Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၃. ကာမဂုဏသုတ္တံ

    3. Kāmaguṇasuttaṃ

    ၆၅. ‘‘ပဉ္စိမေ, ဘိက္ခဝေ, ကာမဂုဏာ။ ကတမေ ပဉ္စ? စက္ခုဝိညေယ္ယာ ရူပာ ဣဋ္ဌာ ကန္တာ မနာပာ ပိယရူပာ ကာမူပသံဟိတာ ရဇနီယာ, သောတဝိညေယ္ယာ သဒ္ဒာ။ပေ.။ ဃာနဝိညေယ္ယာ ဂန္ဓာ။ ဇိဝ္ဟာဝိညေယ္ယာ ရသာ။ ကာယဝိညေယ္ယာ ဖောဋ္ဌဗ္ဗာ ဣဋ္ဌာ ကန္တာ မနာပာ ပိယရူပာ ကာမူပသံဟိတာ ရဇနီယာ။ ဣမေ ခော, ဘိက္ခဝေ, ပဉ္စ ကာမဂုဏာ။

    65. ‘‘Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā.

    ‘‘ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ ကာမဂုဏာနံ ပဟာနာယ။ပေ.။ ဣမေ စတ္တာရော သတိပဋ္ဌာနာ ဘာဝေတဗ္ဗာ’’တိ။ တတိယံ။

    ‘‘Imesaṃ kho, bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Tatiyaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact