Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဝဇိရဗုဒ္ဓိ-ဋီကာ • Vajirabuddhi-ṭīkā

    ကမ္မာရဘဏ္ဍုဝတ္ထာဒိကထာဝဏ္ဏနာ

    Kammārabhaṇḍuvatthādikathāvaṇṇanā

    ၉၈. ကမ္မာရဘဏ္ဍူတိ ဧတ္ထ ဒာရကော စူဠာမတ္တံ ဌပေတ္ဝာ အာဂစ္ဆတိ, တသ္မာ အာပုစ္ဆိတုံ လဘတိ။ တဉ္စေ သော ဝာ အညော ဝာ အဝဟရတိ, ဒောသော နတ္ထိ။ ‘‘ကေသမသ္သုဩရောဟနံ အကတ္ဝာ အသတိယာ သရဏာနိ ဒတ္ဝာ ပဗ္ဗာဇေတိ, ရုဟတေဝာ’’တိ ဝဒန္တိ။

    98.Kammārabhaṇḍūti ettha dārako cūḷāmattaṃ ṭhapetvā āgacchati, tasmā āpucchituṃ labhati. Tañce so vā añño vā avaharati, doso natthi. ‘‘Kesamassuorohanaṃ akatvā asatiyā saraṇāni datvā pabbājeti, ruhatevā’’ti vadanti.

    ၁၀၁-၃. ဧတ္ထ ကုလေ။ ‘‘ဥဘယာနိ ခော ပနသ္သ။ပေ.။ အနုဗ္ယဉ္ဇနသောတိ သဗ္ဗောပာယံ ပဘေဒော မာတိကာဋ္ဌကထာယံ ဉာတော ဟောတီ’’တိ စ ‘‘အာပတ္တိံ ဇာနာတီတိ ပာဌေ အဝတ္တမာနေပိ ဣဒံ နာမ ကတ္ဝာ ဣဒံ အာပဇ္ဇတီတိ ဇာနာတိ စေ, ဝဋ္ဋတီ’’တိ စ လိခိတံ။ ‘‘တဉ္စ ခော တတော ပုဗ္ဗေ ပာဌေ ပဂုဏေ ကတေတိ ဂဟေတဗ္ဗံ, အာစရိယုပဇ္ဈာယာနမ္ပိ ဧသေဝ နယော’’တိ ဝုတ္တံ။

    101-3.Ettha kule. ‘‘Ubhayāni kho panassa…pe… anubyañjanasoti sabbopāyaṃ pabhedo mātikāṭṭhakathāyaṃ ñāto hotī’’ti ca ‘‘āpattiṃ jānātīti pāṭhe avattamānepi idaṃ nāma katvā idaṃ āpajjatīti jānāti ce, vaṭṭatī’’ti ca likhitaṃ. ‘‘Tañca kho tato pubbe pāṭhe paguṇe kateti gahetabbaṃ, ācariyupajjhāyānampi eseva nayo’’ti vuttaṃ.

    ကမ္မာရဘဏ္ဍုဝတ္ထာဒိကထာဝဏ္ဏနာ နိဋ္ဌိတာ။

    Kammārabhaṇḍuvatthādikathāvaṇṇanā niṭṭhitā.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / ဝိနယပိဋက (အဋ္ဌကထာ) • Vinayapiṭaka (aṭṭhakathā) / မဟာဝဂ္ဂ-အဋ္ဌကထာ • Mahāvagga-aṭṭhakathā / ကမ္မာရဘဏ္ဍုဝတ္ထာဒိကထာ • Kammārabhaṇḍuvatthādikathā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / သာရတ္ထဒီပနီ-ဋီကာ • Sāratthadīpanī-ṭīkā / နိသ္သယမုစ္စနကကထာဝဏ္ဏနာ • Nissayamuccanakakathāvaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝိမတိဝိနောဒနီ-ဋီကာ • Vimativinodanī-ṭīkā / ကမ္မာရဘဏ္ဍုဝတ္ထာဒိကထာဝဏ္ဏနာ • Kammārabhaṇḍuvatthādikathāvaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ပာစိတ္ယာဒိယောဇနာပာဠိ • Pācityādiyojanāpāḷi
    ၃၅. ကမ္မာရဘဏ္ဍုဝတ္ထုအာဒိကထာ • 35. Kammārabhaṇḍuvatthuādikathā
    ၄၀. နိသ္သယမုစ္စနကကထာ • 40. Nissayamuccanakakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact