Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    कोटिगामे सच्‍चकथावण्णना

    Koṭigāme saccakathāvaṇṇanā

    २८७. कोटिगामोति महापनादस्स रञ्‍ञो पासादकोटियं कतगामो, पतितस्स पासादस्स थुपिकाय पतिट्ठितट्ठाने निविट्ठगामोति अत्थो। अरियसच्‍चानन्ति ये पटिविज्झन्ति, तेसं अरियभावकरानं सच्‍चानं। अननुबोधाति अबुज्झनेन अजाननेन। अप्पटिवेधाति अप्पटिविज्झनेन। अनुबोधो चेत्थ पुब्बभागियञाणं, पटिवेधो मग्गञाणेन अभिसमयो। तत्थ यस्मा अनुबोधपुब्बको पटिवेधो अनुबोधेन विना न होति, अनुबोधोपि एकच्‍चो पटिवेधसम्बन्धो तदुभयाभावहेतुकञ्‍च वट्टे संसरणं, तस्मा वुत्तं ‘‘अननुबोधा…पे॰… तुम्हाकञ्‍चा’’ति। तत्थ सन्धावितन्ति पटिसन्धिग्गहणवसेन भवतो भवन्तरुपगमनेन सन्धावितं। संसरितन्ति अपरापरं चवनुपपज्‍जनवसेन संसरितं। ममञ्‍चेव तुम्हाकञ्‍चाति मया च तुम्हेहि च। अथ वा सन्धावितं संसरितन्ति सन्धावनं संसरणं ममञ्‍चेव तुम्हाकञ्‍च अहोसीति एवमेत्थ अत्थो वेदितब्बो।

    287.Koṭigāmoti mahāpanādassa rañño pāsādakoṭiyaṃ katagāmo, patitassa pāsādassa thupikāya patiṭṭhitaṭṭhāne niviṭṭhagāmoti attho. Ariyasaccānanti ye paṭivijjhanti, tesaṃ ariyabhāvakarānaṃ saccānaṃ. Ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena. Anubodho cettha pubbabhāgiyañāṇaṃ, paṭivedho maggañāṇena abhisamayo. Tattha yasmā anubodhapubbako paṭivedho anubodhena vinā na hoti, anubodhopi ekacco paṭivedhasambandho tadubhayābhāvahetukañca vaṭṭe saṃsaraṇaṃ, tasmā vuttaṃ ‘‘ananubodhā…pe… tumhākañcā’’ti. Tattha sandhāvitanti paṭisandhiggahaṇavasena bhavato bhavantarupagamanena sandhāvitaṃ. Saṃsaritanti aparāparaṃ cavanupapajjanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca. Atha vā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosīti evamettha attho veditabbo.

    संसितन्ति संसरितं। भवनेत्ति समूहताति दीघरज्‍जुया बद्धसकुणं विय रज्‍जुहत्थो पुरिसो देसन्तरं, तण्हारज्‍जुया बद्धसत्तसन्तानं अभिसङ्खारो भवन्तरं नेति एतायाति भवनेत्ति, सा भवतो भवं नयनसमत्था तण्हारज्‍जु अरियमग्गसत्थेन सुट्ठु हता छिन्‍ना अप्पवत्तिकताति भवनेत्ति समूहता।

    Saṃsitanti saṃsaritaṃ. Bhavanetti samūhatāti dīgharajjuyā baddhasakuṇaṃ viya rajjuhattho puriso desantaraṃ, taṇhārajjuyā baddhasattasantānaṃ abhisaṅkhāro bhavantaraṃ neti etāyāti bhavanetti, sā bhavato bhavaṃ nayanasamatthā taṇhārajju ariyamaggasatthena suṭṭhu hatā chinnā appavattikatāti bhavanetti samūhatā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १७५. कोटिगामे सच्‍चकथा • 175. Koṭigāme saccakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पाटलिगामवत्थुकथा • Pāṭaligāmavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / कोटिगामेसच्‍चकथावण्णना • Koṭigāmesaccakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १७३. पाटलिगामवत्थुकथा • 173. Pāṭaligāmavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact