Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पञ्‍चवग्गो

    Pañcavaggo

    कम्मवग्गवण्णना

    Kammavaggavaṇṇanā

    ४८३. कम्मवग्गे उम्मत्तकस्स भिक्खुनो उम्मत्तकसम्मुति उम्मत्तके याचित्वा गते असम्मुखापि दातुं वट्टति, तत्थ निसिन्‍नेपि न कुप्पति नियमाभावतो। असम्मुखा कते पन दोसाभावं दस्सेतुं ‘‘असम्मुखाकतं सुकतं होती’’ति वुत्तं। दूतेन उपसम्पदा पन सम्मुखा कातुं न सक्‍का कम्मवाचानानत्तसम्भवतो। पत्तनिक्‍कुज्‍जनादयो हत्थपासतो अपनीतमत्तेपि कातुं वट्टन्ति। सङ्घसम्मुखतातिआदीसु यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्‍कोसन्ति, अयं सङ्घसम्मुखता। येन धम्मेन येन विनयेन येन सत्थुसासनेन सङ्घो कम्मं करोति, अयं धम्मसम्मुखता। तत्थ धम्मोति भूतं वत्थु। विनयोति चोदना चेव सारणा च। सत्थुसासनं नाम ञत्तिसम्पदा चेव अनुस्सावनसम्पदा च। यस्स सङ्घो कम्मं करोति, तस्स सम्मुखभावो पुग्गलसम्मुखता। कत्तिकमासस्स पवारणमासत्ता ‘‘ठपेत्वा कत्तिकमास’’न्ति वुत्तं। पच्‍चुक्‍कड्ढित्वा ठपितदिवसो चाति काळपक्खे चातुद्दसिं वा पन्‍नरसिं वा सन्धाय वुत्तं। द्वे च पुण्णमासियोति पठमपच्छिमवस्सूपगतानं वसेन वुत्तं।

    483. Kammavagge ummattakassa bhikkhuno ummattakasammuti ummattake yācitvā gate asammukhāpi dātuṃ vaṭṭati, tattha nisinnepi na kuppati niyamābhāvato. Asammukhā kate pana dosābhāvaṃ dassetuṃ ‘‘asammukhākataṃ sukataṃ hotī’’ti vuttaṃ. Dūtena upasampadā pana sammukhā kātuṃ na sakkā kammavācānānattasambhavato. Pattanikkujjanādayo hatthapāsato apanītamattepi kātuṃ vaṭṭanti. Saṅghasammukhatātiādīsu yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ saṅghasammukhatā. Yena dhammena yena vinayena yena satthusāsanena saṅgho kammaṃ karoti, ayaṃ dhammasammukhatā. Tattha dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsanaṃ nāma ñattisampadā ceva anussāvanasampadā ca. Yassa saṅgho kammaṃ karoti, tassa sammukhabhāvo puggalasammukhatā. Kattikamāsassa pavāraṇamāsattā ‘‘ṭhapetvā kattikamāsa’’nti vuttaṃ. Paccukkaḍḍhitvā ṭhapitadivaso cāti kāḷapakkhe cātuddasiṃ vā pannarasiṃ vā sandhāya vuttaṃ. Dve ca puṇṇamāsiyoti paṭhamapacchimavassūpagatānaṃ vasena vuttaṃ.

    ४८५. ठानकरणानि सिथिलानि कत्वा उच्‍चारेतब्बं अक्खरं सिथिलं, तानियेव धनितानि असिथिलानि कत्वा उच्‍चारेतब्बं अक्खरं धनितं। द्विमत्तकालं दीघं, एकमत्तकालं रस्सं। दसधा ब्यञ्‍जनबुद्धिया पभेदोति एवं सिथिलादिवसेन ब्यञ्‍जनबुद्धिया अक्खरुप्पादकचित्तस्स दसप्पकारेन पभेदो। सब्बानि हि अक्खरानि चित्तसमुट्ठानानि यथाधिप्पेतत्थब्यञ्‍जनतो ब्यञ्‍जनानि च। संयोगो परो एतस्माति संयोगपरो, न संयोगपरो असंयोगपरोआयस्मतो बुद्धरक्खितथेरस्स यस्स न खमतीति एत्थ -कार -कारसहिताकारो असंयोगपरो। करणानीति कण्ठादीनि।

    485. Ṭhānakaraṇāni sithilāni katvā uccāretabbaṃ akkharaṃ sithilaṃ, tāniyeva dhanitāni asithilāni katvā uccāretabbaṃ akkharaṃ dhanitaṃ. Dvimattakālaṃ dīghaṃ, ekamattakālaṃ rassaṃ. Dasadhā byañjanabuddhiyā pabhedoti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa dasappakārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthabyañjanato byañjanāni ca. Saṃyogo paro etasmāti saṃyogaparo, na saṃyogaparo asaṃyogaparo. Āyasmato buddharakkhitatherassa yassa na khamatīti ettha ta-kāra na-kārasahitākāro asaṃyogaparo. Karaṇānīti kaṇṭhādīni.

    ४८८. अनुक्खित्ता पाराजिकं अनापन्‍ना च पकतत्ताति आह ‘‘पकतत्ता अनुक्खित्ता’’तिआदि। तत्थ अनिस्सारिताति पुरिमपदस्सेव वेवचनं। परिसुद्धसीलाति पाराजिकं अनापन्‍ना। न तेसं छन्दो वा पारिसुद्धि वा एतीति तीसु द्वीसु वा निसिन्‍नेसु एकस्स वा द्विन्‍नं वा छन्दपारिसुद्धि आहटापि अनाहटाव होतीति अधिप्पायो।

    488. Anukkhittā pārājikaṃ anāpannā ca pakatattāti āha ‘‘pakatattā anukkhittā’’tiādi. Tattha anissāritāti purimapadasseva vevacanaṃ. Parisuddhasīlāti pārājikaṃ anāpannā. Na tesaṃ chando vā pārisuddhi vā etīti tīsu dvīsu vā nisinnesu ekassa vā dvinnaṃ vā chandapārisuddhi āhaṭāpi anāhaṭāva hotīti adhippāyo.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / १. कम्मवग्गो • 1. Kammavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / कम्मवग्गवण्णना • Kammavaggavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / कम्मवग्गवण्णना • Kammavaggavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / कम्मवग्गवण्णना • Kammavaggavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / कम्मवग्गवण्णना • Kammavaggavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact