Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अन्तरपेय्यालं

    Antarapeyyālaṃ

    कतिपुच्छावारवण्णना

    Katipucchāvāravaṇṇanā

    २७१. वेरं मणतीति रागादिवेरं मणति विनासेति। एतायाति विरतिया। निय्यानन्ति मग्गं। कायपागब्बियन्ति कायपागब्बियवसेन पवत्तं कायदुच्‍चरितं।

    271.Veraṃmaṇatīti rāgādiveraṃ maṇati vināseti. Etāyāti viratiyā. Niyyānanti maggaṃ. Kāyapāgabbiyanti kāyapāgabbiyavasena pavattaṃ kāyaduccaritaṃ.

    २७४. सारणीयाति सरितब्बयुत्ता अनुस्सरणारहा अद्धाने अतिक्‍कन्तेपि न सम्मुस्सितब्बा। मिज्‍जति सिनिय्हति एतायाति मेत्ता, मित्तभावो। मेत्ता एतस्स अत्थीति मेत्तं कायकम्मं, तं पन यस्मा मेत्तासहगतचित्तसमुट्ठानं, तस्मा वुत्तं ‘‘मेत्तचित्तेन कतं कायकम्म’’न्ति। आवीति पकासं। पकासभावो चेत्थ यं उद्दिस्स तं कायकम्मं करीयति, तस्स सम्मुखभावतोति आह ‘‘सम्मुखा’’ति। रहोति अपकासं। अपकासता च यं उद्दिस्स तं कम्मं करीयति, तस्स अपच्‍चक्खभावतोति आह ‘‘परम्मुखा’’ति। उभयेहीति नवकेहि थेरेहि च। पियं पियायितब्बं करोतीति पियकरणो। गरुं गरुट्ठानियं करोतीति गरुकरणो। सङ्गहायाति सङ्गहवत्थुविसेसभावतो सब्रह्मचारीनं सङ्गहणत्थाय। अविवादायाति सङ्गहवत्थुभावतो एव न विवादाय। सति च अविवादहेतुभूतसङ्गहकत्ते तेसं वसेन सब्रह्मचारीनं समग्गभावो भेदाभावो सिद्धोयेवाति आह ‘‘समग्गभावाया’’तिआदि।

    274.Sāraṇīyāti saritabbayuttā anussaraṇārahā addhāne atikkantepi na sammussitabbā. Mijjati siniyhati etāyāti mettā, mittabhāvo. Mettā etassa atthīti mettaṃ kāyakammaṃ, taṃ pana yasmā mettāsahagatacittasamuṭṭhānaṃ, tasmā vuttaṃ ‘‘mettacittena kataṃ kāyakamma’’nti. Āvīti pakāsaṃ. Pakāsabhāvo cettha yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa sammukhabhāvatoti āha ‘‘sammukhā’’ti. Rahoti apakāsaṃ. Apakāsatā ca yaṃ uddissa taṃ kammaṃ karīyati, tassa apaccakkhabhāvatoti āha ‘‘parammukhā’’ti. Ubhayehīti navakehi therehi ca. Piyaṃ piyāyitabbaṃ karotīti piyakaraṇo. Garuṃ garuṭṭhāniyaṃ karotīti garukaraṇo. Saṅgahāyāti saṅgahavatthuvisesabhāvato sabrahmacārīnaṃ saṅgahaṇatthāya. Avivādāyāti saṅgahavatthubhāvato eva na vivādāya. Sati ca avivādahetubhūtasaṅgahakatte tesaṃ vasena sabrahmacārīnaṃ samaggabhāvo bhedābhāvo siddhoyevāti āha ‘‘samaggabhāvāyā’’tiādi.

    पग्गय्ह वचनन्ति केवलं ‘‘देवो’’ति अवत्वा ‘‘देवत्थेरो’’ति गुणेहि थिरभावजोतनं पग्गण्हित्वा उच्‍चं कत्वा वचनं। ममत्तबोधनवचनं ममायनवचनं। एकन्ततिरोक्खस्स मनोकम्मस्स सम्मुखता नाम विञ्‍ञत्तिसमुट्ठापनवसेनेव होति, तञ्‍च खो लोके कायकम्मन्ति पाकटं पञ्‍ञातं हत्थविकारादिं अनामसित्वायेव दस्सेन्तो ‘‘नयनानि उम्मीलेत्वा’’तिआदिमाह। कामञ्‍चेत्थ मेत्तासिनेहसिनिद्धानं नयनानं उम्मीलना पसन्‍नेन मुखेन ओलोकनञ्‍च मेत्तं कायकम्ममेव, यस्स पन चित्तस्स वसेन नयनानं मेत्तासिनेहसिनिद्धता मुखस्स च पसन्‍नता, तं सन्धाय वुत्तं ‘‘मेत्तं मनोकम्मं नामा’’ति।

    Paggayha vacananti kevalaṃ ‘‘devo’’ti avatvā ‘‘devatthero’’ti guṇehi thirabhāvajotanaṃ paggaṇhitvā uccaṃ katvā vacanaṃ. Mamattabodhanavacanaṃ mamāyanavacanaṃ. Ekantatirokkhassa manokammassa sammukhatā nāma viññattisamuṭṭhāpanavaseneva hoti, tañca kho loke kāyakammanti pākaṭaṃ paññātaṃ hatthavikārādiṃ anāmasitvāyeva dassento ‘‘nayanāni ummīletvā’’tiādimāha. Kāmañcettha mettāsinehasiniddhānaṃ nayanānaṃ ummīlanā pasannena mukhena olokanañca mettaṃ kāyakammameva, yassa pana cittassa vasena nayanānaṃ mettāsinehasiniddhatā mukhassa ca pasannatā, taṃ sandhāya vuttaṃ ‘‘mettaṃ manokammaṃ nāmā’’ti.

    इमानि (दी॰ नि॰ अट्ठ॰ २.१४१; म॰ नि॰ अट्ठ॰ १.४९२; अ॰ नि॰ अट्ठ॰ ३.६.११) च मेत्तकायकम्मादीनि पाळियं भिक्खूनं वसेन आगतानि गिहीसुपि लब्भन्तियेव। भिक्खूनञ्हि मेत्तचित्तेन आचरियुपज्झायवत्तादिआभिसमाचारिकधम्मपूरणं मेत्तं कायकम्मं नाम। सब्बञ्‍च अनवज्‍जकायकम्मं आभिसमाचारिककम्मन्तोगधमेवाति वेदितब्बं। गिहीनं चेतियवन्दनत्थाय बोधिवन्दनत्थाय सङ्घनिमन्तनत्थाय गमनं, गामं वा पिण्डाय पविट्ठे भिक्खू दिस्वा पच्‍चुग्गमनं, पत्तपटिग्गहणं, आसनपञ्‍ञापनं, अनुगमनन्ति एवमादिकं मेत्तं कायकम्मं नाम। भिक्खूनं मेत्तचित्तेन आचारपञ्‍ञत्तिसिक्खापन कम्मट्ठानकथन धम्मदेसना परिपुच्छन अट्ठकथाकथनवसेन पवत्तियमानं तेपिटकम्पि बुद्धवचनं मेत्तं वचीकम्मं नाम। गिहीनं ‘‘चेतियवन्दनत्थाय गच्छाम, बोधिवन्दनत्थाय गच्छाम, धम्मस्सवनं करिस्साम, दीपमालापुप्फपूजं करिस्साम, तीणि सुचरितानि समादाय वत्तिस्साम, सलाकभत्तादीनि दस्साम, वस्सावासिकं दस्साम, अज्‍ज सङ्घस्स चत्तारो पच्‍चये दस्साम, सङ्घं निमन्तेत्वा खादनीयादीनि संविदहथ, आसनानि पञ्‍ञपेथ, पानीयं उपट्ठापेथ, सङ्घं पच्‍चुग्गन्त्वा आनेथ, पञ्‍ञत्तासने निसीदापेथ, छन्दजाता उस्साहजाता वेय्यावच्‍चं करोथा’’तिआदिकथनकाले मेत्तं वचीकम्मं नाम। भिक्खूनं पातोव उट्ठाय सरीरपटिजग्गनं चेतियङ्गणवत्तादीनि च कत्वा विवित्तासने निसीदित्वा ‘‘इमस्मिं विहारे भिक्खू सुखी होन्तु अवेरा अब्यापज्‍जा’’ति चिन्तनं मेत्तं मनोकम्मं नाम। गिहीनं ‘‘अय्या सुखी होन्तु अवेरा अब्यापज्‍जा’’ति चिन्तनं मेत्तं मनोकम्मं नाम।

    Imāni (dī. ni. aṭṭha. 2.141; ma. ni. aṭṭha. 1.492; a. ni. aṭṭha. 3.6.11) ca mettakāyakammādīni pāḷiyaṃ bhikkhūnaṃ vasena āgatāni gihīsupi labbhantiyeva. Bhikkhūnañhi mettacittena ācariyupajjhāyavattādiābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Sabbañca anavajjakāyakammaṃ ābhisamācārikakammantogadhamevāti veditabbaṃ. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ, gāmaṃ vā piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ, pattapaṭiggahaṇaṃ, āsanapaññāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma. Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpana kammaṭṭhānakathana dhammadesanā paripucchana aṭṭhakathākathanavasena pavattiyamānaṃ tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ ‘‘cetiyavandanatthāya gacchāma, bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, dīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññapetha, pānīyaṃ upaṭṭhāpetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetha, chandajātā ussāhajātā veyyāvaccaṃ karothā’’tiādikathanakāle mettaṃ vacīkammaṃ nāma. Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā ‘‘imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjā’’ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ ‘‘ayyā sukhī hontu averā abyāpajjā’’ti cintanaṃ mettaṃ manokammaṃ nāma.

    लाभाति चीवरादयो लद्धपच्‍चया। धम्मिकाति कुहनादिभेदं मिच्छाजीवं वज्‍जेत्वा धम्मेन समेन भिक्खाचरियवत्तेन उप्पन्‍ना। अन्तमसो पत्तपरियापन्‍नमत्तम्पीति पच्छिमकोटिया पत्ते परियापन्‍नं पत्तस्स अन्तोगतं द्वत्तिकटच्छुभिक्खामत्तम्पि। देय्यं दक्खिणेय्यञ्‍च अप्पटिविभत्तं कत्वा भुञ्‍जतीति अप्पटिविभत्तभोगी। एत्थ हि द्वे पटिविभत्तानि नाम आमिसपटिविभत्तं पुग्गलपटिविभत्तञ्‍च। तत्थ ‘‘एत्तकं दस्सामि, एत्तकं न दस्सामी’’ति एवं चित्तेन विभजनं आमिसपटिविभत्तं नाम। ‘‘असुकस्स दस्सामि, असुकस्स न दस्सामी’’ति एवं चित्तेन विभजनं पन पुग्गलपटिविभत्तं नाम। तदुभयम्पि अकत्वा यो अप्पटिविभत्तं भुञ्‍जति, अयं अप्पटिविभत्तभोगी नाम। तेनाह ‘‘नेव आमिसं पटिविभजित्वा भुञ्‍जती’’तिआदि। अदातुम्पीति पि-सद्देन दातुम्पि वट्टतीति दस्सेति। दानञ्हि नाम न कस्सचि निवारितं, तेन दुस्सीलस्सपि अत्थिकस्स सति सम्भवे दातब्बं, तञ्‍च खो करुणायनवसेन, न वत्तपूरणवसेन। सारणीयधम्मपूरकस्स अप्पटिविभत्तभोगिताय ‘‘सब्बेसं दातब्बमेवा’’ति वुत्तं। गिलानादीनं पन ओदिस्सकं कत्वा दानं अप्पटिविभागपक्खिकं ‘‘असुकस्स न दस्सामी’’ति पटिक्खेपस्स अभावतो। ब्यतिरेकप्पधानो हि पटिविभागो। तेनाह ‘‘गिलानगिलानुपट्ठाक…पे॰… विचेय्य दातुम्पि वट्टती’’ति।

    Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattampi. Deyyaṃ dakkhiṇeyyañca appaṭivibhattaṃ katvā bhuñjatīti appaṭivibhattabhogī. Ettha hi dve paṭivibhattāni nāma āmisapaṭivibhattaṃ puggalapaṭivibhattañca. Tattha ‘‘ettakaṃ dassāmi, ettakaṃ na dassāmī’’ti evaṃ cittena vibhajanaṃ āmisapaṭivibhattaṃ nāma. ‘‘Asukassa dassāmi, asukassa na dassāmī’’ti evaṃ cittena vibhajanaṃ pana puggalapaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma. Tenāha ‘‘neva āmisaṃ paṭivibhajitvā bhuñjatī’’tiādi. Adātumpīti pi-saddena dātumpi vaṭṭatīti dasseti. Dānañhi nāma na kassaci nivāritaṃ, tena dussīlassapi atthikassa sati sambhave dātabbaṃ, tañca kho karuṇāyanavasena, na vattapūraṇavasena. Sāraṇīyadhammapūrakassa appaṭivibhattabhogitāya ‘‘sabbesaṃ dātabbamevā’’ti vuttaṃ. Gilānādīnaṃ pana odissakaṃ katvā dānaṃ appaṭivibhāgapakkhikaṃ ‘‘asukassa na dassāmī’’ti paṭikkhepassa abhāvato. Byatirekappadhāno hi paṭivibhāgo. Tenāha ‘‘gilānagilānupaṭṭhāka…pe… viceyya dātumpi vaṭṭatī’’ti.

    साधारणभोगीति एत्थ साधारणभोगिनो इदं लक्खणं – यं यं पणीतं लभति, तं तं नेव लाभेन लाभं निजिगीसनमुखेन गिहीनं देति अत्तनो आजीवसुद्धिं रक्खमानो, न अत्तनाव परिभुञ्‍जति ‘‘मय्हं असाधारणभोगिता मा होतू’’ति। तं पटिग्गण्हन्तो च ‘‘सङ्घेन साधारणं होतू’’ति गहेत्वा घण्टिं पहरित्वा परिभुञ्‍जितब्बं सङ्घसन्तकं विय पस्सति। इमिना च तस्स लाभस्स तीसुपि कालेसु साधारणतो ठपनं दस्सितं। ‘‘तं पटिग्गण्हन्तो च सङ्घेन साधारणं होतू’’ति इमिना पटिग्गहणकालो दस्सितो, ‘‘गहेत्वा…पे॰… पस्सती’’ति इमिना पटिग्गहितकालो। तदुभयं पन तादिसेन पुब्बभागेन विना न होतीति अत्थसिद्धो पुरिमकालो। तयिदम्पि पटिग्गहणतो पुब्बेवस्स होति ‘‘सङ्घेन साधारणं होतूति पटिग्गहेस्सामी’’ति, पटिग्गण्हन्तस्स होति ‘‘सङ्घेन साधारणं होतूति पटिग्गण्हामी’’ति, पटिग्गहेत्वा होति ‘‘सङ्घेन साधारणं होतूति पटिग्गहितं मया’’ति एवं तिलक्खणसम्पन्‍नं कत्वा लद्धलाभं ओसानलक्खणं अविकोपेत्वा परिभुञ्‍जन्तो साधारणभोगी अप्पटिविभत्तभोगी च होति।

    Sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ – yaṃ yaṃ paṇītaṃ labhati, taṃ taṃ neva lābhena lābhaṃ nijigīsanamukhena gihīnaṃ deti attano ājīvasuddhiṃ rakkhamāno, na attanāva paribhuñjati ‘‘mayhaṃ asādhāraṇabhogitā mā hotū’’ti. Taṃ paṭiggaṇhanto ca ‘‘saṅghena sādhāraṇaṃ hotū’’ti gahetvā ghaṇṭiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati. Iminā ca tassa lābhassa tīsupi kālesu sādhāraṇato ṭhapanaṃ dassitaṃ. ‘‘Taṃ paṭiggaṇhanto ca saṅghena sādhāraṇaṃ hotū’’ti iminā paṭiggahaṇakālo dassito, ‘‘gahetvā…pe… passatī’’ti iminā paṭiggahitakālo. Tadubhayaṃ pana tādisena pubbabhāgena vinā na hotīti atthasiddho purimakālo. Tayidampi paṭiggahaṇato pubbevassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggahessāmī’’ti, paṭiggaṇhantassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggaṇhāmī’’ti, paṭiggahetvā hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggahitaṃ mayā’’ti evaṃ tilakkhaṇasampannaṃ katvā laddhalābhaṃ osānalakkhaṇaṃ avikopetvā paribhuñjanto sādhāraṇabhogī appaṭivibhattabhogī ca hoti.

    इमं (दी॰ नि॰ अट्ठ॰ २.१४१; म॰ नि॰ अट्ठ॰ १.४९२; अ॰ नि॰ अट्ठ॰ ३.६.११) पन सारणीयधम्मं को पूरेति, को न पूरेति? दुस्सीलो ताव न पूरेति। न हि तस्स सन्तकं सीलवन्तो गण्हन्ति। परिसुद्धसीलो पन वत्तं अखण्डेन्तो पूरेति। तत्रिदं वत्तं – यो ओदिस्सकं कत्वा मातु वा पितु वा आचरियुपज्झायादीनं वा देति, सो दातब्बं देतु, सारणीयधम्मो पनस्स न होति, पलिबोधजग्गनं नाम होति। सारणीयधम्मो हि मुत्तपलिबोधस्सेव वट्टति। तेन पन ओदिस्सकं देन्तेन गिलानगिलानुपट्ठाकआगन्तुकगमिकानञ्‍चेव नवपब्बजितस्स च सङ्घाटिपत्तग्गहणं अजानन्तस्स दातब्बं। एतेसं दत्वा अवसेसं थेरासनतो पट्ठाय थोकं थोकं अदत्वा यो यत्तकं गण्हाति, तस्स तत्तकं दातब्बं। अवसिट्ठे असति पुन पिण्डाय चरित्वा थेरासनतो पट्ठाय यं यं पणीतं, तं तं दत्वा सेसं भुञ्‍जितब्बं।

    Imaṃ (dī. ni. aṭṭha. 2.141; ma. ni. aṭṭha. 1.492; a. ni. aṭṭha. 3.6.11) pana sāraṇīyadhammaṃ ko pūreti, ko na pūreti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavanto gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatridaṃ vattaṃ – yo odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ detu, sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ bhuñjitabbaṃ.

    अयं पन सारणीयधम्मो सारणीयधम्मपूरणविधिम्हि सुसिक्खिताय परिसाय सुपूरो होति। सुसिक्खिताय हि परिसाय यो अञ्‍ञतो लभति, सो न गण्हाति। अञ्‍ञतो अलभन्तोपि पमाणयुत्तमेव गण्हाति, न अतिरेकं। अयञ्‍च पन सारणीयधम्मो एवं पुनप्पुनं पिण्डाय चरित्वा लद्धं लद्धं देन्तस्सपि द्वादसहि वस्सेहि पूरति, न ततो ओरं। सचे हि द्वादसमेपि वस्से सारणीयधम्मपूरको पिण्डपातपूरं पत्तं आसनसालायं ठपेत्वा नहायितुं गच्छति, सङ्घत्थेरो च ‘‘कस्सेसो पत्तो’’ति वत्वा ‘‘सारणीयधम्मपूरकस्सा’’ति वुत्ते ‘‘आहरथ न’’न्ति सब्बं पिण्डपातं विचारेत्वा भुञ्‍जित्वाव रित्तपत्तं ठपेति। अथ सो भिक्खु रित्तपत्तं दिस्वा ‘‘मय्हं अनवसेसेत्वाव परिभुञ्‍जिंसू’’ति दोमनस्सं उप्पादेति, सारणीयधम्मो भिज्‍जति, पुन द्वादस वस्सानि पूरेतब्बो होति। तित्थियपरिवाससदिसो हेस, सकिं खण्डे जाते पुन पूरेतब्बोव। यो पन ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे पत्तगतं अनापुच्छाव सब्रह्मचारिनो परिभुञ्‍जन्ती’’ति सोमनस्सं जनेति, तस्स पुण्णो नाम होति।

    Ayaṃ pana sāraṇīyadhammo sāraṇīyadhammapūraṇavidhimhi susikkhitāya parisāya supūro hoti. Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti. Aññato alabhantopi pamāṇayuttameva gaṇhāti, na atirekaṃ. Ayañca pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassapi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasamepi vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati, saṅghatthero ca ‘‘kasseso patto’’ti vatvā ‘‘sāraṇīyadhammapūrakassā’’ti vutte ‘‘āharatha na’’nti sabbaṃ piṇḍapātaṃ vicāretvā bhuñjitvāva rittapattaṃ ṭhapeti. Atha so bhikkhu rittapattaṃ disvā ‘‘mayhaṃ anavasesetvāva paribhuñjiṃsū’’ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti. Titthiyaparivāsasadiso hesa, sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana ‘‘lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārino paribhuñjantī’’ti somanassaṃ janeti, tassa puṇṇo nāma hoti.

    एवं पूरितसारणीयधम्मस्स पन नेव इस्सा, न मच्छरियं होति, मनुस्सानं पियो होति सुलभपच्‍चयो, पत्तगतमस्स दिय्यमानम्पि न खीयति, भाजनीयभण्डट्ठाने अग्गभण्डं लभति, भये वा छातके वा सम्पत्ते देवता उस्सुक्‍कं आपज्‍जन्ति।

    Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti, manussānaṃ piyo hoti sulabhapaccayo, pattagatamassa diyyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti.

    तत्रिमानि वत्थूनि – लेणगिरिवासी तिस्सत्थेरो किर महाखीरगामं उपनिस्साय वसति। पञ्‍ञासमत्ता थेरा नागदीपं चेतियवन्दनत्थाय गच्छन्ता खीरगामे पिण्डाय चरित्वा किञ्‍चि अलद्धा निक्खमिंसु। थेरो पविसन्तो ते दिस्वा पुच्छि ‘‘लद्धं, भन्ते’’ति। विचरिम्ह, आवुसोति। सो अलद्धभावं ञत्वा आह ‘‘भन्ते, यावाहं आगच्छामि, ताव इधेव होथा’’ति । मयं, आवुसो, पञ्‍ञास जना पत्ततेमनमत्तम्पि न लभिम्हाति। भन्ते, नेवासिका नाम पटिबला होन्ति, अलभन्तापि भिक्खाचारमग्गसभागं जानन्तीति। थेरा आगमिंसु। थेरो गामं पाविसि। धुरगेहेयेव महाउपासिका खीरभत्तं सज्‍जेत्वा थेरं ओलोकयमाना ठिता थेरस्स द्वारं सम्पत्तस्सेव पत्तं पूरेत्वा अदासि। सो तं आदाय थेरानं सन्तिकं गन्त्वा ‘‘गण्हथ, भन्ते’’ति सङ्घत्थेरं आह। थेरो ‘‘अम्हेहि एत्तकेहि किञ्‍चि न लद्धं, अयं सीघमेव गहेत्वा आगतो, किं नु खो’’ति सेसानं मुखं ओलोकेसि। थेरो ओलोकनाकारेनेव ञत्वा ‘‘भन्ते, धम्मेन समेन लद्धो पिण्डपातो, निक्‍कुक्‍कुच्‍चा गण्हथा’’तिआदितो पट्ठाय सब्बेसं यावदत्थं दत्वा अत्तनापि यावदत्थं भुञ्‍जि। अथ नं भत्तकिच्‍चावसाने थेरा पुच्छिंसु ‘‘कदा, आवुसो, लोकुत्तरधम्मं पटिविज्झी’’ति? नत्थि मे, भन्ते, लोकुत्तरधम्मोति। झानलाभीसि आवुसोति? एतम्पि मे, भन्ते, नत्थीति। ननु, आवुसो, पाटिहारियन्ति? सारणीयधम्मो मे, भन्ते, पूरितो, तस्स मे पूरितकालतो पट्ठाय सचेपि भिक्खुसतसहस्सं होति, पत्तगतं न खीयतीति। साधु साधु सप्पुरिस अनुच्छविकमिदं तुय्हन्ति। इदं ताव पत्तगतं न खीयतीति एत्थ वत्थु।

    Tatrimāni vatthūni – leṇagirivāsī tissatthero kira mahākhīragāmaṃ upanissāya vasati. Paññāsamattā therā nāgadīpaṃ cetiyavandanatthāya gacchantā khīragāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pavisanto te disvā pucchi ‘‘laddhaṃ, bhante’’ti. Vicarimha, āvusoti. So aladdhabhāvaṃ ñatvā āha ‘‘bhante, yāvāhaṃ āgacchāmi, tāva idheva hothā’’ti . Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Bhante, nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāgaṃ jānantīti. Therā āgamiṃsu. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi. So taṃ ādāya therānaṃ santikaṃ gantvā ‘‘gaṇhatha, bhante’’ti saṅghattheraṃ āha. Thero ‘‘amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho’’ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā ‘‘bhante, dhammena samena laddho piṇḍapāto, nikkukkuccā gaṇhathā’’tiādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji. Atha naṃ bhattakiccāvasāne therā pucchiṃsu ‘‘kadā, āvuso, lokuttaradhammaṃ paṭivijjhī’’ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi āvusoti? Etampi me, bhante, natthīti. Nanu, āvuso, pāṭihāriyanti? Sāraṇīyadhammo me, bhante, pūrito, tassa me pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Sādhu sādhu sappurisa anucchavikamidaṃ tuyhanti. Idaṃ tāva pattagataṃ na khīyatīti ettha vatthu.

    अयमेव पन थेरो चेतियपब्बते गिरिभण्डमहापूजाय दानट्ठानं गन्त्वा ‘‘इमस्मिं दाने किं वरभण्ड’’न्ति पुच्छि। द्वे साटका, भन्तेति। एते मय्हं पापुणिस्सन्तीति। तं सुत्वा अमच्‍चो रञ्‍ञो आरोचेसि ‘‘एको दहरो एवं वदती’’ति। ‘‘दहरस्स एवं चित्तं, महाथेरानं पन सुखुमा साटका वट्टन्ती’’ति वत्वा ‘‘महाथेरानं दस्सामी’’ति ठपेसि। तस्स भिक्खुसङ्घे पटिपाटिया ठिते देन्तस्स मत्थके ठपितापि ते साटका हत्थं नारोहन्ति, अञ्‍ञेव आरोहन्ति। दहरस्स दानकाले पन हत्थं आरुळ्हा। सो तस्स हत्थे ठपेत्वा अमच्‍चस्स मुखं ओलोकेत्वा दहरं निसीदापेत्वा दानं दत्वा सङ्घं विस्सज्‍जेत्वा दहरस्स सन्तिके निसीदित्वा ‘‘भन्ते, इमं धम्मं कदा पटिविज्झित्था’’ति आह। सो परियायेनपि असन्तं अवदन्तो ‘‘नत्थि मय्हं, महाराज, लोकुत्तरधम्मो’’ति आह। ननु, भन्ते, पुब्बेव अवचुत्थाति। आम महाराज, सारणीयधम्मपूरको अहं, तस्स मे धम्मस्स पूरितकालतो पट्ठाय भाजनीयट्ठाने अग्गभण्डं पापुणातीति। ‘‘साधु साधु भन्ते, अनुच्छविकमिदं तुम्हाक’’न्ति वन्दित्वा पक्‍कामि। इदं भाजनीयट्ठाने अग्गभण्डं पापुणातीति एत्थ वत्थु।

    Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā ‘‘imasmiṃ dāne kiṃ varabhaṇḍa’’nti pucchi. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi ‘‘eko daharo evaṃ vadatī’’ti. ‘‘Daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumā sāṭakā vaṭṭantī’’ti vatvā ‘‘mahātherānaṃ dassāmī’’ti ṭhapesi. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti, aññeva ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā ‘‘bhante, imaṃ dhammaṃ kadā paṭivijjhitthā’’ti āha. So pariyāyenapi asantaṃ avadanto ‘‘natthi mayhaṃ, mahārāja, lokuttaradhammo’’ti āha. Nanu, bhante, pubbeva avacutthāti. Āma mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. ‘‘Sādhu sādhu bhante, anucchavikamidaṃ tumhāka’’nti vanditvā pakkāmi. Idaṃ bhājanīyaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti ettha vatthu.

    चण्डालतिस्सभयेन पन भातरगामवासिनो नागत्थेरिया अनारोचेत्वाव पलायिंसु। थेरी पच्‍चूससमये ‘‘अति विय अप्पनिग्घोसो गामो, उपधारेथ तावा’’ति दहरभिक्खुनियो आह। ता गन्त्वा सब्बेसं गतभावं ञत्वा आगम्म थेरिया आरोचेसुं। सा सुत्वा ‘‘मा तुम्हे तेसं गतभावं चिन्तयित्थ, अत्तनो उद्देसपरिपुच्छायोनिसोमनसिकारेसुयेव योगं करोथा’’ति वत्वा भिक्खाचारवेलायं पारुपित्वा अत्तद्वादसमा गामद्वारे निग्रोधमूले अट्ठासि। रुक्खे अधिवत्था देवता द्वादसन्‍नम्पि भिक्खुनीनं पिण्डपातं दत्वा ‘‘अय्ये अञ्‍ञत्थ मा गच्छथ, निच्‍चं इधेव एथा’’ति आह। थेरिया पन कनिट्ठभाता नागत्थेरो नाम अत्थि, सो ‘‘महन्तं भयं, न सक्‍का यापेतुं, परतीरं गमिस्सामी’’ति अत्तद्वादसमो अत्तनो वसनट्ठाना निक्खन्तो ‘‘थेरिं दिस्वा गमिस्सामी’’ति भातरगामं आगतो। थेरी ‘‘थेरा आगता’’ति सुत्वा तेसं सन्तिकं गन्त्वा ‘‘किं अय्या’’ति पुच्छि। सो तं पवत्तिं आचिक्खि। सा ‘‘अज्‍ज एकदिवसं विहारे वसित्वा स्वेव गमिस्सथा’’ति आह। थेरा विहारं आगमंसु।

    Caṇḍālatissabhayena pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye ‘‘ati viya appanigghoso gāmo, upadhāretha tāvā’’ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā’’ti vatvā bhikkhācāravelāyaṃ pārupitvā attadvādasamā gāmadvāre nigrodhamūle aṭṭhāsi. Rukkhe adhivatthā devatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā ‘‘ayye aññattha mā gacchatha, niccaṃ idheva ethā’’ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi, so ‘‘mahantaṃ bhayaṃ, na sakkā yāpetuṃ, paratīraṃ gamissāmī’’ti attadvādasamo attano vasanaṭṭhānā nikkhanto ‘‘theriṃ disvā gamissāmī’’ti bhātaragāmaṃ āgato. Therī ‘‘therā āgatā’’ti sutvā tesaṃ santikaṃ gantvā ‘‘kiṃ ayyā’’ti pucchi. So taṃ pavattiṃ ācikkhi. Sā ‘‘ajja ekadivasaṃ vihāre vasitvā sveva gamissathā’’ti āha. Therā vihāraṃ āgamaṃsu.

    थेरी पुनदिवसे रुक्खमूले पिण्डाय चरित्वा थेरं उपसङ्कमित्वा ‘‘इमं पिण्डपातं परिभुञ्‍जथा’’ति आह। थेरो ‘‘वट्टिस्सति थेरी’’ति वत्वा तुण्ही अट्ठासि। धम्मिको तात पिण्डपातो, कुक्‍कुच्‍चं अकत्वा परिभुञ्‍जथाति। वट्टिस्सति थेरीति। सा पत्तं गहेत्वा आकासे खिपि। पत्तो आकासे अट्ठासि। थेरो ‘‘सत्ततालमत्ते ठितम्पि भिक्खुनीभत्तमेव थेरी’’ति वत्वा ‘‘भयं नाम सब्बकालं न होति, भये वूपसन्ते अरियवंसं कथयमानो ‘भो पिण्डपातिक भिक्खुनीभत्तं भुञ्‍जित्वा वीतिनामयित्था’ति चित्तेन अनुवदियमानो सन्थम्भितुं न सक्खिस्सामि, अप्पमत्ता होथ थेरियो’’ति मग्गं आरुहि। रुक्खदेवतापि ‘‘सचे थेरो थेरिया हत्थतो पिण्डपातं परिभुञ्‍जिस्सति, न नं निवत्तेस्सामि, सचे न परिभुञ्‍जिस्सति, निवत्तेस्सामी’’ति चिन्तयमाना ठत्वा थेरस्स गमनं दिस्वा रुक्खा ओरुय्ह ‘‘पत्तं, भन्ते, देथा’’ति पत्तं गहेत्वा थेरं रुक्खमूलंयेव आनेत्वा आसनं पञ्‍ञपेत्वा पिण्डपातं दत्वा कतभत्तकिच्‍चं पटिञ्‍ञं कारेत्वा द्वादस भिक्खुनियो द्वादस च भिक्खू सत्त वस्सानि उपट्ठहि । इदं देवता उस्सुक्‍कं आपज्‍जन्तीति एत्थ वत्थु। तत्र हि थेरी सारणीयधम्मपूरिका अहोसि।

    Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā ‘‘imaṃ piṇḍapātaṃ paribhuñjathā’’ti āha. Thero ‘‘vaṭṭissati therī’’ti vatvā tuṇhī aṭṭhāsi. Dhammiko tāta piṇḍapāto, kukkuccaṃ akatvā paribhuñjathāti. Vaṭṭissati therīti. Sā pattaṃ gahetvā ākāse khipi. Patto ākāse aṭṭhāsi. Thero ‘‘sattatālamatte ṭhitampi bhikkhunībhattameva therī’’ti vatvā ‘‘bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno ‘bho piṇḍapātika bhikkhunībhattaṃ bhuñjitvā vītināmayitthā’ti cittena anuvadiyamāno santhambhituṃ na sakkhissāmi, appamattā hotha theriyo’’ti maggaṃ āruhi. Rukkhadevatāpi ‘‘sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na naṃ nivattessāmi, sace na paribhuñjissati, nivattessāmī’’ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha ‘‘pattaṃ, bhante, dethā’’ti pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññapetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa ca bhikkhū satta vassāni upaṭṭhahi . Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu. Tatra hi therī sāraṇīyadhammapūrikā ahosi.

    नत्थि एतेसं खण्डन्ति अखण्डानि, तं पन नेसं खण्डं दस्सेतुं ‘‘यस्सा’’तिआदि वुत्तं। तत्थ उपसम्पन्‍नसीलानं उद्देसक्‍कमेन आदिअन्ता वेदितब्बा। तेनाह ‘‘सत्तसू’’तिआदि। अनुपसम्पन्‍नसीलानं पन समादानक्‍कमेनपि आदिअन्ता लब्भन्ति। परियन्ते छिन्‍नसाटको वियाति वत्थन्ते दसन्ते वा छिन्‍नवत्थं विय। विसदिसुदाहरणञ्‍चेतं ‘‘अखण्डानी’’ति इमस्स अधिकतत्ता। एवं सेसानिपि उदाहरणानि। खण्डन्ति खण्डवन्तं, खण्डितं वा। छिद्दन्तिआदीसुपि एसेव नयो। विसभागवण्णेन गावी वियाति सम्बन्धो। विसभागवण्णेन उपड्ढं ततियभागं वा सम्भिन्‍नवण्णं सबलं, विसभागवण्णेहेव पन बिन्दूहि अन्तरन्तरा विमिस्सं कम्मासं। अयं इमेसं विसेसो।

    Natthi etesaṃ khaṇḍanti akhaṇḍāni, taṃ pana nesaṃ khaṇḍaṃ dassetuṃ ‘‘yassā’’tiādi vuttaṃ. Tattha upasampannasīlānaṃ uddesakkamena ādiantā veditabbā. Tenāha ‘‘sattasū’’tiādi. Anupasampannasīlānaṃ pana samādānakkamenapi ādiantā labbhanti. Pariyante chinnasāṭako viyāti vatthante dasante vā chinnavatthaṃ viya. Visadisudāharaṇañcetaṃ ‘‘akhaṇḍānī’’ti imassa adhikatattā. Evaṃ sesānipi udāharaṇāni. Khaṇḍanti khaṇḍavantaṃ, khaṇḍitaṃ vā. Chiddantiādīsupi eseva nayo. Visabhāgavaṇṇena gāvī viyāti sambandho. Visabhāgavaṇṇena upaḍḍhaṃ tatiyabhāgaṃ vā sambhinnavaṇṇaṃ sabalaṃ, visabhāgavaṇṇeheva pana bindūhi antarantarā vimissaṃ kammāsaṃ. Ayaṃ imesaṃ viseso.

    भुजिस्सभावकरणतोति तण्हादासब्यतो मोचेत्वा भुजिस्सभावकरणतो। सीलस्स च तण्हादासब्यतो मोचनं विवट्टूपनिस्सयभावापादनं, तेनस्स विवट्टूपनिस्सयता दस्सिता। ‘‘भुजिस्सभावकरणतो’’ति च इमिना भुजिस्सकरानि भुजिस्सानीति उत्तरपदलोपेनायं निद्देसोति दस्सेति। यस्मा च तंसमङ्गीपुग्गलो सेरी सयंवसी भुजिस्सो नाम होति, तस्मापि भुजिस्सानि। सुपरिसुद्धभावेन पासंसत्ता विञ्‍ञुपसत्थानि। अविञ्‍ञूनं पसंसाय अप्पमाणभावतो विञ्‍ञूगहणं कतं। तण्हादिट्ठीहि अपरामट्ठत्ताति ‘‘इमिनाहं सीलेन देवो वा भविस्सामि देवञ्‍ञतरो वा’’ति तण्हापरामासेन ‘‘इमिनाहं सीलेन देवो हुत्वा तत्थ निच्‍चो धुवो सस्सतो भविस्सामी’’ति दिट्ठिपरामासेन च अपरामट्ठत्ता। अथ वा ‘‘अयं ते सीलेसु दासो’’ति चतूसु विपत्तीसु यं वा तं वा विपत्तिं दस्सेत्वा ‘‘इमं नाम त्वं आपन्‍नपुब्बो’’ति केनचि परामट्ठुं अनुद्धंसेतुं असक्‍कुणेय्यत्ता अपरामट्ठानीति एवमेत्थ अत्थो दट्ठब्बो। सीलं नाम अविप्पटिसारादिपारम्परियेन यावदेव समाधिसम्पादनत्थन्ति आह ‘‘समाधिसंवत्तनिकानी’’ति। समाधिसंवत्तनप्पयोजनानि समाधिसंवत्तनिकानि

    Bhujissabhāvakaraṇatoti taṇhādāsabyato mocetvā bhujissabhāvakaraṇato. Sīlassa ca taṇhādāsabyato mocanaṃ vivaṭṭūpanissayabhāvāpādanaṃ, tenassa vivaṭṭūpanissayatā dassitā. ‘‘Bhujissabhāvakaraṇato’’ti ca iminā bhujissakarāni bhujissānīti uttarapadalopenāyaṃ niddesoti dasseti. Yasmā ca taṃsamaṅgīpuggalo serī sayaṃvasī bhujisso nāma hoti, tasmāpi bhujissāni. Suparisuddhabhāvena pāsaṃsattā viññupasatthāni. Aviññūnaṃ pasaṃsāya appamāṇabhāvato viññūgahaṇaṃ kataṃ. Taṇhādiṭṭhīhi aparāmaṭṭhattāti ‘‘imināhaṃ sīlena devo vā bhavissāmi devaññataro vā’’ti taṇhāparāmāsena ‘‘imināhaṃ sīlena devo hutvā tattha nicco dhuvo sassato bhavissāmī’’ti diṭṭhiparāmāsena ca aparāmaṭṭhattā. Atha vā ‘‘ayaṃ te sīlesu dāso’’ti catūsu vipattīsu yaṃ vā taṃ vā vipattiṃ dassetvā ‘‘imaṃ nāma tvaṃ āpannapubbo’’ti kenaci parāmaṭṭhuṃ anuddhaṃsetuṃ asakkuṇeyyattā aparāmaṭṭhānīti evamettha attho daṭṭhabbo. Sīlaṃ nāma avippaṭisārādipārampariyena yāvadeva samādhisampādanatthanti āha ‘‘samādhisaṃvattanikānī’’ti. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.

    समानभावो सामञ्‍ञं, परिपुण्णचतुपारिसुद्धिभावेन मज्झे भिन्‍नसुवण्णस्स विय भेदाभावतो सीलेन सामञ्‍ञं सीलसामञ्‍ञं, तं गतो उपगतोति सीलसामञ्‍ञगतो। तेनाह ‘‘समानभावूपगतसीलो’’ति, सीलसम्पत्तिया समानभावं उपगतसीलो सभागवुत्तिकोति अत्थो। सोतापन्‍नादीनञ्हि सीलं समुद्दन्तरेपि देवलोकेपि वसन्तानं अञ्‍ञेसं सोतापन्‍नादीनं सीलेन समानमेव होति, नत्थि मग्गसीले नानत्तं। कामञ्हि पुथुज्‍जनानम्पि चतुपारिसुद्धिसीले नानत्तं न सिया, तं पन न एकन्तिकन्ति इध नाधिप्पेतं, मग्गसीलं पन एकन्तिकं नियतभावतोति तमेव सन्धाय ‘‘यानि तानि सीलानी’’तिआदि वुत्तं।

    Samānabhāvo sāmaññaṃ, paripuṇṇacatupārisuddhibhāvena majjhe bhinnasuvaṇṇassa viya bhedābhāvato sīlena sāmaññaṃ sīlasāmaññaṃ, taṃ gato upagatoti sīlasāmaññagato. Tenāha ‘‘samānabhāvūpagatasīlo’’ti, sīlasampattiyā samānabhāvaṃ upagatasīlo sabhāgavuttikoti attho. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ. Kāmañhi puthujjanānampi catupārisuddhisīle nānattaṃ na siyā, taṃ pana na ekantikanti idha nādhippetaṃ, maggasīlaṃ pana ekantikaṃ niyatabhāvatoti tameva sandhāya ‘‘yāni tāni sīlānī’’tiādi vuttaṃ.

    यायन्ति या अयं मय्हञ्‍चेव तुम्हाकञ्‍च पच्‍चक्खभूता। दिट्ठीति मग्गसम्मादिट्ठि। निद्दोसाति निद्धुतदोसा, समुच्छिन्‍नरागादिपापधम्माति अत्थो। निय्यातीति वट्टदुक्खतो निस्सरति निगच्छति। सयं नियन्तीयेव हि तंमग्गसमङ्गीपुग्गलं वट्टदुक्खतो निय्यापेतीति वुच्‍चति। या सत्थु अनुसिट्ठि, तं करोतीति तक्‍करो, तस्स, यथानुसिट्ठं पटिपज्‍जनकस्साति अत्थो। दिट्ठिसामञ्‍ञगतोति सच्‍चसम्पटिवेधेन समानदिट्ठिभावं उपगतो।

    Yāyanti yā ayaṃ mayhañceva tumhākañca paccakkhabhūtā. Diṭṭhīti maggasammādiṭṭhi. Niddosāti niddhutadosā, samucchinnarāgādipāpadhammāti attho. Niyyātīti vaṭṭadukkhato nissarati nigacchati. Sayaṃ niyantīyeva hi taṃmaggasamaṅgīpuggalaṃ vaṭṭadukkhato niyyāpetīti vuccati. Yā satthu anusiṭṭhi, taṃ karotīti takkaro, tassa, yathānusiṭṭhaṃ paṭipajjanakassāti attho. Diṭṭhisāmaññagatoti saccasampaṭivedhena samānadiṭṭhibhāvaṃ upagato.

    कतिपुच्छावारवण्णना निट्ठिता।

    Katipucchāvāravaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / कतिपुच्छावारो • Katipucchāvāro

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / कतिपुच्छावारवण्णना • Katipucchāvāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / कतिपुच्छावारवण्णना • Katipucchāvāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / कतिपुच्छावारवण्णना • Katipucchāvāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / अन्तरपेय्याल कतिपुच्छावारवण्णना • Antarapeyyāla katipucchāvāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact