Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. खम्भकतवग्गवण्णना

    3. Khambhakatavaggavaṇṇanā

    ६०३. ततियवग्गे पत्ते सञ्‍ञा पत्तसञ्‍ञा, सा अस्स अत्थीति पत्तसञ्‍ञी, अत्तनो भाजने उपनिबन्धसञ्‍ञी हुत्वाति अत्थो। ब्यञ्‍जनं पन अनादियित्वा अत्थमत्तमेव दस्सेतुं ‘‘पत्ते सञ्‍ञं कत्वा’’ति वुत्तं।

    603. Tatiyavagge patte saññā pattasaññā, sā assa atthīti pattasaññī, attano bhājane upanibandhasaññī hutvāti attho. Byañjanaṃ pana anādiyitvā atthamattameva dassetuṃ ‘‘patte saññaṃ katvā’’ti vuttaṃ.

    ६०४. ओलोणीति एका ब्यञ्‍जनविकति। ‘‘यो कोचि सुद्धो कञ्‍जिकतक्‍कादिरसओ’’ति केचि। साकसूपेय्य-ग्गहणेन या काचि सूपेय्यसाकेहि कता ब्यञ्‍जनविकति वुत्ता। मंसरसादीनीति आदि-सद्देन अवसेसा सब्बापि ब्यञ्‍जनविकति सङ्गहिताति दट्ठब्बं। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ समसूपकपटिग्गहणसिक्खापदवण्णना) वुत्तं ‘‘ठपेत्वा पन सूपं अवसेसा सब्बापि सूपेय्या ब्यञ्‍जनविकति रसरसो नाम होती’’ति।

    604.Oloṇīti ekā byañjanavikati. ‘‘Yo koci suddho kañjikatakkādirasao’’ti keci. Sākasūpeyya-ggahaṇena yā kāci sūpeyyasākehi katā byañjanavikati vuttā. Maṃsarasādīnīti ādi-saddena avasesā sabbāpi byañjanavikati saṅgahitāti daṭṭhabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. samasūpakapaṭiggahaṇasikkhāpadavaṇṇanā) vuttaṃ ‘‘ṭhapetvā pana sūpaṃ avasesā sabbāpi sūpeyyā byañjanavikati rasaraso nāma hotī’’ti.

    ६०५. समपुण्णन्ति अधिट्ठानुपगस्स पत्तस्स अन्तोमुखवट्टिलेखं अनतिक्‍कामेत्वा रचितं। समभरितन्ति तस्सेव वेवचनं। फलाफलादीति आदि-सद्देन ओदनादिम्पि सङ्गण्हाति। हेट्ठा ओरोहतीति समन्ता ओकाससब्भावतो चालियमानं हेट्ठा भस्सति। मत्थके थूपीकतं पूवमेव वटंसकसदिसत्ता ‘‘पूववटंसक’’न्ति वुत्तं। पुप्फवटंसकादीसुपि एसेव नयो।

    605.Samapuṇṇanti adhiṭṭhānupagassa pattassa antomukhavaṭṭilekhaṃ anatikkāmetvā racitaṃ. Samabharitanti tasseva vevacanaṃ. Phalāphalādīti ādi-saddena odanādimpi saṅgaṇhāti. Heṭṭhā orohatīti samantā okāsasabbhāvato cāliyamānaṃ heṭṭhā bhassati. Matthake thūpīkataṃ pūvameva vaṭaṃsakasadisattā ‘‘pūvavaṭaṃsaka’’nti vuttaṃ. Pupphavaṭaṃsakādīsupi eseva nayo.

    यस्मा ‘‘समतित्तिको पिण्डपातो पटिग्गहेतब्बो’’ति वचनं पिण्डपातो सम्पुण्णो पटिग्गहेतब्बोति दीपेति, तस्मा अत्तनो हत्थगते पत्ते पिण्डपातो दिय्यमानो थूपीकतोपि चे होति, वट्टतीति दीपेति। ‘‘थूपीकतं पिण्डपातं पटिग्गण्हाति, आपत्ति दुक्‍कटस्सा’’ति हि वचनं पठमं थूपीकतं पिण्डपातं पच्छा पटिग्गण्हतो आपत्तीति दीपेति। ‘‘पत्ते पटिग्गण्हतो च थूपीकतं होति, वट्टति अथूपीकतस्स पटिग्गहितत्ता, पयोगो पन नत्थि अञ्‍ञत्र पुब्बदेसा’’ति केनचि वुत्तं, तं न सारतो पच्‍चेतब्बं। ‘‘न थूपीकतं पिण्डपातं पटिग्गण्हाती’’ति वचनं पठमं थूपीकतस्सेव पच्छा पटिग्गण्हनं दीपेति। न हि हत्थगतेपि पत्ते दिय्यमानं थूपीकतं गण्हन्तो थूपीकतं पिण्डपातं पटिग्गण्हन्तो नाम न होति, न च तेन समतित्तिको पिण्डपातो पटिग्गहितोति सक्‍का विञ्‍ञातुं। ‘‘थूपीकत’’न्ति च भावनपुंसकनिद्देसे गय्हमाने अयमत्थो सुट्ठुतरं पाकटोयेवाति।

    Yasmā ‘‘samatittiko piṇḍapāto paṭiggahetabbo’’ti vacanaṃ piṇḍapāto sampuṇṇo paṭiggahetabboti dīpeti, tasmā attano hatthagate patte piṇḍapāto diyyamāno thūpīkatopi ce hoti, vaṭṭatīti dīpeti. ‘‘Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassā’’ti hi vacanaṃ paṭhamaṃ thūpīkataṃ piṇḍapātaṃ pacchā paṭiggaṇhato āpattīti dīpeti. ‘‘Patte paṭiggaṇhato ca thūpīkataṃ hoti, vaṭṭati athūpīkatassa paṭiggahitattā, payogo pana natthi aññatra pubbadesā’’ti kenaci vuttaṃ, taṃ na sārato paccetabbaṃ. ‘‘Na thūpīkataṃ piṇḍapātaṃ paṭiggaṇhātī’’ti vacanaṃ paṭhamaṃ thūpīkatasseva pacchā paṭiggaṇhanaṃ dīpeti. Na hi hatthagatepi patte diyyamānaṃ thūpīkataṃ gaṇhanto thūpīkataṃ piṇḍapātaṃ paṭiggaṇhanto nāma na hoti, na ca tena samatittiko piṇḍapāto paṭiggahitoti sakkā viññātuṃ. ‘‘Thūpīkata’’nti ca bhāvanapuṃsakaniddese gayhamāne ayamattho suṭṭhutaraṃ pākaṭoyevāti.

    खम्भकतवग्गवण्णना निट्ठिता।

    Khambhakatavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. खम्भकतवग्गो • 3. Khambhakatavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ३. खम्भकतवग्गवण्णना • 3. Khambhakatavaggavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ३. खम्भकतवग्गवण्णना • 3. Khambhakatavaggavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ३. खम्भकतवग्गवण्णना • 3. Khambhakatavaggavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ३. खम्भकतवग्ग-अत्थयोजना • 3. Khambhakatavagga-atthayojanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact