Library / Tipiṭaka / तिपिटक • Tipiṭaka / मिलिन्दपञ्हपाळि • Milindapañhapāḷi

    ६. कुम्मङ्गपञ्हो

    6. Kummaṅgapañho

    . ‘‘भन्ते नागसेन, ‘कुम्मस्स पञ्‍च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्‍च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, कुम्मो उदकचरो उदकेयेव वासं कप्पेति, एवमेव खो, महाराज, योगिना योगावचरेन सब्बपाणभूतपुग्गलानं हितानुकम्पिना मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्‍जेन सब्बावन्तं लोकं फरित्वा विहरितब्बं। इदं, महाराज, कुम्मस्स पठमं अङ्गं गहेतब्बं।

    6. ‘‘Bhante nāgasena, ‘kummassa pañca aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī’’ti? ‘‘Yathā, mahārāja, kummo udakacaro udakeyeva vāsaṃ kappeti, evameva kho, mahārāja, yoginā yogāvacarena sabbapāṇabhūtapuggalānaṃ hitānukampinā mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena sabbāvantaṃ lokaṃ pharitvā viharitabbaṃ. Idaṃ, mahārāja, kummassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

    ‘‘पुन चपरं, महाराज, कुम्मो उदके उप्पिलवन्तो सीसं उक्खिपित्वा यदि कोचि पस्सति, तत्थेव निमुज्‍जति गाळ्हमोगाहति ‘मा मं ते पुन पस्सेय्यु’न्ति, एवमेव खो, महाराज, योगिना योगावचरेन किलेसेसु ओपतन्तेसु आरम्मणसरे निमुज्‍जितब्बं गाळ्हमोगाहितब्बं ‘मा मं किलेसा पुन पस्सेय्यु’न्ति। इदं, महाराज, कुम्मस्स दुतियं अङ्गं गहेतब्बं।

    ‘‘Puna caparaṃ, mahārāja, kummo udake uppilavanto sīsaṃ ukkhipitvā yadi koci passati, tattheva nimujjati gāḷhamogāhati ‘mā maṃ te puna passeyyu’nti, evameva kho, mahārāja, yoginā yogāvacarena kilesesu opatantesu ārammaṇasare nimujjitabbaṃ gāḷhamogāhitabbaṃ ‘mā maṃ kilesā puna passeyyu’nti. Idaṃ, mahārāja, kummassa dutiyaṃ aṅgaṃ gahetabbaṃ.

    ‘‘पुन चपरं , महाराज, कुम्मो उदकतो निक्खमित्वा कायं ओतापेति, एवमेव खो, महाराज, योगिना योगावचरेन निसज्‍जट्ठानसयनचङ्कमतो मानसं नीहरित्वा सम्मप्पधाने मानसं ओतापेतब्बं। इदं, महाराज, कुम्मस्स ततियं अङ्गं गहेतब्बं।

    ‘‘Puna caparaṃ , mahārāja, kummo udakato nikkhamitvā kāyaṃ otāpeti, evameva kho, mahārāja, yoginā yogāvacarena nisajjaṭṭhānasayanacaṅkamato mānasaṃ nīharitvā sammappadhāne mānasaṃ otāpetabbaṃ. Idaṃ, mahārāja, kummassa tatiyaṃ aṅgaṃ gahetabbaṃ.

    ‘‘पुन चपरं, महाराज, कुम्मो पथविं खणित्वा विवित्ते वासं कप्पेति, एवमेव खो, महाराज, योगिना योगावचरेन लाभसक्‍कारसिलोकं पजहित्वा सुञ्‍ञं विवित्तं काननं वनपत्थं पब्बतं कन्दरं गिरिगुहं अप्पसद्दं अप्पनिग्घोसं पविवित्तमोगाहित्वा विवित्ते येव वासं उपगन्तब्बं। इदं, महाराज, कुम्मस्स चतुत्थं अङ्गं गहेतब्बं। भासितम्पेतं, महाराज, थेरेन उपसेनेन वङ्गन्तपुत्तेन –

    ‘‘Puna caparaṃ, mahārāja, kummo pathaviṃ khaṇitvā vivitte vāsaṃ kappeti, evameva kho, mahārāja, yoginā yogāvacarena lābhasakkārasilokaṃ pajahitvā suññaṃ vivittaṃ kānanaṃ vanapatthaṃ pabbataṃ kandaraṃ giriguhaṃ appasaddaṃ appanigghosaṃ pavivittamogāhitvā vivitte yeva vāsaṃ upagantabbaṃ. Idaṃ, mahārāja, kummassa catutthaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena upasenena vaṅgantaputtena –

    ‘‘‘विवित्तं अप्पनिग्घोसं, वाळमिगनिसेवितं।

    ‘‘‘Vivittaṃ appanigghosaṃ, vāḷamiganisevitaṃ;

    सेवे सेनासनं भिक्खु, पटिसल्‍लानकारणा’ति॥

    Seve senāsanaṃ bhikkhu, paṭisallānakāraṇā’ti.

    ‘‘पुन चपरं, महाराज, कुम्मो चारिकं चरमानो यदि कञ्‍चि पस्सति वा, सद्दं सुणाति वा, सोण्डिपञ्‍चमानि अङ्गानि सके कपाले निदहित्वा अप्पोस्सुक्‍को तुण्हीभूतो तिट्ठति कायमनुरक्खन्तो, एवमेव खो, महाराज, योगिना योगावचरेन सब्बत्थ रूपसद्दगन्धरसफोट्ठब्बधम्मेसु आपतन्तेसु छसु द्वारेसु संवरकवाटं अनुग्घाटेत्वा मानसं समोदहित्वा संवरं कत्वा सतेन सम्पजानेन विहातब्बं समणधम्मं अनुरक्खमानेन। इदं, महाराज, कुम्मस्स पञ्‍चमं अङ्गं गहेतब्बं। भासितम्पेतं, महाराज, भगवता देवातिदेवेन संयुत्तनिकायवरे कुम्मूपमसुत्तन्ते –

    ‘‘Puna caparaṃ, mahārāja, kummo cārikaṃ caramāno yadi kañci passati vā, saddaṃ suṇāti vā, soṇḍipañcamāni aṅgāni sake kapāle nidahitvā appossukko tuṇhībhūto tiṭṭhati kāyamanurakkhanto, evameva kho, mahārāja, yoginā yogāvacarena sabbattha rūpasaddagandharasaphoṭṭhabbadhammesu āpatantesu chasu dvāresu saṃvarakavāṭaṃ anugghāṭetvā mānasaṃ samodahitvā saṃvaraṃ katvā satena sampajānena vihātabbaṃ samaṇadhammaṃ anurakkhamānena. Idaṃ, mahārāja, kummassa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena saṃyuttanikāyavare kummūpamasuttante –

    ‘‘‘कुम्मोव अङ्गानि सके कपाले, समोदहं भिक्खु मनोवितक्‍के।

    ‘‘‘Kummova aṅgāni sake kapāle, samodahaṃ bhikkhu manovitakke;

    अनिस्सितो अञ्‍ञमहेठयानो, परिनिब्बुतोनूपवदेय्य कञ्‍ची’’’ति॥

    Anissito aññamaheṭhayāno, parinibbutonūpavadeyya kañcī’’’ti.

    कुम्मङ्गपञ्हो छट्ठो।

    Kummaṅgapañho chaṭṭho.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact