Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၂. ကာယသုတ္တံ

    2. Kāyasuttaṃ

    ၁၈၃. သာဝတ္ထိနိဒာနံ ။ ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, အယံ ကာယော အာဟာရဋ္ဌိတိကော, အာဟာရံ ပဋိစ္စ တိဋ္ဌတိ, အနာဟာရော နော တိဋ္ဌတိ; ဧဝမေဝ ခော, ဘိက္ခဝေ, ပဉ္စ နီဝရဏာ အာဟာရဋ္ဌိတိကာ, အာဟာရံ ပဋိစ္စ တိဋ္ဌန္တိ, အနာဟာရာ နော တိဋ္ဌန္တိ။

    183. Sāvatthinidānaṃ . ‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati; evameva kho, bhikkhave, pañca nīvaraṇā āhāraṭṭhitikā, āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ကာမစ္ဆန္ဒသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ကာမစ္ဆန္ဒသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, သုဘနိမိတ္တံ။ တတ္ထ အယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ကာမစ္ဆန္ဒသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ကာမစ္ဆန္ဒသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, subhanimittaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ဗ္ယာပာဒသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဗ္ယာပာဒသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, ပဋိဃနိမိတ္တံ။ တတ္ထ အယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ဗ္ယာပာဒသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဗ္ယာပာဒသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, paṭighanimittaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ထိနမိဒ္ဓသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ထိနမိဒ္ဓသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ , ဘိက္ခဝေ, အရတိ တန္ဒိ ဝိဇမ္ဘိတာ ဘတ္တသမ္မဒော စေတသော စ လီနတ္တံ။ တတ္ထ အယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ထိနမိဒ္ဓသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ထိနမိဒ္ဓသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya? Atthi , bhikkhave, arati tandi vijambhitā bhattasammado cetaso ca līnattaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, စေတသော အဝူပသမော။ တတ္ထ အယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, cetaso avūpasamo. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နာယ ဝာ ဝိစိကိစ္ဆာယ ဥပ္ပာဒာယ, ဥပ္ပန္နာယ ဝာ ဝိစိကိစ္ဆာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ? အတ္ထိ, ဘိက္ခဝေ, ဝိစိကိစ္ဆာဋ္ဌာနီယာ ဓမ္မာ။ တတ္ထ အယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နာယ ဝာ ဝိစိကိစ္ဆာယ ဥပ္ပာဒာယ, ဥပ္ပန္နာယ ဝာ ဝိစိကိစ္ဆာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya? Atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, အယံ ကာယော အာဟာရဋ္ဌိတိကော, အာဟာရံ ပဋိစ္စ တိဋ္ဌတိ, အနာဟာရော နော တိဋ္ဌတိ; ဧဝမေဝ ခော, ဘိက္ခဝေ, ဣမေ ပဉ္စ နီဝရဏာ အာဟာရဋ္ဌိတိကာ, အာဟာရံ ပဋိစ္စ တိဋ္ဌန္တိ, အနာဟာရာ နော တိဋ္ဌန္တိ။

    ‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati; evameva kho, bhikkhave, ime pañca nīvaraṇā āhāraṭṭhitikā, āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti.

    ‘‘သေယ္ယထာပိ , ဘိက္ခဝေ, အယံ ကာယော အာဟာရဋ္ဌိတိကော, အာဟာရံ ပဋိစ္စ တိဋ္ဌတိ, အနာဟာရော နော တိဋ္ဌတိ; ဧဝမေဝ ခော, ဘိက္ခဝေ, သတ္တ ဗောဇ္ဈင္ဂာ အာဟာရဋ္ဌိတိကာ, အာဟာရံ ပဋိစ္စ တိဋ္ဌန္တိ, အနာဟာရာ နော တိဋ္ဌန္တိ။

    ‘‘Seyyathāpi , bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati; evameva kho, bhikkhave, satta bojjhaṅgā āhāraṭṭhitikā, āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, သတိသမ္ဗောဇ္ဈင္ဂဋ္ဌာနီယာ ဓမ္မာ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, ကုသလာကုသလာ ဓမ္မာ, သာဝဇ္ဇာနဝဇ္ဇာ ဓမ္မာ, ဟီနပဏီတာ ဓမ္မာ, ကဏ္ဟသုက္ကသပ္ပဋိဘာဂာ ဓမ္မာ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnapaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, အာရမ္ဘဓာတု 1 နိက္ကမဓာတု ပရက္ကမဓာတု။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, ārambhadhātu 2 nikkamadhātu parakkamadhātu. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, ပီတိသမ္ဗောဇ္ဈင္ဂဋ္ဌာနီယာ ဓမ္မာ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ , ကာယပသ္သဒ္ဓိ, စိတ္တပသ္သဒ္ဓိ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave , kāyapassaddhi, cittapassaddhi. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, သမထနိမိတ္တံ 3 အဗ္ယဂ္ဂနိမိတ္တံ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, samathanimittaṃ 4 abyagganimittaṃ. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘ကော စ, ဘိက္ခဝေ, အာဟာရော အနုပ္ပန္နသ္သ ဝာ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ? အတ္ထိ, ဘိက္ခဝေ, ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂဋ္ဌာနီယာ ဓမ္မာ။ တတ္ထ ယောနိသောမနသိကာရဗဟုလီကာရော – အယမာဟာရော အနုပ္ပန္နသ္သ ဝာ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒာယ, ဥပ္ပန္နသ္သ ဝာ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရိယာ။

    ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā? Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, အယံ ကာယော အာဟာရဋ္ဌိတိကော, အာဟာရံ ပဋိစ္စ တိဋ္ဌတိ, အနာဟာရော နော တိဋ္ဌတိ; ဧဝမေဝ ခော, ဘိက္ခဝေ, ဣမေ သတ္တ ဗောဇ္ဈင္ဂာ အာဟာရဋ္ဌိတိကာ, အာဟာရံ ပဋိစ္စ တိဋ္ဌန္တိ, အနာဟာရာ နော တိဋ္ဌန္တီ’’တိ။ ဒုတိယံ။

    ‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati; evameva kho, bhikkhave, ime satta bojjhaṅgā āhāraṭṭhitikā, āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhantī’’ti. Dutiyaṃ.







    Footnotes:
    1. အာရဗ္ဘဓာတု (သ္ယာ. က.)
    2. ārabbhadhātu (syā. ka.)
    3. သမာဓိနိမိတ္တံ (သ္ယာ.)
    4. samādhinimittaṃ (syā.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂. ကာယသုတ္တဝဏ္ဏနာ • 2. Kāyasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၂. ကာယသုတ္တဝဏ္ဏနာ • 2. Kāyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact