Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १५. पन्‍नरसमवग्गो

    15. Pannarasamavaggo

    (१५५) ११. कम्मूपचयकथा

    (155) 11. Kammūpacayakathā

    ७३७. अञ्‍ञं कम्मं अञ्‍ञो कम्मूपचयोति? आमन्ता। अञ्‍ञो फस्सो, अञ्‍ञो फस्सूपचयो; अञ्‍ञा वेदना, अञ्‍ञो वेदनूपचयो; अञ्‍ञा सञ्‍ञा, अञ्‍ञो सञ्‍ञूपचयो; अञ्‍ञा चेतना, अञ्‍ञो चेतनूपचयो; अञ्‍ञं चित्तं, अञ्‍ञो चित्तूपचयो; अञ्‍ञा सद्धा, अञ्‍ञो सद्धूपचयो; अञ्‍ञं वीरियं, अञ्‍ञो वीरियूपचयो; अञ्‍ञा सति, अञ्‍ञो सतूपचयो ; अञ्‍ञो समाधि, अञ्‍ञो समाधूपचयो; अञ्‍ञा पञ्‍ञा, अञ्‍ञो पञ्‍ञूपचयो; अञ्‍ञो रागो, अञ्‍ञो रागूपचयो…पे॰… अञ्‍ञं अनोत्तप्पं, अञ्‍ञो अनोत्तप्पूपचयोति? न हेवं वत्तब्बे…पे॰…।

    737. Aññaṃ kammaṃ añño kammūpacayoti? Āmantā. Añño phasso, añño phassūpacayo; aññā vedanā, añño vedanūpacayo; aññā saññā, añño saññūpacayo; aññā cetanā, añño cetanūpacayo; aññaṃ cittaṃ, añño cittūpacayo; aññā saddhā, añño saddhūpacayo; aññaṃ vīriyaṃ, añño vīriyūpacayo; aññā sati, añño satūpacayo ; añño samādhi, añño samādhūpacayo; aññā paññā, añño paññūpacayo; añño rāgo, añño rāgūpacayo…pe… aññaṃ anottappaṃ, añño anottappūpacayoti? Na hevaṃ vattabbe…pe….

    ७३८. अञ्‍ञं कम्मं, अञ्‍ञो कम्मूपचयोति? आमन्ता। कम्मूपचयो कम्मेन सहजातोति? न हेवं वत्तब्बे…पे॰…।

    738. Aññaṃ kammaṃ, añño kammūpacayoti? Āmantā. Kammūpacayo kammena sahajātoti? Na hevaṃ vattabbe…pe….

    कम्मूपचयो कम्मेन सहजातोति, आमन्ता। कुसलेन कम्मेन सहजातो कम्मूपचयो कुसलोति, न हेवं वत्तब्बे…पे॰…।

    Kammūpacayo kammena sahajātoti, āmantā. Kusalena kammena sahajāto kammūpacayo kusaloti, na hevaṃ vattabbe…pe….

    कुसलेन कम्मेन सहजातो कम्मूपचयो कुसलोति? आमन्ता। सुखाय वेदनाय सम्पयुत्तेन कम्मेन सहजातो कम्मूपचयो सुखाय वेदनाय सम्पयुत्तोति? न हेवं वत्तब्बे…पे॰… दुक्खाय वेदनाय…पे॰… अदुक्खमसुखाय वेदनाय सम्पयुत्तेन कम्मेन सहजातो कम्मूपचयो अदुक्खमसुखाय वेदनाय सम्पयुत्तोति? न हेवं वत्तब्बे…पे॰…।

    Kusalena kammena sahajāto kammūpacayo kusaloti? Āmantā. Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe… dukkhāya vedanāya…pe… adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe….

    ७३९. कम्मूपचयो कम्मेन सहजातोति? आमन्ता। अकुसलेन कम्मेन सहजातो कम्मूपचयो अकुसलोति? न हेवं वत्तब्बे…पे॰…।

    739. Kammūpacayo kammena sahajātoti? Āmantā. Akusalena kammena sahajāto kammūpacayo akusaloti? Na hevaṃ vattabbe…pe….

    अकुसलेन कम्मेन सहजातो कम्मूपचयो अकुसलोति? आमन्ता। सुखाय वेदनाय सम्पयुत्तेन कम्मेन सहजातो कम्मूपचयो सुखाय वेदनाय सम्पयुत्तोति? न हेवं वत्तब्बे…पे॰… दुक्खाय वेदनाय…पे॰… अदुक्खमसुखाय वेदनाय सम्पयुत्तेन कम्मेन सहजातो कम्मूपचयो अदुक्खमसुखाय वेदनाय सम्पयुत्तोति? न हेवं वत्तब्बे…पे॰…।

    Akusalena kammena sahajāto kammūpacayo akusaloti? Āmantā. Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe… dukkhāya vedanāya…pe… adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe….

    ७४०. कम्मं चित्तेन सहजातं, कम्मं सारम्मणन्ति? आमन्ता। कम्मूपचयो चित्तेन सहजातो, कम्मूपचयो सारम्मणोति? न हेवं वत्तब्बे…पे॰… कम्मूपचयो चित्तेन सहजातो , कम्मूपचयो अनारम्मणोति ? आमन्ता। कम्मं चित्तेन सहजातं, कम्मं अनारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    740. Kammaṃ cittena sahajātaṃ, kammaṃ sārammaṇanti? Āmantā. Kammūpacayo cittena sahajāto, kammūpacayo sārammaṇoti? Na hevaṃ vattabbe…pe… kammūpacayo cittena sahajāto , kammūpacayo anārammaṇoti ? Āmantā. Kammaṃ cittena sahajātaṃ, kammaṃ anārammaṇanti? Na hevaṃ vattabbe…pe….

    कम्मं चित्तेन सहजातं, चित्तं भिज्‍जमानं कम्मं भिज्‍जतीति? आमन्ता। कम्मूपचयो चित्तेन सहजातो, चित्तं भिज्‍जमानं कम्मूपचयो भिज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    Kammaṃ cittena sahajātaṃ, cittaṃ bhijjamānaṃ kammaṃ bhijjatīti? Āmantā. Kammūpacayo cittena sahajāto, cittaṃ bhijjamānaṃ kammūpacayo bhijjatīti? Na hevaṃ vattabbe…pe….

    कम्मूपचयो चित्तेन सहजातो, चित्तं भिज्‍जमानं कम्मूपचयो न भिज्‍जतीति? आमन्ता। कम्मं चित्तेन सहजातं, चित्तं भिज्‍जमानं कम्मं न भिज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    Kammūpacayo cittena sahajāto, cittaṃ bhijjamānaṃ kammūpacayo na bhijjatīti? Āmantā. Kammaṃ cittena sahajātaṃ, cittaṃ bhijjamānaṃ kammaṃ na bhijjatīti? Na hevaṃ vattabbe…pe….

    ७४१. कम्मम्हि कम्मूपचयोति? आमन्ता। तञ्‍ञेव कम्मं सो कम्मूपचयोति? न हेवं वत्तब्बे…पे॰…।

    741. Kammamhi kammūpacayoti? Āmantā. Taññeva kammaṃ so kammūpacayoti? Na hevaṃ vattabbe…pe….

    कम्मम्हि कम्मूपचयो, कम्मूपचयतो विपाको निब्बत्ततीति? आमन्ता। तञ्‍ञेव कम्मं, सो कम्मूपचयो, सो कम्मविपाकोति? न हेवं वत्तब्बे…पे॰…।

    Kammamhi kammūpacayo, kammūpacayato vipāko nibbattatīti? Āmantā. Taññeva kammaṃ, so kammūpacayo, so kammavipākoti? Na hevaṃ vattabbe…pe….

    कम्मम्हि कम्मूपचयो, कम्मूपचयतो विपाको निब्बत्तति, विपाको सारम्मणोति? आमन्ता। कम्मूपचयो सारम्मणोति? न हेवं वत्तब्बे…पे॰… कम्मूपचयो अनारम्मणोति? आमन्ता। विपाको अनारम्मणोति? न हेवं वत्तब्बे…पे॰…।

    Kammamhi kammūpacayo, kammūpacayato vipāko nibbattati, vipāko sārammaṇoti? Āmantā. Kammūpacayo sārammaṇoti? Na hevaṃ vattabbe…pe… kammūpacayo anārammaṇoti? Āmantā. Vipāko anārammaṇoti? Na hevaṃ vattabbe…pe….

    ७४२. अञ्‍ञं कम्मं अञ्‍ञो कम्मूपचयोति, आमन्ता। ननु वुत्तं भगवता – ‘‘इध, पुण्ण, एकच्‍चो सब्याबज्झम्पि अब्याबज्झम्पि 1 कायसङ्खारं अभिसङ्खरोति, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं…पे॰… मनोसङ्खारं अभिसङ्खरोति, सो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं…पे॰… मनोसङ्खारं अभिसङ्खरित्वा सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपज्‍जति। तमेनं सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपन्‍नं समानं सब्याबज्झापि अब्याबज्झापि फस्सा फुसन्ति। सो सब्याबज्झेहिपि अब्याबज्झेहिपि फस्सेहि फुट्ठो समानो सब्याबज्झम्पि अब्याबज्झम्पि वेदनं वेदेति वोकिण्णसुखदुक्खं, सेय्यथापि मनुस्सा एकच्‍चे च देवा एकच्‍चे च विनिपातिका। इति खो, पुण्ण, भूता भूतस्स उपपत्ति होति, यं करोति तेन उपपज्‍जति, उपपन्‍नमेतं फस्सा फुसन्ति। एवम्पाहं, पुण्ण, ‘कम्मदायादा सत्ता’ति वदामी’’ति 2। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अञ्‍ञं कम्मं, अञ्‍ञो कम्मूपचयो’’ति।

    742. Aññaṃ kammaṃ añño kammūpacayoti, āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, puṇṇa, ekacco sabyābajjhampi abyābajjhampi 3 kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ…pe… manosaṅkhāraṃ abhisaṅkharoti, so sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ…pe… manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṃ upapajjati. Tamenaṃ sabyābajjhampi abyābajjhampi lokaṃ upapannaṃ samānaṃ sabyābajjhāpi abyābajjhāpi phassā phusanti. So sabyābajjhehipi abyābajjhehipi phassehi phuṭṭho samāno sabyābajjhampi abyābajjhampi vedanaṃ vedeti vokiṇṇasukhadukkhaṃ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Iti kho, puṇṇa, bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannametaṃ phassā phusanti. Evampāhaṃ, puṇṇa, ‘kammadāyādā sattā’ti vadāmī’’ti 4. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘aññaṃ kammaṃ, añño kammūpacayo’’ti.

    कम्मूपचयकथा निट्ठिता।

    Kammūpacayakathā niṭṭhitā.

    पन्‍नरसमवग्गो।

    Pannarasamavaggo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    पच्‍चयता ववत्थिता, पटिच्‍चसमुप्पादो, अद्धा, खणो लयो मुहुत्तं, चत्तारो आसवा अनासवा, लोकुत्तरानं धम्मानं जरामरणं लोकुत्तरा, सञ्‍ञावेदयितनिरोधसमापत्ति लोकुत्तरा, सञ्‍ञावेदयितनिरोधसमापत्ति लोकिया, सञ्‍ञावेदयितनिरोधं समापन्‍नो कालं करेय्य, स्वेव मग्गो असञ्‍ञसत्तुपपत्तिया , अञ्‍ञं कम्मं अञ्‍ञो कम्मूपचयोति।

    Paccayatā vavatthitā, paṭiccasamuppādo, addhā, khaṇo layo muhuttaṃ, cattāro āsavā anāsavā, lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttarā, saññāvedayitanirodhasamāpatti lokuttarā, saññāvedayitanirodhasamāpatti lokiyā, saññāvedayitanirodhaṃ samāpanno kālaṃ kareyya, sveva maggo asaññasattupapattiyā , aññaṃ kammaṃ añño kammūpacayoti.

    ततियो पण्णासको।

    Tatiyo paṇṇāsako.

    तस्सुद्दानं –

    Tassuddānaṃ –

    अनुसया, संवरो, कप्पो, मूलञ्‍च ववत्थिताति।

    Anusayā, saṃvaro, kappo, mūlañca vavatthitāti.







    Footnotes:
    1. सब्यापज्झम्पि अब्यापज्झम्पि (क॰) म॰ नि॰ २.८१ पस्सितब्बं
    2. म॰ नि॰ २.८१
    3. sabyāpajjhampi abyāpajjhampi (ka.) ma. ni. 2.81 passitabbaṃ
    4. ma. ni. 2.81



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ११. कम्मूपचयकथावण्णना • 11. Kammūpacayakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ११. कम्मूपचयकथावण्णना • 11. Kammūpacayakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ११. कम्मूपचयकथावण्णना • 11. Kammūpacayakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact