Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २२. बावीसतिमवग्गो

    22. Bāvīsatimavaggo

    (२१७) १०. खणिककथा

    (217) 10. Khaṇikakathā

    ९०६. एकचित्तक्खणिका सब्बे धम्माति? आमन्ता। चित्ते महापथवी सण्ठाति, महासमुद्दो सण्ठाति, सिनेरुपब्बतराजा सण्ठाति, आपो सण्ठाति, तेजो सण्ठाति, वायो सण्ठाति, तिणकट्ठवनप्पतयो सण्ठहन्तीति? न हेवं वत्तब्बे…पे॰…।

    906. Ekacittakkhaṇikā sabbe dhammāti? Āmantā. Citte mahāpathavī saṇṭhāti, mahāsamuddo saṇṭhāti, sinerupabbatarājā saṇṭhāti, āpo saṇṭhāti, tejo saṇṭhāti, vāyo saṇṭhāti, tiṇakaṭṭhavanappatayo saṇṭhahantīti? Na hevaṃ vattabbe…pe….

    एकचित्तक्खणिका सब्बे धम्माति? आमन्ता। चक्खायतनं चक्खुविञ्‍ञाणेन सहजातन्ति? न हेवं वत्तब्बे…पे॰… चक्खायतनं चक्खुविञ्‍ञाणेन सहजातन्ति? आमन्ता। ननु आयस्मा सारिपुत्तो एतदवोच – ‘‘अज्झत्तिकञ्‍चेव, आवुसो, चक्खुं अपरिभिन्‍नं होति, बाहिरा च रूपा न आपाथं आगच्छन्ति, नो च तज्‍जो समन्‍नाहारो होति, नेव ताव तज्‍जस्स विञ्‍ञाणभागस्स 1 पातुभावो होति। अज्झत्तिकञ्‍चेव, आवुसो, चक्खुं अपरिभिन्‍नं होति, बाहिरा च रूपा आपाथं आगच्छन्ति, नो च तज्‍जो समन्‍नाहारो होति, नेव ताव तज्‍जस्स विञ्‍ञाणभागस्स पातुभावो होति। यतो च खो, आवुसो, अज्झत्तिकञ्‍चेव चक्खुं अपरिभिन्‍नं होति , बाहिरा च रूपा आपाथं आगच्छन्ति, तज्‍जो च समन्‍नाहारो होति, एवं तज्‍जस्स विञ्‍ञाणभागस्स पातुभावो होती’’ति 2! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘चक्खायतनं चक्खुविञ्‍ञाणेन सहजात’’न्ति।

    Ekacittakkhaṇikā sabbe dhammāti? Āmantā. Cakkhāyatanaṃ cakkhuviññāṇena sahajātanti? Na hevaṃ vattabbe…pe… cakkhāyatanaṃ cakkhuviññāṇena sahajātanti? Āmantā. Nanu āyasmā sāriputto etadavoca – ‘‘ajjhattikañceva, āvuso, cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā na āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa 3 pātubhāvo hoti. Ajjhattikañceva, āvuso, cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho, āvuso, ajjhattikañceva cakkhuṃ aparibhinnaṃ hoti , bāhirā ca rūpā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hotī’’ti 4! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘cakkhāyatanaṃ cakkhuviññāṇena sahajāta’’nti.

    सोतायतनं…पे॰… घानायतनं…पे॰… जिव्हायतनं…पे॰… कायायतनं कायविञ्‍ञाणेन सहजातन्ति? न हेवं वत्तब्बे…पे॰… कायायतनं कायविञ्‍ञाणेन सहजातन्ति? आमन्ता। ननु आयस्मा सारिपुत्तो एतदवोच – ‘‘अज्झत्तिको चेव, आवुसो, कायो अपरिभिन्‍नो होति, बाहिरा च फोट्ठब्बा न आपाथं आगच्छन्ति, नो च…पे॰… अज्झत्तिको चेव, आवुसो, कायो अपरिभिन्‍नो होति, बाहिरा च फोट्ठब्बा आपाथं आगच्छन्ति, नो च…पे॰… यतो च खो, आवुसो, अज्झत्तिको चेव कायो अपरिभिन्‍नो होति, बाहिरा च फोट्ठब्बा आपाथं आगच्छन्ति, तज्‍जो च समन्‍नाहारो होति, एवं तज्‍जस्स विञ्‍ञाणभागस्स पातुभावो होती’’ति 5! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘कायायतनं कायविञ्‍ञाणेन सहजात’’न्ति।

    Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ kāyaviññāṇena sahajātanti? Na hevaṃ vattabbe…pe… kāyāyatanaṃ kāyaviññāṇena sahajātanti? Āmantā. Nanu āyasmā sāriputto etadavoca – ‘‘ajjhattiko ceva, āvuso, kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā na āpāthaṃ āgacchanti, no ca…pe… ajjhattiko ceva, āvuso, kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā āpāthaṃ āgacchanti, no ca…pe… yato ca kho, āvuso, ajjhattiko ceva kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hotī’’ti 6! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kāyāyatanaṃ kāyaviññāṇena sahajāta’’nti.

    ९०७. न वत्तब्बं – ‘‘एकचित्तक्खणिका सब्बे धम्मा’’ति? आमन्ता। सब्बे धम्मा निच्‍चा धुवा सस्सता अविपरिणामधम्माति? न हेवं वत्तब्बे। तेन हि एकचित्तक्खणिका सब्बे धम्माति।

    907. Na vattabbaṃ – ‘‘ekacittakkhaṇikā sabbe dhammā’’ti? Āmantā. Sabbe dhammā niccā dhuvā sassatā avipariṇāmadhammāti? Na hevaṃ vattabbe. Tena hi ekacittakkhaṇikā sabbe dhammāti.

    खणिककथा निट्ठिता।

    Khaṇikakathā niṭṭhitā.

    बावीसतिमवग्गो।

    Bāvīsatimavaggo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    अत्थि किञ्‍चि संयोजनं अप्पहाय परिनिब्बानं, अरहा कुसलचित्तो परिनिब्बायति, अरहा आनेञ्‍जे ठितो परिनिब्बायति, अत्थि गब्भसेय्याय धम्माभिसमयो, अत्थि गब्भसेय्याय अरहत्तप्पत्ति, अत्थि सुपिनगतस्स धम्माभिसमयो, अत्थि सुपिनगतस्स अरहत्तप्पत्ति, सब्बं सुपिनगतस्स चित्तं अब्याकतं, नत्थि काचि आसेवनपच्‍चयता, एकचित्तक्खणिका सब्बे धम्माति।

    Atthi kiñci saṃyojanaṃ appahāya parinibbānaṃ, arahā kusalacitto parinibbāyati, arahā āneñje ṭhito parinibbāyati, atthi gabbhaseyyāya dhammābhisamayo, atthi gabbhaseyyāya arahattappatti, atthi supinagatassa dhammābhisamayo, atthi supinagatassa arahattappatti, sabbaṃ supinagatassa cittaṃ abyākataṃ, natthi kāci āsevanapaccayatā, ekacittakkhaṇikā sabbe dhammāti.







    Footnotes:
    1. विञ्‍ञाणभावस्स (बहूसु)
    2. म॰ नि॰ १.३०६
    3. viññāṇabhāvassa (bahūsu)
    4. ma. ni. 1.306
    5. म॰ नि॰ १.३०६
    6. ma. ni. 1.306



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १०. खणिककथावण्णना • 10. Khaṇikakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १०. खणिककथावण्णना • 10. Khaṇikakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १०. खणिककथावण्णना • 10. Khaṇikakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact