Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    कम्बलानुजाननादिकथावण्णना

    Kambalānujānanādikathāvaṇṇanā

    ३४०. उपचारेति सुसानस्स आसन्‍ने पदेसे। छड्डेत्वा गताति किञ्‍चि अवत्वायेव छड्डेत्वा गता। सो एव सामीति अकताय कतिकाय येन गहितं, सोव सामी।

    340.Upacāreti susānassa āsanne padese. Chaḍḍetvā gatāti kiñci avatvāyeva chaḍḍetvā gatā. So eva sāmīti akatāya katikāya yena gahitaṃ, sova sāmī.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २११. कम्बलानुजाननादिकथा • 211. Kambalānujānanādikathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / कम्बलानुजाननादिकथा • Kambalānujānanādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भण्डागारसम्मुतिआदिकथावण्णना • Bhaṇḍāgārasammutiādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / जीवकवत्थुकथादिवण्णना • Jīvakavatthukathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २११. कम्बलानुजाननादिकथा • 211. Kambalānujānanādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact