English Edition
    Library / Philosophy and Religion

    Kaivalya Upanishad of the Krishna-Yajur-veda

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    कैवल्योपनिषत्

    kaivalyopaniṣat

    कैवल्योपनिषद्वेद्यं कैवल्यानन्दतुन्दिलम् ।
    कैवल्यगिरिजारामं स्वमात्रं कलयेऽन्वहम् ॥

    kaivalyopaniṣadvedyaṃ kaivalyānandatundilam ।
    kaivalyagirijārāmaṃ svamātraṃ kalaye'nvaham ॥

    ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥

    oṃ sahanāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu । mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच ।
    अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् ।
    यथाऽचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ॥ १॥

    oṃ athāśvalāyano bhagavantaṃ parameṣṭhinamupasametyovāca ।
    adhīhi bhagavanbrahmavidyāṃ variṣṭhāṃ sadā sadbhiḥ sevyamānāṃ nigūḍhām ।
    yathā'cirātsarvapāpaṃ vyapohya parātparaṃ puruṣaṃ yāti vidvān ॥ 1॥

    तस्मै स होवाच पितामहश्च श्रद्धाभक्तिध्यानयोगादवैहि ॥ २॥

    tasmai sa hovāca pitāmahaśca śraddhābhaktidhyānayogādavaihi ॥ 2॥

    न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।
    परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥ ३॥

    na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ ।
    pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yadyatayo viśanti ॥ 3॥

    वेदान्तविज्ञानसुनिश्र्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।
    ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ४॥

    vedāntavijñānasuniśrcitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ ।
    te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve ॥ 4॥

    विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः ।
    अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ॥ ५॥

    viviktadeśe ca sukhāsanasthaḥ śuciḥ samagrīvaśiraḥśarīraḥ ।
    antyāśramasthaḥ sakalendriyāṇi nirudhya bhaktyā svaguruṃ praṇamya ॥ 5॥

    हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् ।
    अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ॥ ६॥

    hṛtpuṇḍarīkaṃ virajaṃ viśuddhaṃ vicintya madhye viśadaṃ viśokam ।
    acintyamavyaktamanantarūpaṃ śivaṃ praśāntamamṛtaṃ brahmayonim ॥ 6॥

    तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् । var तथादि
    उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
    ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ७॥

    tamādimadhyāntavihīnamekaṃ vibhuṃ cidānandamarūpamadbhutam । var tathādi
    umāsahāyaṃ parameśvaraṃ prabhuṃ trilocanaṃ nīlakaṇṭhaṃ praśāntam ।
    dhyātvā munirgacchati bhūtayoniṃ samastasākṣiṃ tamasaḥ parastāt ॥ 7॥

    स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ।
    स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ॥ ८॥

    sa brahmā sa śivaḥ sendraḥ so'kṣaraḥ paramaḥ svarāṭ ।
    sa eva viṣṇuḥ sa prāṇaḥ sa kālo'gniḥ sa candramāḥ ॥ 8॥

    स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ।
    ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ ९॥

    sa eva sarvaṃ yadbhūtaṃ yacca bhavyaṃ sanātanam ।
    jñātvā taṃ mṛtyumatyeti nānyaḥ panthā vimuktaye ॥ 9॥

    सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
    सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥ १०॥

    sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani ।
    sampaśyanbrahma paramaṃ yāti nānyena hetunā ॥ 10॥

    आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
    ज्ञाननिर्मथनाभ्यासात्पापं दहति पण्डितः ॥ ११॥ var पाशं
    स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् ।
    स्त्र्यन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥ १२॥

    ātmānamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim ।
    jñānanirmathanābhyāsātpāpaṃ dahati paṇḍitaḥ ॥ 11॥ var pāśaṃ
    sa eva māyāparimohitātmā śarīramāsthāya karoti sarvam ।
    stryannapānādivicitrabhogaiḥ sa eva jāgratparitṛptimeti ॥ 12॥

    स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके ।
    सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति ॥ १३॥

    svapne sa jīvaḥ sukhaduḥkhabhoktā svamāyayā kalpitajīvaloke ।
    suṣuptikāle sakale vilīne tamo'bhibhūtaḥ sukharūpameti ॥ 13॥

    पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ।
    पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ।
    आधारमानन्दमखण्डबोधं यस्मिँल्लयं याति पुरत्रयं च ॥ १४॥

    punaśca janmāntarakarmayogātsa eva jīvaḥ svapiti prabuddhaḥ ।
    puratraye krīḍati yaśca jīvastatastu jātaṃ sakalaṃ vicitram ।
    ādhāramānandamakhaṇḍabodhaṃ yasmim̐llayaṃ yāti puratrayaṃ ca ॥ 14॥

    एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
    खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी ॥ १५॥

    etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
    khaṃ vāyurjyotirāpaśca pṛthvī viśvasya dhāriṇī ॥ 15॥

    यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
    सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ १६॥

    yatparaṃ brahma sarvātmā viśvasyāyatanaṃ mahat ।
    sūkṣmātsūkṣmataraṃ nityaṃ tattvameva tvameva tat ॥ 16॥

    जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।
    तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ १७॥

    jāgratsvapnasuṣuptyādiprapañcaṃ yatprakāśate ।
    tadbrahmāhamiti jñātvā sarvabandhaiḥ pramucyate ॥ 17॥

    त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
    तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ १८॥

    triṣu dhāmasu yadbhogyaṃ bhoktā bhogaśca yadbhavet ।
    tebhyo vilakṣaṇaḥ sākṣī cinmātro'haṃ sadāśivaḥ ॥ 18॥

    मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
    मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ १९॥

    mayyeva sakalaṃ jātaṃ mayi sarvaṃ pratiṣṭhitam ।
    mayi sarvaṃ layaṃ yāti tadbrahmādvayamasmyaham ॥ 19॥

    ॥ प्रथमः खण्डः ॥ १॥

    ॥ prathamaḥ khaṇḍaḥ ॥ 1॥

    अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् ।
    पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ २०॥

    aṇoraṇīyānahameva tadvanmahānahaṃ viśvamahaṃ vicitram ।
    purātano'haṃ puruṣo'hamīśo hiraṇmayo'haṃ śivarūpamasmi ॥ 20॥

    अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः ।
    अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् ॥ २१
    वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।
    न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ॥ २२॥

    apāṇipādo'hamacintyaśaktiḥ paśyāmyacakṣuḥ sa śṛṇomyakarṇaḥ ।
    ahaṃ vijānāmi viviktarūpo na cāsti vettā mama citsadā'ham ॥ 21
    vedairanekairahameva vedyo vedāntakṛdvedavideva cāham ।
    na puṇyapāpe mama nāsti nāśo na janma dehendriyabuddhirasti ॥ 22॥

    न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च ।
    एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥ २३
    समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥

    na bhūmirāpo na ca vahnirasti na cānilo me'sti na cāmbaraṃ ca ।
    evaṃ viditvā paramātmarūpaṃ guhāśayaṃ niṣkalamadvitīyam ॥ 23
    samastasākṣiṃ sadasadvihīnaṃ prayāti śuddhaṃ paramātmarūpam ॥

    यः शतरुद्रियमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति
    स ब्रह्महत्यायाः पूतो भवति स सुवर्णस्तेयात्पूतो भवति
    स कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो
    भवत्यत्याश्रमी सर्वदा सकृद्वा जपेत् ॥

    yaḥ śatarudriyamadhīte so'gnipūto bhavati surāpānātpūto bhavati
    sa brahmahatyāyāḥ pūto bhavati sa suvarṇasteyātpūto bhavati
    sa kṛtyākṛtyātpūto bhavati tasmādavimuktamāśrito
    bhavatyatyāśramī sarvadā sakṛdvā japet ॥

    अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् । तस्मादेवं
    विदित्वैनं कैवल्यं पदमश्नुते कैवल्यं पदमश्नुत इति ॥ २४॥

    anena jñānamāpnoti saṃsārārṇavanāśanam । tasmādevaṃ
    viditvainaṃ kaivalyaṃ padamaśnute kaivalyaṃ padamaśnuta iti ॥ 24॥

    द्वितीयः खण्डः ॥ २॥

    dvitīyaḥ khaṇḍaḥ ॥ 2॥

    ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥

    oṃ sahanāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu । mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इत्यथर्ववेदीया कैवल्योपनिषत्समाप्ता ॥

    ityatharvavedīyā kaivalyopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact