Library / Tipiṭaka / तिपिटक • Tipiṭaka / परिवारपाळि • Parivārapāḷi

    २. कोसियवग्गो

    2. Kosiyavaggo

    ३४. कोसियमिस्सकं सन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्‍ञत्तन्ति? आळवियं पञ्‍ञत्तं। कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ। किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू कोसियकारके उपसङ्कमित्वा एवमाहंसु ‘‘बहू, आवुसो, कोसकारके पचथ। अम्हाकम्पि दस्सथ। मयम्पि इच्छाम कोसियमिस्सकं सन्थतं कातु’’न्ति, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे॰…।

    34. Kosiyamissakaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Āḷaviyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evamāhaṃsu ‘‘bahū, āvuso, kosakārake pacatha. Amhākampi dassatha. Mayampi icchāma kosiyamissakaṃ santhataṃ kātu’’nti, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

    ३५. सुद्धकाळकानं एळकलोमानं सन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्‍ञत्तन्ति? वेसालियं पञ्‍ञत्तं। कं आरब्भाति ? छब्बग्गिये भिक्खू आरब्भ। किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू सुद्धकाळकानं एळकलोमानं सन्थतं कारापेसुं, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे॰…।

    35. Suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti ? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

    ३६. अनादियित्वा तुलं ओदातानं तुलं गोचरियानं नवं सन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सावत्थियं पञ्‍ञत्तं। कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ। किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू थोकञ्‍ञेव ओदातं अन्ते 1 आदियित्वा तथेव सुद्धकाळकानं एळकलोमानं सन्थतं कारापेसुं, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे॰…।

    36. Anādiyitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū thokaññeva odātaṃ ante 2 ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

    ३७. अनुवस्सं सन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सावत्थियं पञ्‍ञत्तं। कं आरब्भाति? सम्बहुले भिक्खू आरब्भ। किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू अनुवस्सं सन्थतं कारापेसुं, तस्मिं वत्थुस्मिं । एका पञ्‍ञत्ति, एका अनुपञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे॰…।

    37. Anuvassaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū anuvassaṃ santhataṃ kārāpesuṃ, tasmiṃ vatthusmiṃ . Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

    ३८. अनादियित्वा पुराणसन्थतस्स सामन्ता सुगतविदत्थिं नवं निसीदनसन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सावत्थियं पञ्‍ञत्तं। कं आरब्भाति? सम्बहुले भिक्खू आरब्भ । किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू सन्थतानि उज्झित्वा आरञ्‍ञिकङ्गं पिण्डपातिकङ्गं पंसुकूलिकङ्गं समादियिंसु, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे॰…।

    38. Anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha . Kismiṃ vatthusminti? Sambahulā bhikkhū santhatāni ujjhitvā āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādiyiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

    ३९. एळकलोमानि पटिग्गहेत्वा तियोजनं अतिक्‍कामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सावत्थियं पञ्‍ञत्तं। कं आरब्भाति? अञ्‍ञतरं भिक्खुं आरब्भ। किस्मिं वत्थुस्मिन्ति? अञ्‍ञतरो भिक्खु एळकलोमानि पटिग्गहेत्वा तियोजनं अतिक्‍कामेसि, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे॰…।

    39. Eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha. Kismiṃ vatthusminti? Aññataro bhikkhu eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

    ४०. अञ्‍ञातिकाय भिक्खुनिया एळकलोमानि धोवापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सक्‍केसु पञ्‍ञत्तं। कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ। किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू अञ्‍ञातिकाहि भिक्खुनीहि एळकलोमानि धोवापेसुं, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे॰…।

    40. Aññātikāya bhikkhuniyā eḷakalomāni dhovāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sakkesu paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū aññātikāhi bhikkhunīhi eḷakalomāni dhovāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

    ४१. रूपियं पटिग्गण्हन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्‍ञत्तन्ति? राजगहे पञ्‍ञत्तं । कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ। किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो रूपियं पटिग्गहेसि, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे॰…।

    41. Rūpiyaṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ . Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto rūpiyaṃ paṭiggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

    ४२. नानप्पकारकं रूपियसंवोहारं समापज्‍जन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सावत्थियं पञ्‍ञत्तं। कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ। किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू नानप्पकारकं रूपियसंवोहारं समापज्‍जिंसु, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे॰…।

    42. Nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

    ४३. नानप्पकारकं कयविक्‍कयं समापज्‍जन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्‍ञत्तन्ति? सावत्थियं पञ्‍ञत्तं। कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ। किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो परिब्बाजकेन सद्धिं कयविक्‍कयं समापज्‍जि, तस्मिं वत्थुस्मिं। एका पञ्‍ञत्ति। छन्‍नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे॰…।

    43. Nānappakārakaṃ kayavikkayaṃ samāpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto paribbājakena saddhiṃ kayavikkayaṃ samāpajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

    कोसियवग्गो दुतियो।

    Kosiyavaggo dutiyo.







    Footnotes:
    1. ओदातानं अन्ते अन्ते (सी॰), ओदातानं अन्ते (स्या॰)
    2. odātānaṃ ante ante (sī.), odātānaṃ ante (syā.)

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact