Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १९. एकूनवीसतिमवग्गो

    19. Ekūnavīsatimavaggo

    (१८६) १. किलेसजहनकथा

    (186) 1. Kilesajahanakathā

    ८२८. अतीते किलेसे जहतीति? आमन्ता। निरुद्धं निरोधेति, विगतं विगमेति, खीणं खेपेति, अत्थङ्गतं अत्थङ्गमेति, अब्भत्थङ्गतं अब्भत्थङ्गमेतीति? न हेवं वत्तब्बे…पे॰… अतीते किलेसे जहतीति? आमन्ता। ननु अतीतं निरुद्धन्ति? आमन्ता। हञ्‍चि अतीतं निरुद्धं , नो च वत रे वत्तब्बे – ‘‘अतीते किलेसे जहती’’ति। अतीते किलेसे जहतीति? आमन्ता। ननु अतीतं नत्थीति? आमन्ता। हञ्‍चि अतीतं नत्थि, नो च वत रे वत्तब्बे – ‘‘अतीते किलेसे जहती’’ति।

    828. Atīte kilese jahatīti? Āmantā. Niruddhaṃ nirodheti, vigataṃ vigameti, khīṇaṃ khepeti, atthaṅgataṃ atthaṅgameti, abbhatthaṅgataṃ abbhatthaṅgametīti? Na hevaṃ vattabbe…pe… atīte kilese jahatīti? Āmantā. Nanu atītaṃ niruddhanti? Āmantā. Hañci atītaṃ niruddhaṃ , no ca vata re vattabbe – ‘‘atīte kilese jahatī’’ti. Atīte kilese jahatīti? Āmantā. Nanu atītaṃ natthīti? Āmantā. Hañci atītaṃ natthi, no ca vata re vattabbe – ‘‘atīte kilese jahatī’’ti.

    ८२९. अनागते किलेसे जहतीति? आमन्ता। अजातं अजनेति, असञ्‍जातं असञ्‍जनेति, अनिब्बत्तं अनिब्बत्तेति, अपातुभूतं अपातुभावेतीति? न हेवं वत्तब्बे…पे॰… अनागते किलेसे जहतीति? आमन्ता। ननु अनागतं अजातन्ति? आमन्ता। हञ्‍चि अनागतं अजातं, नो च वत रे वत्तब्बे – ‘‘अनागते किलेसे जहती’’ति । अनागते किलेसे जहतीति? आमन्ता। ननु अनागतं नत्थीति? आमन्ता। हञ्‍चि अनागतं नत्थि, नो च वत रे वत्तब्बे – ‘‘अनागते किलेसे जहती’’ति।

    829. Anāgate kilese jahatīti? Āmantā. Ajātaṃ ajaneti, asañjātaṃ asañjaneti, anibbattaṃ anibbatteti, apātubhūtaṃ apātubhāvetīti? Na hevaṃ vattabbe…pe… anāgate kilese jahatīti? Āmantā. Nanu anāgataṃ ajātanti? Āmantā. Hañci anāgataṃ ajātaṃ, no ca vata re vattabbe – ‘‘anāgate kilese jahatī’’ti . Anāgate kilese jahatīti? Āmantā. Nanu anāgataṃ natthīti? Āmantā. Hañci anāgataṃ natthi, no ca vata re vattabbe – ‘‘anāgate kilese jahatī’’ti.

    ८३०. पच्‍चुप्पन्‍ने किलेसे जहतीति? आमन्ता। रत्तो रागं जहति, दुट्ठो दोसं जहति, मूळ्हो मोहं जहति, किलिट्ठो किलेसे जहतीति? न हेवं वत्तब्बे…पे॰… रागेन रागं जहति, दोसेन दोसं जहति, मोहेन मोहं जहति, किलेसेहि किलेसे जहतीति? न हेवं वत्तब्बे…पे॰…।

    830. Paccuppanne kilese jahatīti? Āmantā. Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti? Na hevaṃ vattabbe…pe… rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti? Na hevaṃ vattabbe…pe….

    रागो चित्तसम्पयुत्तो, मग्गो चित्तसम्पयुत्तोति? आमन्ता। द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Rāgo cittasampayutto, maggo cittasampayuttoti? Āmantā. Dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    रागो अकुसलो, मग्गो कुसलोति? आमन्ता। कुसलाकुसला सावज्‍जानवज्‍जा हीनपणीता कण्हसुक्‍कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे॰…।

    Rāgo akusalo, maggo kusaloti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

    कुसलाकुसला सावज्‍जानवज्‍जा हीनपणीता कण्हसुक्‍कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? आमन्ता। ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि! कतमानि चत्तारि? नभञ्‍च, भिक्खवे, पथवी च – इदं पठमं सुविदूरविदूरं…पे॰… तस्मा सतं धम्मो असब्भि आरका’’ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘कुसलाकुसला…पे॰… सम्मुखीभावं आगच्छन्ती’’ति।

    Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā…pe… sammukhībhāvaṃ āgacchantī’’ti.

    ८३१. न वत्तब्बं – ‘‘अतीते किलेसे जहति, अनागते किलेसे जहति, पच्‍चुप्पन्‍ने किलेसे जहती’’ति? आमन्ता। नत्थि किलेसे जहतीति ? न हेवं वत्तब्बे…पे॰… तेन हि अतीते किलेसे जहति, अनागते किलेसे जहति, पच्‍चुप्पन्‍ने किलेसे जहतीति।

    831. Na vattabbaṃ – ‘‘atīte kilese jahati, anāgate kilese jahati, paccuppanne kilese jahatī’’ti? Āmantā. Natthi kilese jahatīti ? Na hevaṃ vattabbe…pe… tena hi atīte kilese jahati, anāgate kilese jahati, paccuppanne kilese jahatīti.

    किलेसजहनकथा निट्ठिता।

    Kilesajahanakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १. किलेसपजहनकथावण्णना • 1. Kilesapajahanakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. किलेसपजहनकथावण्णना • 1. Kilesapajahanakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. किलेसपजहनकथावण्णना • 1. Kilesapajahanakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact