॰… विञ्‍ञाणक्खन्धोति? आमन्ता। पञ्‍चवोकारभवोति? न हेवं वत्तब्बे…पे॰…।

    Asaññasattānaṃ atthi vedanākkhandho…pe… saññākkhandho…pe… viññāṇakkhandhoti? Āmantā. Pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

    ५४४. उपपत्तेसियेन चित्तेन समुट्ठितं जीवितिन्द्रियं उपपत्तेसिये चित्ते भिज्‍जमाने एकदेसं भिज्‍जतीति? आमन्ता। उपपत्तेसियेन चित्तेन समुट्ठितो फस्सो उपपत्तेसिये चित्ते भिज्‍जमाने एकदेसो भिज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    544. Upapattesiyena cittena samuṭṭhitaṃ jīvitindriyaṃ upapattesiye citte bhijjamāne ekadesaṃ bhijjatīti? Āmantā. Upapattesiyena cittena samuṭṭhito phasso upapattesiye citte bhijjamāne ekadeso bhijjatīti? Na hevaṃ vattabbe…pe….

    उपपत्तेसियेन चित्तेन समुट्ठितो फस्सो उपपत्तेसिये चित्ते भिज्‍जमाने अनवसेसो भिज्‍जतीति? आमन्ता। उपपत्तेसियेन चित्तेन समुट्ठितं जीवितिन्द्रियं उपपत्तेसिये चित्ते भिज्‍जमाने अनवसेसं भिज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    Upapattesiyena cittena samuṭṭhito phasso upapattesiye citte bhijjamāne anavaseso bhijjatīti? Āmantā. Upapattesiyena cittena samuṭṭhitaṃ jīvitindriyaṃ upapattesiye citte bhijjamāne anavasesaṃ bhijjatīti? Na hevaṃ vattabbe…pe….

    ५४५. द्वे जीवितिन्द्रियानीति? आमन्ता। द्वीहि जीवितेहि जीवति, द्वीहि मरणेहि मीयतीति? आमन्ता 1

    545. Dve jīvitindriyānīti? Āmantā. Dvīhi jīvitehi jīvati, dvīhi maraṇehi mīyatīti? Āmantā 2.

    जीवितिन्द्रियकथा निट्ठिता।

    Jīvitindriyakathā niṭṭhitā.







    Footnotes:
    1. न हेवं वत्तब्बे (स्या॰ कं॰ पी॰)
    2. na hevaṃ vattabbe (syā. kaṃ. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १०. जीवितिन्द्रियकथावण्णना • 10. Jīvitindriyakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १०. जीवितिन्द्रियकथावण्णना • 10. Jīvitindriyakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १०. जीवितिन्द्रियकथावण्णना • 10. Jīvitindriyakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact