Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    खेत्तट्ठकथावण्णना

    Khettaṭṭhakathāvaṇṇanā

    १०४. खेत्तट्ठकथायं सत्त धञ्‍ञानीति सालिवीहियवकङ्गुकुद्रूसवरकगोधुमानं वसेन सत्त धञ्‍ञानि । निरुम्भित्वा वातिआदीसु ‘‘गण्हन्तस्सा’’ति पच्‍चेकं योजेतब्बं। तत्थ निरुम्भित्वा गहणं नाम वीहिसीसं अच्छिन्दित्वा यथाठितमेव हत्थेन गहेत्वा आकड्ढित्वा बीजमत्तस्सेव गहणं। एकमेकन्ति एकमेकं वीहिसीसं। उप्पाटेत्वा वाति मुग्गमासादीनि उद्धरित्वा वा। यस्मिं बीजे वातिआदि निरुम्भित्वा गहणादीसु यथाक्‍कमं योजेतब्बं। सालिसीसादीनि निरुम्भित्वा गण्हन्तस्स यस्मिं बीजे वत्थु पूरति, एकमेकं हत्थेनेव छिन्दित्वा गण्हन्तस्स यस्मिं सीसे वत्थु पूरति, असितेन लायित्वा गण्हन्तस्स यस्सं मुट्ठियं वत्थु पूरति, बहूनि एकतो उप्पाटेत्वा गण्हन्तस्स यस्मिं मुग्गमासादिफले वत्थु पूरतीति एवमेत्थ यथाक्‍कमो वेदितब्बो। ‘‘तस्मिं बन्धना मोचितमत्ते’’ति वचनतो तस्मिं बीजादिम्हि बन्धना मोचिते सति ततो अनपनीतेपि पाराजिकमेवाति दट्ठब्बं। अच्छिज्‍जमानोति अच्छिन्‍नो हुत्वा ठितो। जटितानीति छिन्दितानि अच्छिन्‍नेहि सद्धिं जटितानि होन्तीति अत्थो। सभुसन्ति पलालसहितं। अभुसन्ति पलालरहितं।

    104. Khettaṭṭhakathāyaṃ satta dhaññānīti sālivīhiyavakaṅgukudrūsavarakagodhumānaṃ vasena satta dhaññāni . Nirumbhitvā vātiādīsu ‘‘gaṇhantassā’’ti paccekaṃ yojetabbaṃ. Tattha nirumbhitvā gahaṇaṃ nāma vīhisīsaṃ acchinditvā yathāṭhitameva hatthena gahetvā ākaḍḍhitvā bījamattasseva gahaṇaṃ. Ekamekanti ekamekaṃ vīhisīsaṃ. Uppāṭetvā vāti muggamāsādīni uddharitvā vā. Yasmiṃ bīje vātiādi nirumbhitvā gahaṇādīsu yathākkamaṃ yojetabbaṃ. Sālisīsādīni nirumbhitvā gaṇhantassa yasmiṃ bīje vatthu pūrati, ekamekaṃ hattheneva chinditvā gaṇhantassa yasmiṃ sīse vatthu pūrati, asitena lāyitvā gaṇhantassa yassaṃ muṭṭhiyaṃ vatthu pūrati, bahūni ekato uppāṭetvā gaṇhantassa yasmiṃ muggamāsādiphale vatthu pūratīti evamettha yathākkamo veditabbo. ‘‘Tasmiṃ bandhanā mocitamatte’’ti vacanato tasmiṃ bījādimhi bandhanā mocite sati tato anapanītepi pārājikamevāti daṭṭhabbaṃ. Acchijjamānoti acchinno hutvā ṭhito. Jaṭitānīti chinditāni acchinnehi saddhiṃ jaṭitāni hontīti attho. Sabhusanti palālasahitaṃ. Abhusanti palālarahitaṃ.

    खीलेनाति खाणुकेन। एत्थ च खीलसङ्कमनादीसु उभयं सम्भवति सहपयोगो धुरनिक्खेपो च। यदा हि परस्स खेत्तादीसु एकदेसं खीलसङ्कमनादिवसेन अत्तनो सन्तकं करोति, तदा सतिपि पठमतरं सामिकानं धुरनिक्खेपे खीलसङ्कमनादिसहपयोगं विना न होतीति सहपयोगेनेव पाराजिकं। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ दुतियपाराजिकवण्णना) वुत्तं ‘‘ठानाचावनवसेन खीलादीनि सङ्कामेत्वा खेत्तादिग्गहणवसेन च सहपयोगो वेदितब्बो’’ति। यदा पन असति धुरनिक्खेपे खीलसङ्कमनादिमत्तं कतं, तदा विना धुरनिक्खेपेन न होतीति धुरनिक्खेपेनेव पाराजिकं। तेनेवेत्थ ‘‘तञ्‍च खो सामिकानं धुरनिक्खेपेना’’ति वुत्तं। एवं सब्बत्थाति यथावुत्तमत्थं रज्‍जुसङ्कमनादीसुपि अतिदिसति।

    Khīlenāti khāṇukena. Ettha ca khīlasaṅkamanādīsu ubhayaṃ sambhavati sahapayogo dhuranikkhepo ca. Yadā hi parassa khettādīsu ekadesaṃ khīlasaṅkamanādivasena attano santakaṃ karoti, tadā satipi paṭhamataraṃ sāmikānaṃ dhuranikkhepe khīlasaṅkamanādisahapayogaṃ vinā na hotīti sahapayogeneva pārājikaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ ‘‘ṭhānācāvanavasena khīlādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo’’ti. Yadā pana asati dhuranikkhepe khīlasaṅkamanādimattaṃ kataṃ, tadā vinā dhuranikkhepena na hotīti dhuranikkhepeneva pārājikaṃ. Tenevettha ‘‘tañca kho sāmikānaṃ dhuranikkhepenā’’ti vuttaṃ. Evaṃ sabbatthāti yathāvuttamatthaṃ rajjusaṅkamanādīsupi atidisati.

    यट्ठिन्ति मानदण्डं। एकस्मिं अनागते थुल्‍लच्‍चयं, तस्मिं आगते पाराजिकन्ति एत्थ सचे दारूनि निखणित्वा तत्तकेनेव गण्हितुकामो होति, अवसाने दारुम्हि पाराजिकं। सचे तत्थ साखायोपि कत्वा गहेतुकामो होति, अवसानसाखाय पाराजिकन्ति वेदितब्बं। तत्तकेन असक्‍कोन्तोति दारूनि निखणित्वा वतिं कातुं असक्‍कोन्तो। खेत्तमरियादन्ति वुत्तमेवत्थं विभावेतुं ‘‘केदारपाळि’’न्ति वुत्तं। वित्थतं करोतीति पुब्बे विज्‍जमानमेव मरियादं वित्थिण्णं करोति। अकतं वा पन पतिट्ठपेतीति पुब्बे अकतं वा मरियादं ठपेति।

    Yaṭṭhinti mānadaṇḍaṃ. Ekasmiṃ anāgate thullaccayaṃ, tasmiṃ āgate pārājikanti ettha sace dārūni nikhaṇitvā tattakeneva gaṇhitukāmo hoti, avasāne dārumhi pārājikaṃ. Sace tattha sākhāyopi katvā gahetukāmo hoti, avasānasākhāya pārājikanti veditabbaṃ. Tattakena asakkontoti dārūni nikhaṇitvā vatiṃ kātuṃ asakkonto. Khettamariyādanti vuttamevatthaṃ vibhāvetuṃ ‘‘kedārapāḷi’’nti vuttaṃ. Vitthataṃ karotīti pubbe vijjamānameva mariyādaṃ vitthiṇṇaṃ karoti. Akataṃ vā pana patiṭṭhapetīti pubbe akataṃ vā mariyādaṃ ṭhapeti.

    खेत्तट्ठकथावण्णना निट्ठिता।

    Khettaṭṭhakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भूमट्ठकथादिवण्णना • Bhūmaṭṭhakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / खेत्तट्ठकथावण्णना • Khettaṭṭhakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact