Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १२. द्वादसमवग्गो

    12. Dvādasamavaggo

    (११७) २. कम्मकथा

    (117) 2. Kammakathā

    ६३३. सब्बं कम्मं सविपाकन्ति? आमन्ता। सब्बा चेतना सविपाकाति? न हेवं वत्तब्बे…पे॰… सब्बा चेतना सविपाकाति? आमन्ता। विपाकाब्याकता चेतना सविपाकाति? न हेवं वत्तब्बे…पे॰… सब्बा चेतना सविपाकाति ? आमन्ता। किरियाब्याकता चेतना सविपाकाति? न हेवं वत्तब्बे…पे॰…।

    633. Sabbaṃ kammaṃ savipākanti? Āmantā. Sabbā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti ? Āmantā. Kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe….

    सब्बा चेतना सविपाकाति? आमन्ता। कामावचरा विपाकाब्याकता चेतना सविपाकाति? न हेवं वत्तब्बे…पे॰… सब्बा चेतना सविपाकाति? आमन्ता। रूपावचरा अरूपावचरा अपरियापन्‍ना विपाकाब्याकता चेतना सविपाकाति? न हेवं वत्तब्बे…पे॰…।

    Sabbā cetanā savipākāti? Āmantā. Kāmāvacarā vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe….

    सब्बा चेतना सविपाकाति? आमन्ता। कामावचरा किरियाब्याकता चेतना सविपाकाति? न हेवं वत्तब्बे…पे॰… सब्बा चेतना सविपाकाति? आमन्ता। रूपावचरा अरूपावचरा किरियाब्याकता चेतना सविपाकाति? न हेवं वत्तब्बे…पे॰…।

    Sabbā cetanā savipākāti? Āmantā. Kāmāvacarā kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Rūpāvacarā arūpāvacarā kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe….

    ६३४. विपाकाब्याकता चेतना अविपाकाति? आमन्ता। हञ्‍चि विपाकाब्याकता चेतना अविपाका, नो च वत रे वत्तब्बे – ‘‘सब्बा चेतना सविपाका’’ति।

    634. Vipākābyākatā cetanā avipākāti? Āmantā. Hañci vipākābyākatā cetanā avipākā, no ca vata re vattabbe – ‘‘sabbā cetanā savipākā’’ti.

    किरियाब्याकता चेतना अविपाकाति? आमन्ता। हञ्‍चि किरियाब्याकता चेतना अविपाका, नो च वत रे वत्तब्बे – ‘‘सब्बा चेतना सविपाका’’ति।

    Kiriyābyākatā cetanā avipākāti? Āmantā. Hañci kiriyābyākatā cetanā avipākā, no ca vata re vattabbe – ‘‘sabbā cetanā savipākā’’ti.

    कामावचरा रूपावचरा अरूपावचरा अपरियापन्‍ना विपाकाब्याकता चेतना अविपाकाति? आमन्ता । हञ्‍चि अपरियापन्‍ना विपाकाब्याकता चेतना अविपाका, नो च वत रे वत्तब्बे – ‘‘सब्बा चेतना सविपाका’’ति।

    Kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā avipākāti? Āmantā . Hañci apariyāpannā vipākābyākatā cetanā avipākā, no ca vata re vattabbe – ‘‘sabbā cetanā savipākā’’ti.

    कामावचरा रूपावचरा अरूपावचरा किरियाब्याकता चेतना अविपाकाति? आमन्ता। हञ्‍चि अरूपावचरा किरियाब्याकता चेतना अविपाका, नो च वत रे वत्तब्बे – ‘‘सब्बा चेतना सविपाका’’ति।

    Kāmāvacarā rūpāvacarā arūpāvacarā kiriyābyākatā cetanā avipākāti? Āmantā. Hañci arūpāvacarā kiriyābyākatā cetanā avipākā, no ca vata re vattabbe – ‘‘sabbā cetanā savipākā’’ti.

    ६३५. न वत्तब्बं – ‘‘सब्बं कम्मं सविपाक’’न्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘नाहं, भिक्खवे, सञ्‍चेतनिकानं कम्मानं कतानं उपचितानं अप्पटिसंविदित्वा ब्यन्तिभावं वदामि, तञ्‍च खो दिट्ठेव धम्मे उपपज्‍जे 1 वा अपरे वा परियाये’’ति 2! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि सब्बं कम्मं सविपाकन्ति।

    635. Na vattabbaṃ – ‘‘sabbaṃ kammaṃ savipāka’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā byantibhāvaṃ vadāmi, tañca kho diṭṭheva dhamme upapajje 3 vā apare vā pariyāye’’ti 4! Attheva suttantoti? Āmantā. Tena hi sabbaṃ kammaṃ savipākanti.

    कम्मकथा निट्ठिता।

    Kammakathā niṭṭhitā.







    Footnotes:
    1. उपपज्‍जं (अ॰ नि॰ १०.१७)
    2. अ॰ नि॰ १०.२१७
    3. upapajjaṃ (a. ni. 10.17)
    4. a. ni. 10.217



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २. कम्मकथावण्णना • 2. Kammakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / २. कम्मकथावण्णना • 2. Kammakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / २. कम्मकथावण्णना • 2. Kammakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact