Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    खुद्दानुखुद्दकसिक्खापदकथावण्णना

    Khuddānukhuddakasikkhāpadakathāvaṇṇanā

    ४४१. समूहनेय्याति आकङ्खमानो समूहनतु, यदि इच्छति, समूहनेय्याति अत्थो। कस्मा पन ‘‘समूहनथा’’ति एकंसेनेव अवत्वा ‘‘आकङ्खमानो समूहनेय्या’’ति विकप्पवचनेनेव भगवा ठपेसीति? महाकस्सपस्स ञाणबलस्स दिट्ठत्ता। पस्सति हि भगवा ‘‘समूहनथाति वुत्तेपि सङ्गीतिकाले कस्सपो न समूहनिस्सती’’ति, तस्मा विकप्पेनेव ठपेसि। यदि असमूहननं दिट्ठं, तदेव च इच्छितं, अथ कस्मा भगवा ‘‘आकङ्खमानो समूहनतू’’ति अवोचाति? तथारूपपुग्गलज्झासयवसेन। सन्ति हि केचि खुद्दानुखुद्दकानि सिक्खापदानि समादाय वत्तितुं अनिच्छन्ता, तेसं तथा अवुच्‍चमाने भगवति विघातो उप्पज्‍जेय्य, तं तेसं भविस्सति दीघरत्तं अहिताय दुक्खाय। तथा पन वुत्ते तेसं विघातो न उप्पज्‍जेय्य, अम्हाकमेवायं दोसो, यतो अम्हेसुयेव केचि समूहननं न इच्छन्तीति । केचि ‘‘सकलस्स पन सासनस्स सङ्घायत्तभावकरणत्थं तथा वुत्त’’न्ति वदन्ति। यं किञ्‍चि सत्थारा सिक्खापदं पञ्‍ञत्तं, तं समणा सक्यपुत्तिया सिरसा सम्पटिच्छित्वा जीवितं विय रक्खन्ति। तथा हि ते ‘‘खुद्दानुखुद्दकानि सिक्खापदानि आकङ्खमानो सङ्घो समूहनतू’’ति वुत्तेपि न समूहनिंसु। अञ्‍ञदत्थु पुरतो विय तस्स अच्‍चयेपि रक्खिंसुयेवाति सत्थु सासनस्स सङ्घस्स च महन्तभावदस्सनत्थम्पि तथा वुत्तन्ति दट्ठब्बं। तथा हि आयस्मा आनन्दो अञ्‍ञेपि वा भिक्खू ‘‘कतमं पन, भन्ते, खुद्दकं, कतमं अनुखुद्दक’’न्ति न पुच्छिंसु समूहनज्झासयस्सेव अभावतो, तेनेव एकसिक्खापदम्पि अपरिच्‍चजित्वा सब्बेसं अनुग्गहेतब्बभावदस्सनत्थं ‘‘चत्तारि पाराजिकानि ठपेत्वा अवसेसानि खुद्दानुखुद्दकानी’’तिआदिमाहंसु। एवञ्हि वदन्तेहि ‘‘खुद्दानुखुद्दका इमे नामा’’ति अविनिच्छितत्ता सब्बेसं अनुग्गहेतब्बभावो दस्सितो होति।

    441.Samūhaneyyāti ākaṅkhamāno samūhanatu, yadi icchati, samūhaneyyāti attho. Kasmā pana ‘‘samūhanathā’’ti ekaṃseneva avatvā ‘‘ākaṅkhamāno samūhaneyyā’’ti vikappavacaneneva bhagavā ṭhapesīti? Mahākassapassa ñāṇabalassa diṭṭhattā. Passati hi bhagavā ‘‘samūhanathāti vuttepi saṅgītikāle kassapo na samūhanissatī’’ti, tasmā vikappeneva ṭhapesi. Yadi asamūhananaṃ diṭṭhaṃ, tadeva ca icchitaṃ, atha kasmā bhagavā ‘‘ākaṅkhamāno samūhanatū’’ti avocāti? Tathārūpapuggalajjhāsayavasena. Santi hi keci khuddānukhuddakāni sikkhāpadāni samādāya vattituṃ anicchantā, tesaṃ tathā avuccamāne bhagavati vighāto uppajjeyya, taṃ tesaṃ bhavissati dīgharattaṃ ahitāya dukkhāya. Tathā pana vutte tesaṃ vighāto na uppajjeyya, amhākamevāyaṃ doso, yato amhesuyeva keci samūhananaṃ na icchantīti . Keci ‘‘sakalassa pana sāsanassa saṅghāyattabhāvakaraṇatthaṃ tathā vutta’’nti vadanti. Yaṃ kiñci satthārā sikkhāpadaṃ paññattaṃ, taṃ samaṇā sakyaputtiyā sirasā sampaṭicchitvā jīvitaṃ viya rakkhanti. Tathā hi te ‘‘khuddānukhuddakāni sikkhāpadāni ākaṅkhamāno saṅgho samūhanatū’’ti vuttepi na samūhaniṃsu. Aññadatthu purato viya tassa accayepi rakkhiṃsuyevāti satthu sāsanassa saṅghassa ca mahantabhāvadassanatthampi tathā vuttanti daṭṭhabbaṃ. Tathā hi āyasmā ānando aññepi vā bhikkhū ‘‘katamaṃ pana, bhante, khuddakaṃ, katamaṃ anukhuddaka’’nti na pucchiṃsu samūhanajjhāsayasseva abhāvato, teneva ekasikkhāpadampi apariccajitvā sabbesaṃ anuggahetabbabhāvadassanatthaṃ ‘‘cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānī’’tiādimāhaṃsu. Evañhi vadantehi ‘‘khuddānukhuddakā ime nāmā’’ti avinicchitattā sabbesaṃ anuggahetabbabhāvo dassito hoti.

    ४४२. अथ खो आयस्मा महाकस्सपो सङ्घं ञापेसीति एत्थ पन केचि वदन्ति ‘‘भन्ते नागसेन, कतमं खुद्दकं, कतमं अनुखुद्दकन्ति मिलिन्दरञ्‍ञा पुच्छिते ‘दुक्‍कटं महाराज, खुद्दकं, दुब्भासितं अनुखुद्दक’न्ति (मि॰ प॰ ४.२.१) वुत्तत्ता नागसेनत्थेरो खुद्दानुखुद्दकं जानि, महाकस्सपत्थेरो पन तं अजानन्तो ‘सुणातु मे आवुसो’तिआदिना कम्मवाचं सावेसी’’ति, न तं एवं गहेतब्बं। नागसेनत्थेरो हि परेसं वादपथोपच्छेदनत्थं सङ्गीतिकाले धम्मसङ्गाहकमहाथेरेहि गहितकोट्ठासेसु अन्तिमकोट्ठासमेव गहेत्वा मिलिन्दराजानं सञ्‍ञापेसि, महाकस्सपत्थेरो पन एकसिक्खापदम्पि असमूहनितुकामताय तथा कम्मवाचं सावेसि।

    442.Athakho āyasmā mahākassapo saṅghaṃ ñāpesīti ettha pana keci vadanti ‘‘bhante nāgasena, katamaṃ khuddakaṃ, katamaṃ anukhuddakanti milindaraññā pucchite ‘dukkaṭaṃ mahārāja, khuddakaṃ, dubbhāsitaṃ anukhuddaka’nti (mi. pa. 4.2.1) vuttattā nāgasenatthero khuddānukhuddakaṃ jāni, mahākassapatthero pana taṃ ajānanto ‘suṇātu me āvuso’tiādinā kammavācaṃ sāvesī’’ti, na taṃ evaṃ gahetabbaṃ. Nāgasenatthero hi paresaṃ vādapathopacchedanatthaṃ saṅgītikāle dhammasaṅgāhakamahātherehi gahitakoṭṭhāsesu antimakoṭṭhāsameva gahetvā milindarājānaṃ saññāpesi, mahākassapatthero pana ekasikkhāpadampi asamūhanitukāmatāya tathā kammavācaṃ sāvesi.

    तत्थ गिहिगतानीति गिहिपटिसंयुत्तानीति वदन्ति। गिहीसु गतानि, तेहि ञातानि गिहिगतानीति एवं पनेत्थ अत्थो दट्ठब्बो। धूमकालो एतस्साति धूमकालिकं चितकधूमवूपसमतो परं अप्पवत्तनतो। अप्पञ्‍ञत्तन्तिआदीसु (दी॰ नि॰ अट्ठ॰ २.१३६; अ॰ नि॰ अट्ठ॰ ३.७.२३) नवं अधम्मिकं कतिकवत्तं वा सिक्खापदं वा बन्धन्ता अप्पञ्‍ञत्तं पञ्‍ञपेन्ति नाम पुराणसन्थतवत्थुस्मिं सावत्थियं भिक्खू विय। उद्धम्मं उब्बिनयं सासनं दीपेन्ता पञ्‍ञत्तं समुच्छिन्दन्ति नाम वस्ससतपरिनिब्बुते भगवति वेसालिका वज्‍जिपुत्तका विय। खुद्दानुखुद्दका पन आपत्तियो सञ्‍चिच्‍च वीतिक्‍कमन्ता यथापञ्‍ञत्तेसु सिक्खापदेसु समादाय न वत्तन्ति नाम अस्सजिपुनब्बसुका विय। नवं पन कतिकवत्तं वा सिक्खापदं वा अबन्धन्ता, धम्मतो विनयतो सासनं दीपेन्ता, खुद्दानुखुद्दकम्पि च सिक्खापदं असमूहनन्ता अप्पञ्‍ञत्तं न पञ्‍ञपेन्ति, पञ्‍ञत्तं न समुच्छिन्दन्ति, यथापञ्‍ञत्तेसु सिक्खापदेसु समादाय वत्तन्ति नाम आयस्मा उपसेनो विय आयस्मा यसो काकण्डकपुत्तो विय च।

    Tattha gihigatānīti gihipaṭisaṃyuttānīti vadanti. Gihīsu gatāni, tehi ñātāni gihigatānīti evaṃ panettha attho daṭṭhabbo. Dhūmakālo etassāti dhūmakālikaṃ citakadhūmavūpasamato paraṃ appavattanato. Appaññattantiādīsu (dī. ni. aṭṭha. 2.136; a. ni. aṭṭha. 3.7.23) navaṃ adhammikaṃ katikavattaṃ vā sikkhāpadaṃ vā bandhantā appaññattaṃ paññapenti nāma purāṇasanthatavatthusmiṃ sāvatthiyaṃ bhikkhū viya. Uddhammaṃ ubbinayaṃ sāsanaṃ dīpentā paññattaṃ samucchindanti nāma vassasataparinibbute bhagavati vesālikā vajjiputtakā viya. Khuddānukhuddakā pana āpattiyo sañcicca vītikkamantā yathāpaññattesu sikkhāpadesu samādāya na vattanti nāma assajipunabbasukā viya. Navaṃ pana katikavattaṃ vā sikkhāpadaṃ vā abandhantā, dhammato vinayato sāsanaṃ dīpentā, khuddānukhuddakampi ca sikkhāpadaṃ asamūhanantā appaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññattesu sikkhāpadesu samādāya vattanti nāma āyasmā upaseno viya āyasmā yaso kākaṇḍakaputto viya ca.

    ४४३. भगवता ओळारिके निमित्ते कयिरमानेति वेसालिं निस्साय चापाले चेतिये विहरन्तेन भगवता –

    443.Bhagavatā oḷārike nimitte kayiramāneti vesāliṃ nissāya cāpāle cetiye viharantena bhagavatā –

    ‘‘रमणीया, आनन्द, वेसाली, रमणीयं उदेनचेतियं, रमणीयं गोतमकचेतियं, रमणीयं सत्तम्बचेतियं, रमणीयं बहुपुत्तचेतियं, रमणीयं सारन्ददचेतियं, रमणीयं चापालचेतियं। यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो कप्पं वा तिट्ठेय्य कप्पावसेसं वा। तथागतस्स खो पन, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति (दी॰ नि॰ २.१६६) –

    ‘‘Ramaṇīyā, ānanda, vesālī, ramaṇīyaṃ udenacetiyaṃ, ramaṇīyaṃ gotamakacetiyaṃ, ramaṇīyaṃ sattambacetiyaṃ, ramaṇīyaṃ bahuputtacetiyaṃ, ramaṇīyaṃ sārandadacetiyaṃ, ramaṇīyaṃ cāpālacetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho pana, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti (dī. ni. 2.166) –

    एवं ओळारिके निमित्ते कयिरमाने।

    Evaṃ oḷārike nimitte kayiramāne.

    मारेन परियुट्ठितचित्तोति मारेन अज्झोत्थटचित्तो। मारो हि यस्स सब्बेन सब्बं द्वादस विपल्‍लासा अप्पहीना, तस्स चित्तं परियुट्ठाति। थेरस्स च चत्तारो विपल्‍लासा अप्पहीना, तेनस्स मारो चित्तं परियुट्ठासि। सो पन चित्तपरियुट्ठानं करोन्तो किं करोतीति? भेरवं रूपारम्मणं वा दस्सेति, सद्दारम्मणं वा सावेति, ततो सत्ता तं दिस्वा वा सुत्वा वा सतिं विस्सज्‍जेत्वा विवटमुखा होन्ति, तेसं मुखेन हत्थं पवेसेत्वा हदयं मद्दति, ततो विसञ्‍ञाव हुत्वा तिट्ठन्ति । थेरस्स पनेस मुखेन हत्थं पवेसेतुं किं सक्खिस्सति, भेरवारम्मणं पन दस्सेसि, तं दिस्वा थेरो निमित्तोभासं न पटिविज्झि।

    Mārena pariyuṭṭhitacittoti mārena ajjhotthaṭacitto. Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti, tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, tato visaññāva hutvā tiṭṭhanti . Therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dassesi, taṃ disvā thero nimittobhāsaṃ na paṭivijjhi.

    खुद्दानुखुद्दकसिक्खापदकथावण्णना निट्ठिता।

    Khuddānukhuddakasikkhāpadakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / २. खुद्दानुखुद्दकसिक्खापदकथा • 2. Khuddānukhuddakasikkhāpadakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / खुद्दानुखुद्दकसिक्खापदकथा • Khuddānukhuddakasikkhāpadakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / खुद्दानुखुद्दककथावण्णना • Khuddānukhuddakakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / खुद्दानुखुद्दकसिक्खापदकथावण्णना • Khuddānukhuddakasikkhāpadakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. खुद्दानुखुद्दकसिक्खापदकथा • 1. Khuddānukhuddakasikkhāpadakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact