Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ကာမဂုဏသုတ္တံ

    6. Kāmaguṇasuttaṃ

    ၁၇၇. ‘‘ပဉ္စိမေ, ဘိက္ခဝေ, ကာမဂုဏာ။ ကတမေ ပဉ္စ? စက္ခုဝိညေယ္ယာ ရူပာ ဣဋ္ဌာ ကန္တာ မနာပာ ပိယရူပာ ကာမူပသံဟိတာ ရဇနီယာ, သောတဝိညေယ္ယာ သဒ္ဒာ။ပေ.။ ဃာနဝိညေယ္ယာ ဂန္ဓာ။ပေ.။ ဇိဝ္ဟာဝိညေယ္ယာ ရသာ။ပေ.။ ကာယဝိညေယ္ယာ ဖောဋ္ဌဗ္ဗာ ဣဋ္ဌာ ကန္တာ မနာပာ ပိယရူပာ ကာမူပသံဟိတာ ရဇနီယာ – ဣမေ ခော, ဘိက္ခဝေ, ပဉ္စ ကာမဂုဏာ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ ကာမဂုဏာနံ အဘိညာယ ပရိညာယ ပရိက္ခယာယ ပဟာနာယ။ပေ.။ အယံ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော ဘာဝေတဗ္ဗော’’တိ။ ဆဋ္ဌံ။

    177. ‘‘Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā…pe… jivhāviññeyyā rasā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā. Imesaṃ kho, bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. Chaṭṭhaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅-၁၀. အနုသယသုတ္တာဒိဝဏ္ဏနာ • 5-10. Anusayasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅-၁၀. အနုသယသုတ္တာဒိဝဏ္ဏနာ • 5-10. Anusayasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact