Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    कथिनभेदवण्णना

    Kathinabhedavaṇṇanā

    ४०४. पुरेजातपच्‍चये पनेस उद्दिट्ठधम्मेसु एकधम्मम्पि न लभतीति एस उदकाहरणादिपयोगो अत्तनो पुरेजातपच्‍चयभावे पुब्बकरणवसेन उद्दिट्ठेसु धोवनादिधम्मेसु एकधम्मम्पि न लभति अत्तनो पुरेजातस्स पुब्बकरणसङ्गहितस्स धम्मस्स नत्थिताय।

    404.Purejātapaccaye panesa uddiṭṭhadhammesu ekadhammampi na labhatīti esa udakāharaṇādipayogo attano purejātapaccayabhāve pubbakaraṇavasena uddiṭṭhesu dhovanādidhammesu ekadhammampi na labhati attano purejātassa pubbakaraṇasaṅgahitassa dhammassa natthitāya.

    ४१२. रूपादीसु धम्मेसूति वण्णगन्धादीसु सुद्धट्ठकधम्मेसु।

    412.Rūpādīsu dhammesūti vaṇṇagandhādīsu suddhaṭṭhakadhammesu.

    ४१६. पुरिमा द्वेति इमस्मिं अधिकारे पठमं वुत्ता अन्तरुब्भारसहुब्भारा, न पक्‍कमनन्तिकादयो द्वे उद्धारा।

    416.Purimā dveti imasmiṃ adhikāre paṭhamaṃ vuttā antarubbhārasahubbhārā, na pakkamanantikādayo dve uddhārā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā
    कथिनअत्थतादिवण्णना • Kathinaatthatādivaṇṇanā
    कथिनादिजानितब्बविभागवण्णना • Kathinādijānitabbavibhāgavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā
    कथिनअत्थतादिवण्णना • Kathinaatthatādivaṇṇanā
    कथिनादिजानितब्बविभागवण्णना • Kathinādijānitabbavibhāgavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi
    कथिनअत्थतादिवण्णना • Kathinaatthatādivaṇṇanā
    कथिनादिजानितब्बविभागवण्णना • Kathinādijānitabbavibhāgavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact