Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၈. ကလ္ယာဏမိတ္တာဒိဝဂ္ဂော

    8. Kalyāṇamittādivaggo

    ၇၁. ‘‘နာဟံ , ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, ကလ္ယာဏမိတ္တတာ။ ကလ္ယာဏမိတ္တသ္သ, ဘိက္ခဝေ, အနုပ္ပန္နာ စေဝ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ အကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ ပဌမံ။

    71. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamittassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. Paṭhamaṃ.

    ၇၂. ‘‘နာဟံ, ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, အနုယောဂော အကုသလာနံ ဓမ္မာနံ, အနနုယောဂော ကုသလာနံ ဓမ္မာနံ။ အနုယောဂာ, ဘိက္ခဝေ, အကုသလာနံ ဓမ္မာနံ, အနနုယောဂာ ကုသလာနံ ဓမ္မာနံ အနုပ္ပန္နာ စေဝ အကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ ကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ ဒုတိယံ။

    72. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogā, bhikkhave, akusalānaṃ dhammānaṃ, ananuyogā kusalānaṃ dhammānaṃ anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. Dutiyaṃ.

    ၇၃. ‘‘နာဟံ, ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, အနုယောဂော ကုသလာနံ ဓမ္မာနံ, အနနုယောဂော အကုသလာနံ ဓမ္မာနံ။ အနုယောဂာ, ဘိက္ခဝေ, ကုသလာနံ ဓမ္မာနံ, အနနုယောဂာ အကုသလာနံ ဓမ္မာနံ အနုပ္ပန္နာ စေဝ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ အကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ တတိယံ။

    73. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ. Anuyogā, bhikkhave, kusalānaṃ dhammānaṃ, ananuyogā akusalānaṃ dhammānaṃ anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. Tatiyaṃ.

    ၇၄. ‘‘နာဟံ, ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ ဗောဇ္ဈင္ဂာ နုပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ ဗောဇ္ဈင္ဂာ န ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ ယထယိဒံ, ဘိက္ခဝေ, အယောနိသောမနသိကာရော။ အယောနိသော, ဘိက္ခဝေ, မနသိ ကရောတော အနုပ္ပန္နာ စေဝ ဗောဇ္ဈင္ဂာ နုပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ ဗောဇ္ဈင္ဂာ န ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တီ’’တိ။ စတုတ္ထံ။

    74. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā nuppajjanti uppannā vā bojjhaṅgā na bhāvanāpāripūriṃ gacchanti yathayidaṃ, bhikkhave, ayonisomanasikāro. Ayoniso, bhikkhave, manasi karoto anuppannā ceva bojjhaṅgā nuppajjanti uppannā ca bojjhaṅgā na bhāvanāpāripūriṃ gacchantī’’ti. Catutthaṃ.

    ၇၅. ‘‘နာဟံ, ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ ဗောဇ္ဈင္ဂာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ ဗောဇ္ဈင္ဂာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ ယထယိဒံ, ဘိက္ခဝေ, ယောနိသောမနသိကာရော ။ ယောနိသော , ဘိက္ခဝေ, မနသိ ကရောတော အနုပ္ပန္နာ စေဝ ဗောဇ္ဈင္ဂာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ ဗောဇ္ဈင္ဂာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တီ’’တိ။ ပဉ္စမံ။

    75. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā uppajjanti uppannā vā bojjhaṅgā bhāvanāpāripūriṃ gacchanti yathayidaṃ, bhikkhave, yonisomanasikāro . Yoniso , bhikkhave, manasi karoto anuppannā ceva bojjhaṅgā uppajjanti uppannā ca bojjhaṅgā bhāvanāpāripūriṃ gacchantī’’ti. Pañcamaṃ.

    ၇၆. ‘‘အပ္ပမတ္တိကာ ဧသာ, ဘိက္ခဝေ, ပရိဟာနိ ယဒိဒံ ဉာတိပရိဟာနိ။ ဧတံ ပတိကိဋ္ဌံ, ဘိက္ခဝေ, ပရိဟာနီနံ ယဒိဒံ ပညာပရိဟာနီ’’တိ။ ဆဋ္ဌံ။

    76. ‘‘Appamattikā esā, bhikkhave, parihāni yadidaṃ ñātiparihāni. Etaṃ patikiṭṭhaṃ, bhikkhave, parihānīnaṃ yadidaṃ paññāparihānī’’ti. Chaṭṭhaṃ.

    ၇၇. ‘‘အပ္ပမတ္တိကာ ဧသာ, ဘိက္ခဝေ, ဝုဒ္ဓိ ယဒိဒံ ဉာတိဝုဒ္ဓိ။ ဧတဒဂ္ဂံ, ဘိက္ခဝေ, ဝုဒ္ဓီနံ ယဒိဒံ ပညာဝုဒ္ဓိ။ တသ္မာတိဟ, ဘိက္ခဝေ, ဧဝံ သိက္ခိတဗ္ဗံ – ‘ပညာဝုဒ္ဓိယာ ဝဒ္ဓိသ္သာမာ’တိ။ ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ , သိက္ခိတဗ္ဗ’’န္တိ။ သတ္တမံ။

    77. ‘‘Appamattikā esā, bhikkhave, vuddhi yadidaṃ ñātivuddhi. Etadaggaṃ, bhikkhave, vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘paññāvuddhiyā vaddhissāmā’ti. Evañhi vo, bhikkhave , sikkhitabba’’nti. Sattamaṃ.

    ၇၈. ‘‘အပ္ပမတ္တိကာ ဧသာ, ဘိက္ခဝေ, ပရိဟာနိ ယဒိဒံ ဘောဂပရိဟာနိ။ ဧတံ ပတိကိဋ္ဌံ, ဘိက္ခဝေ, ပရိဟာနီနံ ယဒိဒံ ပညာပရိဟာနီ’’တိ။ အဋ္ဌမံ။

    78. ‘‘Appamattikā esā, bhikkhave, parihāni yadidaṃ bhogaparihāni. Etaṃ patikiṭṭhaṃ, bhikkhave, parihānīnaṃ yadidaṃ paññāparihānī’’ti. Aṭṭhamaṃ.

    ၇၉. ‘‘အပ္ပမတ္တိကာ ဧသာ, ဘိက္ခဝေ, ဝုဒ္ဓိ ယဒိဒံ ဘောဂဝုဒ္ဓိ။ ဧတဒဂ္ဂံ, ဘိက္ခဝေ, ဝုဒ္ဓီနံ ယဒိဒံ ပညာဝုဒ္ဓိ။ တသ္မာတိဟ, ဘိက္ခဝေ, ဧဝံ သိက္ခိတဗ္ဗံ – ‘ပညာဝုဒ္ဓိယာ ဝဒ္ဓိသ္သာမာ’တိ။ ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ, သိက္ခိတဗ္ဗ’’န္တိ။ နဝမံ။

    79. ‘‘Appamattikā esā, bhikkhave, vuddhi yadidaṃ bhogavuddhi. Etadaggaṃ, bhikkhave, vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘paññāvuddhiyā vaddhissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Navamaṃ.

    ၈၀. ‘‘အပ္ပမတ္တိကာ ဧသာ, ဘိက္ခဝေ, ပရိဟာနိ ယဒိဒံ ယသောပရိဟာနိ။ ဧတံ ပတိကိဋ္ဌံ, ဘိက္ခဝေ, ပရိဟာနီနံ ယဒိဒံ ပညာပရိဟာနီ’’တိ။ ဒသမံ။

    80. ‘‘Appamattikā esā, bhikkhave, parihāni yadidaṃ yasoparihāni. Etaṃ patikiṭṭhaṃ, bhikkhave, parihānīnaṃ yadidaṃ paññāparihānī’’ti. Dasamaṃ.

    ကလ္ယာဏမိတ္တာဒိဝဂ္ဂော အဋ္ဌမော။

    Kalyāṇamittādivaggo aṭṭhamo.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၈. ကလ္ယာဏမိတ္တတာဒိဝဂ္ဂဝဏ္ဏနာ • 8. Kalyāṇamittatādivaggavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၈. ကလ္ယာဏမိတ္တာဒိဝဂ္ဂဝဏ္ဏနာ • 8. Kalyāṇamittādivaggavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact