Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၁၀. ခတ္တိယသုတ္တံ

    10. Khattiyasuttaṃ

    ၅၂. အထ ခော ဇာဏုသ္သောဏိ 1 ဗ္ရာဟ္မဏော ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝတာ သဒ္ဓိံ သမ္မောဒိ။ သမ္မောဒနီယံ ကထံ သာရဏီယံ ဝီတိသာရေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နော ခော ဇာဏုသ္သောဏိ ဗ္ရာဟ္မဏော ဘဂဝန္တံ ဧတဒဝောစ –

    52. Atha kho jāṇussoṇi 2 brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca –

    ‘‘ခတ္တိယာ , ဘော ဂောတမ, ကိံအဓိပ္ပာယာ, ကိံဥပဝိစာရာ, ကိံအဓိဋ္ဌာနာ, ကိံအဘိနိဝေသာ, ကိံပရိယောသာနာ’’တိ? ‘‘ခတ္တိယာ ခော, ဗ္ရာဟ္မဏ, ဘောဂာဓိပ္ပာယာ ပညူပဝိစာရာ ဗလာဓိဋ္ဌာနာ ပထဝီဘိနိဝေသာ ဣသ္သရိယပရိယောသာနာ’’တိ။

    ‘‘Khattiyā , bho gotama, kiṃadhippāyā, kiṃupavicārā, kiṃadhiṭṭhānā, kiṃabhinivesā, kiṃpariyosānā’’ti? ‘‘Khattiyā kho, brāhmaṇa, bhogādhippāyā paññūpavicārā balādhiṭṭhānā pathavībhinivesā issariyapariyosānā’’ti.

    ‘‘ဗ္ရာဟ္မဏာ ပန, ဘော ဂောတမ, ကိံအဓိပ္ပာယာ, ကိံဥပဝိစာရာ, ကိံအဓိဋ္ဌာနာ, ကိံအဘိနိဝေသာ, ကိံပရိယောသာနာ’’တိ? ‘‘ဗ္ရာဟ္မဏာ ခော, ဗ္ရာဟ္မဏ, ဘောဂာဓိပ္ပာယာ ပညူပဝိစာရာ မန္တာဓိဋ္ဌာနာ ယညာဘိနိဝေသာ ဗ္ရဟ္မလောကပရိယောသာနာ’’တိ။

    ‘‘Brāhmaṇā pana, bho gotama, kiṃadhippāyā, kiṃupavicārā, kiṃadhiṭṭhānā, kiṃabhinivesā, kiṃpariyosānā’’ti? ‘‘Brāhmaṇā kho, brāhmaṇa, bhogādhippāyā paññūpavicārā mantādhiṭṭhānā yaññābhinivesā brahmalokapariyosānā’’ti.

    ‘‘ဂဟပတိကာ ပန, ဘော ဂောတမ, ကိံအဓိပ္ပာယာ, ကိံဥပဝိစာရာ, ကိံအဓိဋ္ဌာနာ, ကိံအဘိနိဝေသာ, ကိံပရိယောသာနာ’’တိ? ‘‘ဂဟပတိကာ ခော, ဗ္ရာဟ္မဏ, ဘောဂာဓိပ္ပာယာ ပညူပဝိစာရာ သိပ္ပာဓိဋ္ဌာနာ ကမ္မန္တာဘိနိဝေသာ နိဋ္ဌိတကမ္မန္တပရိယောသာနာ’’တိ။

    ‘‘Gahapatikā pana, bho gotama, kiṃadhippāyā, kiṃupavicārā, kiṃadhiṭṭhānā, kiṃabhinivesā, kiṃpariyosānā’’ti? ‘‘Gahapatikā kho, brāhmaṇa, bhogādhippāyā paññūpavicārā sippādhiṭṭhānā kammantābhinivesā niṭṭhitakammantapariyosānā’’ti.

    ‘‘ဣတ္ထီ ပန, ဘော ဂောတမ, ကိံအဓိပ္ပာယာ, ကိံဥပဝိစာရာ, ကိံအဓိဋ္ဌာနာ, ကိံအဘိနိဝေသာ, ကိံပရိယောသာနာ’’တိ? ‘‘ဣတ္ထီ ခော, ဗ္ရာဟ္မဏ, ပုရိသာဓိပ္ပာယာ အလင္ကာရူပဝိစာရာ ပုတ္တာဓိဋ္ဌာနာ အသပတီဘိနိဝေသာ ဣသ္သရိယပရိယောသာနာ’’တိ။

    ‘‘Itthī pana, bho gotama, kiṃadhippāyā, kiṃupavicārā, kiṃadhiṭṭhānā, kiṃabhinivesā, kiṃpariyosānā’’ti? ‘‘Itthī kho, brāhmaṇa, purisādhippāyā alaṅkārūpavicārā puttādhiṭṭhānā asapatībhinivesā issariyapariyosānā’’ti.

    ‘‘စောရာ ပန, ဘော ဂောတမ, ကိံအဓိပ္ပာယာ, ကိံဥပဝိစာရာ, ကိံအဓိဋ္ဌာနာ, ကိံအဘိနိဝေသာ, ကိံပရိယောသာနာ’’တိ? ‘‘စောရာ ခော, ဗ္ရာဟ္မဏ, အာဒာနာဓိပ္ပာယာ ဂဟနူပဝိစာရာ သတ္ထာဓိဋ္ဌာနာ အန္ဓကာရာဘိနိဝေသာ အဒသ္သနပရိယောသာနာ’’တိ။

    ‘‘Corā pana, bho gotama, kiṃadhippāyā, kiṃupavicārā, kiṃadhiṭṭhānā, kiṃabhinivesā, kiṃpariyosānā’’ti? ‘‘Corā kho, brāhmaṇa, ādānādhippāyā gahanūpavicārā satthādhiṭṭhānā andhakārābhinivesā adassanapariyosānā’’ti.

    ‘‘သမဏာ ပန, ဘော ဂောတမ, ကိံအဓိပ္ပာယာ, ကိံဥပဝိစာရာ, ကိံအဓိဋ္ဌာနာ, ကိံအဘိနိဝေသာ, ကိံပရိယောသာနာ’’တိ? ‘‘သမဏာ ခော, ဗ္ရာဟ္မဏ, ခန္တိသောရစ္စာဓိပ္ပာယာ ပညူပဝိစာရာ သီလာဓိဋ္ဌာနာ အာကိဉ္စညာဘိနိဝေသာ 3 နိဗ္ဗာနပရိယောသာနာ’’တိ။

    ‘‘Samaṇā pana, bho gotama, kiṃadhippāyā, kiṃupavicārā, kiṃadhiṭṭhānā, kiṃabhinivesā, kiṃpariyosānā’’ti? ‘‘Samaṇā kho, brāhmaṇa, khantisoraccādhippāyā paññūpavicārā sīlādhiṭṭhānā ākiñcaññābhinivesā 4 nibbānapariyosānā’’ti.

    ‘‘အစ္ဆရိယံ, ဘော ဂောတမ, အဗ္ဘုတံ, ဘော ဂောတမ! ခတ္တိယာနမ္ပိ ဘဝံ ဂောတမော ဇာနာတိ အဓိပ္ပာယဉ္စ ဥပဝိစာရဉ္စ အဓိဋ္ဌာနဉ္စ အဘိနိဝေသဉ္စ ပရိယောသာနဉ္စ။ ဗ္ရာဟ္မဏာနမ္ပိ ဘဝံ ဂောတမော ဇာနာတိ။ပေ.။ ဂဟပတီနမ္ပိ ဘဝံ ဂောတမော ဇာနာတိ။ ဣတ္ထီနမ္ပိ ဘဝံ ဂောတမော ဇာနာတိ။ စောရာနမ္ပိ ဘဝံ ဂောတမော ဇာနာတိ ။ သမဏာနမ္ပိ ဘဝံ ဂောတမော ဇာနာတိ အဓိပ္ပာယဉ္စ ဥပဝိစာရဉ္စ အဓိဋ္ဌာနဉ္စ အဘိနိဝေသဉ္စ ပရိယောသာနဉ္စ။ အဘိက္ကန္တံ, ဘော ဂောတမ။ပေ.။ ဥပာသကံ မံ ဘဝံ ဂောတမော ဓာရေတု အဇ္ဇတဂ္ဂေ ပာဏုပေတံ သရဏံ ဂတ’’န္တိ။ ဒသမံ။

    ‘‘Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Khattiyānampi bhavaṃ gotamo jānāti adhippāyañca upavicārañca adhiṭṭhānañca abhinivesañca pariyosānañca. Brāhmaṇānampi bhavaṃ gotamo jānāti…pe… gahapatīnampi bhavaṃ gotamo jānāti… itthīnampi bhavaṃ gotamo jānāti… corānampi bhavaṃ gotamo jānāti … samaṇānampi bhavaṃ gotamo jānāti adhippāyañca upavicārañca adhiṭṭhānañca abhinivesañca pariyosānañca. Abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Dasamaṃ.







    Footnotes:
    1. ဇာဏုသောဏိ (က.)
    2. jāṇusoṇi (ka.)
    3. အကိဉ္စနာဘိနိဝေသာ (သ္ယာ. က.)
    4. akiñcanābhinivesā (syā. ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁၀. ခတ္တိယသုတ္တဝဏ္ဏနာ • 10. Khattiyasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁၀. ခတ္တိယသုတ္တဝဏ္ဏနာ • 10. Khattiyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact