Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ६. कुटिकारसिक्खापदवण्णना

    6. Kuṭikārasikkhāpadavaṇṇanā

    ३४२. छट्ठे एत्तकेनाति एत्तकेन दारुआदिना। अपरिच्छिन्‍नप्पमाणायोति अपरिच्छिन्‍नदारुआदिप्पमाणायो। मूलच्छेज्‍जाय पुरिसं याचितुं न वट्टतीति परसन्तकभावतो मोचेत्वा अत्तनोयेव सन्तकं कत्वा याचितुं न वट्टति। एवं मूलच्छेज्‍जाय अञ्‍ञातकअप्पवारितट्ठानतो याचन्तस्स अञ्‍ञातकविञ्‍ञत्तिया दुक्‍कटं। दासं अत्तनो अत्थाय सादियन्तस्सपि दुक्‍कटमेव ‘‘दासिदासपटिग्गहणा पटिविरतो होती’’ति (दी॰ नि॰ १.१०, १९४) वचनतो। ञातकपवारितट्ठानतो पन दासं मूलच्छेज्‍जाय याचन्तस्स सादियनवसेन दुक्‍कटं। सककम्मं न याचितब्बाति पाणातिपातसिक्खापदरक्खणत्थं वुत्तं। अनियमेत्वापि न याचितब्बाति मनुस्सानं अञ्‍ञथा गाहस्सपि सम्भवतो वुत्तं, सुद्धचित्तेन पन हत्थकम्मं याचन्तस्स आपत्ति नाम नत्थि।

    342. Chaṭṭhe ettakenāti ettakena dāruādinā. Aparicchinnappamāṇāyoti aparicchinnadāruādippamāṇāyo. Mūlacchejjāya purisaṃ yācituṃ na vaṭṭatīti parasantakabhāvato mocetvā attanoyeva santakaṃ katvā yācituṃ na vaṭṭati. Evaṃ mūlacchejjāya aññātakaappavāritaṭṭhānato yācantassa aññātakaviññattiyā dukkaṭaṃ. Dāsaṃ attano atthāya sādiyantassapi dukkaṭameva ‘‘dāsidāsapaṭiggahaṇā paṭivirato hotī’’ti (dī. ni. 1.10, 194) vacanato. Ñātakapavāritaṭṭhānato pana dāsaṃ mūlacchejjāya yācantassa sādiyanavasena dukkaṭaṃ. Sakakammaṃ na yācitabbāti pāṇātipātasikkhāpadarakkhaṇatthaṃ vuttaṃ. Aniyametvāpi na yācitabbāti manussānaṃ aññathā gāhassapi sambhavato vuttaṃ, suddhacittena pana hatthakammaṃ yācantassa āpatti nāma natthi.

    सब्बकप्पियभावदीपनत्थन्ति सब्बसो कप्पियभावदीपनत्थं। मूलं देथाति वत्तुं वट्टतीति यस्मा मूलं दस्सामाति तेहि पठमं वुत्तत्ता विञ्‍ञत्ति न होति, यस्मा च मूलन्ति भणितं सामञ्‍ञवचनतो अकप्पियवचनं न होति, तस्मा मूलं देथाति वत्तुं वट्टति। अनज्झावुत्थकन्ति अपरिग्गहितं। अकप्पियकहापणादि न दातब्बन्ति किञ्‍चापि अकप्पियकहापणादिं असादियन्तेन कप्पियवोहारतो दातुं वट्टति, तथापि सारुप्पं न होति। मनुस्सा च एतस्स सन्तकं किञ्‍चि अत्थीति विहेठेतब्बं मञ्‍ञन्तीति अकप्पियकहापणादिदानं पटिक्खित्तं। तथेव पाचेत्वाति हत्थकम्मवसेनेव पाचेत्वा। ‘‘किं, भन्ते’’ति एत्तकेपि पुच्छिते यदत्थाय पविट्ठो, तं कथेतुं वट्टति पुच्छितपञ्हत्ता।

    Sabbakappiyabhāvadīpanatthanti sabbaso kappiyabhāvadīpanatthaṃ. Mūlaṃ dethāti vattuṃ vaṭṭatīti yasmā mūlaṃ dassāmāti tehi paṭhamaṃ vuttattā viññatti na hoti, yasmā ca mūlanti bhaṇitaṃ sāmaññavacanato akappiyavacanaṃ na hoti, tasmā mūlaṃ dethāti vattuṃ vaṭṭati. Anajjhāvutthakanti apariggahitaṃ. Akappiyakahāpaṇādi na dātabbanti kiñcāpi akappiyakahāpaṇādiṃ asādiyantena kappiyavohārato dātuṃ vaṭṭati, tathāpi sāruppaṃ na hoti. Manussā ca etassa santakaṃ kiñci atthīti viheṭhetabbaṃ maññantīti akappiyakahāpaṇādidānaṃ paṭikkhittaṃ. Tatheva pācetvāti hatthakammavaseneva pācetvā. ‘‘Kiṃ, bhante’’ti ettakepi pucchite yadatthāya paviṭṭho, taṃ kathetuṃ vaṭṭati pucchitapañhattā.

    वत्तन्ति चारित्तं, आपत्ति पन न होतीति अधिप्पायो। कप्पियं कारापेत्वा पटिग्गहेतब्बानीति साखाय लग्गरजस्मिं पत्ते पतितेपि साखं छिन्दित्वा खादितुकामतायपि सति सुखपरिभोगत्थं वुत्तं। ‘‘नदिं वा…पे॰… आहरा’’ति वत्थुं वट्टतीति अपरिग्गहितत्ता वुत्तं। गेहतो…पे॰… परिभुञ्‍जितब्बन्ति परिग्गहितउदकत्ता विञ्‍ञत्तिया दुक्‍कटं होतीति अधिप्पायो। अलज्‍जीहि…पे॰… न कारेतब्बन्ति इदं उत्तरिभङ्गाधिकारत्ता अज्झोहरणीयं सन्धाय वुत्तं। बाहिरपरिभोगेसु पन अलज्‍जीहिपि हत्थकम्मं कारेतुं वट्टतीति।

    Vattanti cārittaṃ, āpatti pana na hotīti adhippāyo. Kappiyaṃ kārāpetvā paṭiggahetabbānīti sākhāya laggarajasmiṃ patte patitepi sākhaṃ chinditvā khāditukāmatāyapi sati sukhaparibhogatthaṃ vuttaṃ. ‘‘Nadiṃ vā…pe… āharā’’ti vatthuṃ vaṭṭatīti apariggahitattā vuttaṃ. Gehato…pe… paribhuñjitabbanti pariggahitaudakattā viññattiyā dukkaṭaṃ hotīti adhippāyo. Alajjīhi…pe… na kāretabbanti idaṃ uttaribhaṅgādhikārattā ajjhoharaṇīyaṃ sandhāya vuttaṃ. Bāhiraparibhogesu pana alajjīhipi hatthakammaṃ kāretuṃ vaṭṭatīti.

    गोणं पन…पे॰… आहरापेतुं न वट्टतीति अत्तनो अत्थाय मूलच्छेज्‍जवसेन आहरापेतुं न वट्टति। आहरापेन्तस्स दुक्‍कटन्ति अञ्‍ञातकविञ्‍ञत्तिया दुक्‍कटं। अत्तनो अत्थाय सादियनेपि दुक्‍कटमेव ‘‘हत्थिगवास्सवळवपटिग्गहणा पटिविरतो होती’’ति (दी॰ नि॰ १.१०, १९४) वुत्तत्ता। तेनेवाह ‘‘ञातकपवारितट्ठानतोपि मूलच्छेज्‍जाय याचितुं न वट्टती’’ति। रक्खित्वाति यथा चोरा न हरन्ति, एवं रक्खित्वा। जग्गित्वाति तिणदानादीहि जग्गित्वा। न सम्पटिच्छितब्बन्ति अत्तनो अत्थाय गोणे सादियनस्स पटिक्खित्तत्ता वुत्तं।

    Goṇaṃ pana…pe… āharāpetuṃ na vaṭṭatīti attano atthāya mūlacchejjavasena āharāpetuṃ na vaṭṭati. Āharāpentassa dukkaṭanti aññātakaviññattiyā dukkaṭaṃ. Attano atthāya sādiyanepi dukkaṭameva ‘‘hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hotī’’ti (dī. ni. 1.10, 194) vuttattā. Tenevāha ‘‘ñātakapavāritaṭṭhānatopi mūlacchejjāya yācituṃ na vaṭṭatī’’ti. Rakkhitvāti yathā corā na haranti, evaṃ rakkhitvā. Jaggitvāti tiṇadānādīhi jaggitvā. Na sampaṭicchitabbanti attano atthāya goṇe sādiyanassa paṭikkhittattā vuttaṃ.

    सकटं देथाति…पे॰… वट्टतीति मूलच्छेज्‍जवसेन सकटं देथाति वत्तुं न वट्टति। तावकालिकं वट्टतीति तावकालिकं कत्वा सब्बत्थ याचितुं वट्टति। वल्‍लिआदीसु च परपरिग्गहितेसु एसेव नयोति योजेतब्बं । गरुभण्डप्पहोनकेसुयेव च वल्‍लिआदीसूति एत्थ आदि-सद्देन वेळुमुञ्‍जपब्बजतिणमत्तिकानं सङ्गहो दट्ठब्बो। यं पन वत्थुवसेन अप्पं हुत्वा अग्घवसेन महन्तं हरितालहिङ्गुलकादि, तं गरुभण्डं अप्पहोन्तम्पि याचितुं न वट्टतीति वदन्ति।

    Sakaṭaṃ dethāti…pe… vaṭṭatīti mūlacchejjavasena sakaṭaṃ dethāti vattuṃ na vaṭṭati. Tāvakālikaṃ vaṭṭatīti tāvakālikaṃ katvā sabbattha yācituṃ vaṭṭati. Valliādīsu ca parapariggahitesu eseva nayoti yojetabbaṃ . Garubhaṇḍappahonakesuyeva ca valliādīsūti ettha ādi-saddena veḷumuñjapabbajatiṇamattikānaṃ saṅgaho daṭṭhabbo. Yaṃ pana vatthuvasena appaṃ hutvā agghavasena mahantaṃ haritālahiṅgulakādi, taṃ garubhaṇḍaṃ appahontampi yācituṃ na vaṭṭatīti vadanti.

    साति विञ्‍ञत्तिं परामसति। सा च इध परिकथादिना येन केनचि अधिप्पायविञ्‍ञापनं विञ्‍ञत्तीति गहेतब्बा। तेनाह ‘‘सब्बेन सब्ब’’न्ति, सब्बप्पकारेनाति अत्थो। तेन ‘‘परिकथादिवसेनपि विञ्‍ञापनं न वट्टती’’ति दीपेति। परिकथोभासनिमित्तकम्मम्पि हि चीवरपिण्डपातेसु द्वीसु पच्‍चयेसु न वट्टति। इदानि सेनासनपच्‍चये अधिप्पेतं विञ्‍ञत्तिं परिकथादीहि विसेसेत्वा दस्सेन्तो ‘‘आहर देहीति विञ्‍ञत्तिमत्तमेव न वट्टती’’ति आह। परिकथोभासनिमित्तकम्मानि वट्टन्तीति एत्थ परिकथा नाम परियायेन कथनं भिक्खुसङ्घस्स सेनासनं सम्बाधन्तिआदिवचनं। ओभासो नाम उजुकमेव अकथेत्वा यथा अधिप्पायो विभूतो होति, एवं ओभासनं, उपासका, तुम्हे कुहिं वसथाति? पासादे, भन्तेति। भिक्खूनं पन, उपासका, पासादो न वट्टतीतिआदिवचनं। निमित्तकम्मं नाम पच्‍चये उद्दिस्स यथा अधिप्पायो विञ्‍ञायति, एवं निमित्तकम्मं, सेनासनत्थं भूमिपरिकम्मादीनि करोन्तस्स ‘‘किं, भन्ते, करोसि, को कारापेती’’ति वुत्ते ‘‘न कोची’’तिआदिवचनं।

    ti viññattiṃ parāmasati. Sā ca idha parikathādinā yena kenaci adhippāyaviññāpanaṃ viññattīti gahetabbā. Tenāha ‘‘sabbena sabba’’nti, sabbappakārenāti attho. Tena ‘‘parikathādivasenapi viññāpanaṃ na vaṭṭatī’’ti dīpeti. Parikathobhāsanimittakammampi hi cīvarapiṇḍapātesu dvīsu paccayesu na vaṭṭati. Idāni senāsanapaccaye adhippetaṃ viññattiṃ parikathādīhi visesetvā dassento ‘‘āhara dehīti viññattimattameva na vaṭṭatī’’ti āha. Parikathobhāsanimittakammāni vaṭṭantīti ettha parikathā nāma pariyāyena kathanaṃ bhikkhusaṅghassa senāsanaṃ sambādhantiādivacanaṃ. Obhāso nāma ujukameva akathetvā yathā adhippāyo vibhūto hoti, evaṃ obhāsanaṃ, upāsakā, tumhe kuhiṃ vasathāti? Pāsāde, bhanteti. Bhikkhūnaṃ pana, upāsakā, pāsādo na vaṭṭatītiādivacanaṃ. Nimittakammaṃ nāma paccaye uddissa yathā adhippāyo viññāyati, evaṃ nimittakammaṃ, senāsanatthaṃ bhūmiparikammādīni karontassa ‘‘kiṃ, bhante, karosi, ko kārāpetī’’ti vutte ‘‘na kocī’’tiādivacanaṃ.

    इदानि गिलानपच्‍चये विञ्‍ञत्तिआदिकं सब्बम्पि वट्टतीति दस्सेन्तो आह ‘‘गिलानपच्‍चये पना’’तिआदि। तथा उप्पन्‍नं पन भेसज्‍जं रोगे वूपसन्ते परिभुञ्‍जितुं वट्टति, न वट्टतीति? तत्थ विनयधरा ‘‘भगवता रोगसीसेन परिभोगस्स द्वारं दिन्‍नं, तस्मा अरोगकालेपि परिभुञ्‍जितुं वट्टति, आपत्ति न होती’’ति वदन्ति। सुत्तन्तिका पन ‘‘किञ्‍चापि आपत्ति न होति, आजीवं पन कोपेति, तस्मा सल्‍लेखप्पटिपत्तियं ठितस्स न वट्टति, सल्‍लेखं कोपेती’’ति वदन्ति। उक्‍कमन्तीति अपगच्छन्ति।

    Idāni gilānapaccaye viññattiādikaṃ sabbampi vaṭṭatīti dassento āha ‘‘gilānapaccaye panā’’tiādi. Tathā uppannaṃ pana bhesajjaṃ roge vūpasante paribhuñjituṃ vaṭṭati, na vaṭṭatīti? Tattha vinayadharā ‘‘bhagavatā rogasīsena paribhogassa dvāraṃ dinnaṃ, tasmā arogakālepi paribhuñjituṃ vaṭṭati, āpatti na hotī’’ti vadanti. Suttantikā pana ‘‘kiñcāpi āpatti na hoti, ājīvaṃ pana kopeti, tasmā sallekhappaṭipattiyaṃ ṭhitassa na vaṭṭati, sallekhaṃ kopetī’’ti vadanti. Ukkamantīti apagacchanti.

    ३४४. मणि कण्ठे अस्साति मणिकण्ठो, मणिना उपलक्खितो वा कण्ठो अस्साति मणिकण्ठोति मज्झपदलोपीसमासो दट्ठब्बो। देववण्णन्ति देवत्तभावं। पसन्‍नाकारन्ति पसन्‍नेहि कातब्बकिच्‍चं, कायवेय्यावच्‍चसङ्खातं उपट्ठानन्ति वुत्तं होति। मणियाचनाय तस्स अनागमनेन अत्तनो वड्ढि होतीति वुत्तं ‘‘मणिना मे अत्थो’’ति, मन्तपदनीहारेन वा तथा वुत्तन्ति दट्ठब्बं।

    344. Maṇi kaṇṭhe assāti maṇikaṇṭho, maṇinā upalakkhito vā kaṇṭho assāti maṇikaṇṭhoti majjhapadalopīsamāso daṭṭhabbo. Devavaṇṇanti devattabhāvaṃ. Pasannākāranti pasannehi kātabbakiccaṃ, kāyaveyyāvaccasaṅkhātaṃ upaṭṭhānanti vuttaṃ hoti. Maṇiyācanāya tassa anāgamanena attano vaḍḍhi hotīti vuttaṃ ‘‘maṇinā me attho’’ti, mantapadanīhārena vā tathā vuttanti daṭṭhabbaṃ.

    ३४५. वत्तमानसमीपेति वत्तमानस्स समीपे अतीते। एवं वत्तुं लब्भतीति ‘‘आगतोसी’’ति वत्तब्बे वत्तमानसमीपत्ता ‘‘आगच्छसी’’ति एवं वत्तमानवोहारेन वत्तुं लब्भति। लक्खणं पनेत्थ सद्दसत्थानुसारतो वेदितब्बं। सो एव नयोति ‘‘आगतोम्ही’’ति वत्तब्बे ‘‘आगच्छामी’’ति अयम्पि वत्तमानसमीपे वत्तमानवोहारोति दस्सेति।

    345.Vattamānasamīpeti vattamānassa samīpe atīte. Evaṃ vattuṃ labbhatīti ‘‘āgatosī’’ti vattabbe vattamānasamīpattā ‘‘āgacchasī’’ti evaṃ vattamānavohārena vattuṃ labbhati. Lakkhaṇaṃ panettha saddasatthānusārato veditabbaṃ. So eva nayoti ‘‘āgatomhī’’ti vattabbe ‘‘āgacchāmī’’ti ayampi vattamānasamīpe vattamānavohāroti dasseti.

    ३४८-३४९. यस्मा पन न सक्‍का केवलं याचनाय किञ्‍चि कातुं, तस्मा ‘‘सयं याचितकेहि उपकरणेही’’ति अधिप्पायत्थो वुत्तो। उद्धंमुखं लित्ता उल्‍लित्ता, अधोमुखं लित्ता अवलित्ता। यस्मा पन उद्धंमुखं लिम्पन्ता येभुय्येन अन्तो लिम्पन्ति, अधोमुखं लिम्पन्ता च बहि, तस्मा वुत्तं ‘‘उल्‍लित्ताति अन्तोलित्ता, अवलित्ताति बहिलित्ता’’ति। तत्थ उल्‍लित्ता नाम ठपेत्वा तुलापिट्ठसङ्घातवातपानधूमछिद्दादिभेदं अलेपोकासं अवसेसे लेपोकासे कुट्टेहि सद्धिं घटेत्वा छदनस्स अन्तो सुधाय वा मत्तिकाय वा लित्ता। अवलित्ता नाम वुत्तनयेनेव छदनस्स बहि लित्ता। उल्‍लित्तावलित्ता नाम तथेव छदनस्स अन्तो च बहि च लित्ता।

    348-349. Yasmā pana na sakkā kevalaṃ yācanāya kiñci kātuṃ, tasmā ‘‘sayaṃ yācitakehi upakaraṇehī’’ti adhippāyattho vutto. Uddhaṃmukhaṃ littā ullittā, adhomukhaṃ littā avalittā. Yasmā pana uddhaṃmukhaṃ limpantā yebhuyyena anto limpanti, adhomukhaṃ limpantā ca bahi, tasmā vuttaṃ ‘‘ullittāti antolittā, avalittāti bahilittā’’ti. Tattha ullittā nāma ṭhapetvā tulāpiṭṭhasaṅghātavātapānadhūmachiddādibhedaṃ alepokāsaṃ avasese lepokāse kuṭṭehi saddhiṃ ghaṭetvā chadanassa anto sudhāya vā mattikāya vā littā. Avalittā nāma vuttanayeneva chadanassa bahi littā. Ullittāvalittā nāma tatheva chadanassa anto ca bahi ca littā.

    ब्यञ्‍जनं समेतीति ‘‘कारयमानेना’’ति हेतुकत्तुवसेन उद्दिट्ठपदस्स ‘‘कारापेन्तेना’’ति हेतुकत्तुवसेनेव निद्देसस्स कतत्ता ब्यञ्‍जनं समेति। यदि एवं ‘‘करोन्तो वा कारापेन्तो वा’’ति कस्मा तस्स पदभाजनं वुत्तन्ति आह ‘‘यस्मा पना’’तिआदि। ‘‘अत्तना विप्पकतं परेहि परियोसापेती’’तिआदिवचनतो ‘‘करोन्तेनपि इध वुत्तनयेनेव पटिपज्‍जितब्ब’’न्ति वुत्तं। तत्थ इध वुत्तनयेनेवाति इमस्मिं सिक्खापदे वुत्तनयेनेव। उभोपेतेति कारककारापका। कारयमानेनाति इमिनाव पदेन सङ्गहिताति कथं सङ्गहिता। न हि कारयमानो करोन्तो नाम होति, एवं पनेत्थ अधिप्पायो वेदितब्बो – यस्मा करोन्तेनपि कारयमानेनपि इध वुत्तनयेनेव पटिपज्‍जितब्बं, तस्मा कारयमानेन एवं पटिपज्‍जितब्बन्ति वुत्ते पगेव करोन्तेनाति इदं अत्थतो आगतमेवाति ‘‘कारयमानेना’’ति भगवता वुत्तं। ततो ‘‘कारयमानेना’’ति वुत्ते सामत्थियतो लब्भमानोपि अत्थो तेनेव सङ्गहितो नाम होतीति। ब्यञ्‍जनं विलोमितं भवेय्याति यस्मा ‘‘कारयमानेना’’ति इमस्स ‘‘करोन्तेना’’ति इदं परियायवचनं न होति, तस्मा करोन्तेन वा कारापेन्तेन वाति पदत्थवसेन निद्देसे कते ब्यञ्‍जनं विरुद्धं भवेय्याति अधिप्पायो। अत्थमत्तमेवाति पदत्थतो सामत्थियतो च लब्भमानं अत्थमत्तमेव।

    Byañjanaṃ sametīti ‘‘kārayamānenā’’ti hetukattuvasena uddiṭṭhapadassa ‘‘kārāpentenā’’ti hetukattuvaseneva niddesassa katattā byañjanaṃ sameti. Yadi evaṃ ‘‘karonto vā kārāpento vā’’ti kasmā tassa padabhājanaṃ vuttanti āha ‘‘yasmā panā’’tiādi. ‘‘Attanā vippakataṃ parehi pariyosāpetī’’tiādivacanato ‘‘karontenapi idha vuttanayeneva paṭipajjitabba’’nti vuttaṃ. Tattha idha vuttanayenevāti imasmiṃ sikkhāpade vuttanayeneva. Ubhopeteti kārakakārāpakā. Kārayamānenāti imināva padena saṅgahitāti kathaṃ saṅgahitā. Na hi kārayamāno karonto nāma hoti, evaṃ panettha adhippāyo veditabbo – yasmā karontenapi kārayamānenapi idha vuttanayeneva paṭipajjitabbaṃ, tasmā kārayamānena evaṃ paṭipajjitabbanti vutte pageva karontenāti idaṃ atthato āgatamevāti ‘‘kārayamānenā’’ti bhagavatā vuttaṃ. Tato ‘‘kārayamānenā’’ti vutte sāmatthiyato labbhamānopi attho teneva saṅgahito nāma hotīti. Byañjanaṃvilomitaṃ bhaveyyāti yasmā ‘‘kārayamānenā’’ti imassa ‘‘karontenā’’ti idaṃ pariyāyavacanaṃ na hoti, tasmā karontena vā kārāpentena vāti padatthavasena niddese kate byañjanaṃ viruddhaṃ bhaveyyāti adhippāyo. Atthamattamevāti padatthato sāmatthiyato ca labbhamānaṃ atthamattameva.

    उद्देसोति उद्दिसितब्बो। अब्बोहारिकन्ति अप्पमाणं। ‘‘आयामतो च वित्थारतो चा’’ति अवत्वा विकप्पत्थस्स वा-सद्दस्स वुत्तत्ता एकतोभागेन वड्ढितेपि आपत्तियेवाति दस्सेन्तो ‘‘यो पना’’तिआदिमाह। तिहत्थाति वड्ढकीहत्थेन तिहत्था। पमाणयुत्तो मञ्‍चोति पकतिविदत्थिया नवविदत्थिप्पमाणो मञ्‍चो। पमाणिका कारेतब्बाति उक्‍कट्ठप्पमाणं सन्धाय वुत्तत्ता उक्‍कट्ठप्पमाणयुत्ताव कुटि अदेसितवत्थुका न वट्टति, पमाणतो पन ऊनतरा अदेसितवत्थुकापि वट्टतीति कस्सचि सन्देहो सियाति तंनिवत्तनत्थं ‘‘पमाणतो ऊनतरम्पी’’तिआदि वुत्तं। तत्थ पमाणतो ऊनतरन्ति पाळियं वुत्तप्पमाणतो ऊनतरं। पच्छिमेन पमाणेन चतुहत्थतो ऊनतरा कुटि नाम न होतीति चतुहत्थतो पट्ठाय कुटिलक्खणप्पत्तं कुटिं दस्सेतुं ‘‘चतुहत्थं पञ्‍चहत्थम्पी’’ति वुत्तं। कलललेपोति केनचि सिलेसेन कतलेपो, तम्बमत्तिकादिकलललेपो वा। अलेपो एवाति अब्बोहारिकायेवाति अधिप्पायो। पिट्ठसङ्घाटो द्वारबाहा। ओलोकेत्वापीति अपलोकेत्वापि, अपलोकनकम्मवसेनपि कातुं वट्टतीति अधिप्पायो।

    Uddesoti uddisitabbo. Abbohārikanti appamāṇaṃ. ‘‘Āyāmato ca vitthārato cā’’ti avatvā vikappatthassa -saddassa vuttattā ekatobhāgena vaḍḍhitepi āpattiyevāti dassento ‘‘yo panā’’tiādimāha. Tihatthāti vaḍḍhakīhatthena tihatthā. Pamāṇayutto mañcoti pakatividatthiyā navavidatthippamāṇo mañco. Pamāṇikā kāretabbāti ukkaṭṭhappamāṇaṃ sandhāya vuttattā ukkaṭṭhappamāṇayuttāva kuṭi adesitavatthukā na vaṭṭati, pamāṇato pana ūnatarā adesitavatthukāpi vaṭṭatīti kassaci sandeho siyāti taṃnivattanatthaṃ ‘‘pamāṇato ūnatarampī’’tiādi vuttaṃ. Tattha pamāṇato ūnataranti pāḷiyaṃ vuttappamāṇato ūnataraṃ. Pacchimena pamāṇena catuhatthato ūnatarā kuṭi nāma na hotīti catuhatthato paṭṭhāya kuṭilakkhaṇappattaṃ kuṭiṃ dassetuṃ ‘‘catuhatthaṃ pañcahatthampī’’ti vuttaṃ. Kalalalepoti kenaci silesena katalepo, tambamattikādikalalalepo vā. Alepo evāti abbohārikāyevāti adhippāyo. Piṭṭhasaṅghāṭo dvārabāhā. Oloketvāpīti apaloketvāpi, apalokanakammavasenapi kātuṃ vaṭṭatīti adhippāyo.

    ३५३. यथा सीहादीनं गोचराय पक्‍कमन्तानं निबद्धगमनमग्गो न वट्टति, एवं हत्थीनम्पि निबद्धगमनमग्गो न वट्टति। एतेसन्ति सीहादीनं। चारिभूमीति गोचरभूमि। न गहिताति न वारिताति अधिप्पायो। आरोग्यत्थायाति निरुपद्दवत्थाय। सेसानीति पुब्बण्णनिस्सितादीनि। पुब्बण्णनिस्सितन्ति एत्थ पुब्बण्णविरुहनट्ठानं पुब्बण्ण-सद्देन गहितं। तेनाह – ‘‘सत्तन्‍नं धञ्‍ञानं…पे॰… ठित’’न्ति। अभिहनन्ति एत्थाति अब्भाघातं। ‘‘वेरिघर’’न्ति वुत्तमेवत्थं विभावेतुं ‘‘चोरानं मारणत्थाय कत’’न्ति वुत्तं। धम्मगन्धिकाति हत्थपादादिछिन्दनगन्धिका।

    353. Yathā sīhādīnaṃ gocarāya pakkamantānaṃ nibaddhagamanamaggo na vaṭṭati, evaṃ hatthīnampi nibaddhagamanamaggo na vaṭṭati. Etesanti sīhādīnaṃ. Cāribhūmīti gocarabhūmi. Na gahitāti na vāritāti adhippāyo. Ārogyatthāyāti nirupaddavatthāya. Sesānīti pubbaṇṇanissitādīni. Pubbaṇṇanissitanti ettha pubbaṇṇaviruhanaṭṭhānaṃ pubbaṇṇa-saddena gahitaṃ. Tenāha – ‘‘sattannaṃ dhaññānaṃ…pe… ṭhita’’nti. Abhihananti etthāti abbhāghātaṃ. ‘‘Verighara’’nti vuttamevatthaṃ vibhāvetuṃ ‘‘corānaṃ māraṇatthāya kata’’nti vuttaṃ. Dhammagandhikāti hatthapādādichindanagandhikā.

    आविज्‍जितुं न सक्‍का होतीति छिन्दतटादिसम्भवतो न सक्‍का होति आविज्‍जितुं। पाचिनन्ति कुटिवत्थुसामन्ता चिनितब्बअधिट्ठानं। किञ्‍चापि इध पुब्बपयोगसहपयोगानं अदिन्‍नादाने विय विसेसो नत्थि, तथापि तेसं विभागेन दस्सनं छिन्दित्वा पुन कातब्बाति एत्थ कुटिया भेदनपरिच्छेददस्सनत्थं कतं। तदत्थायाति तच्छनत्थाय। एवं कतन्ति अदेसितवत्थुं पमाणातिक्‍कन्तं वा कतं। दारुना कतं कुट्टं एत्थाति दारुकुट्टिका, कुटि। सिलाकुट्टिकन्तिआदीसुपि एसेव नयो। पण्णसालन्ति बहि पण्णेहि छादेतब्बं उल्‍लित्तावलित्तं कुटिमेव वदति। तेनेवाह ‘‘सभित्तिच्छदनं लिम्पिस्सामी’’ति।

    Āvijjituṃna sakkā hotīti chindataṭādisambhavato na sakkā hoti āvijjituṃ. Pācinanti kuṭivatthusāmantā cinitabbaadhiṭṭhānaṃ. Kiñcāpi idha pubbapayogasahapayogānaṃ adinnādāne viya viseso natthi, tathāpi tesaṃ vibhāgena dassanaṃ chinditvā puna kātabbāti ettha kuṭiyā bhedanaparicchedadassanatthaṃ kataṃ. Tadatthāyāti tacchanatthāya. Evaṃ katanti adesitavatthuṃ pamāṇātikkantaṃ vā kataṃ. Dārunā kataṃ kuṭṭaṃ etthāti dārukuṭṭikā, kuṭi. Silākuṭṭikantiādīsupi eseva nayo. Paṇṇasālanti bahi paṇṇehi chādetabbaṃ ullittāvalittaṃ kuṭimeva vadati. Tenevāha ‘‘sabhitticchadanaṃ limpissāmī’’ti.

    अन्तोलेपेनेव निट्ठापेतुकामं सन्धाय ‘‘अन्तोलेपे वा’’तिआदि वुत्तं। बहिलेपे वाति एत्थापि एसेव नयो। तस्मिं द्वारबद्धे वा वातपाने वा ठपितेति योजेतब्बं। तस्सोकासन्ति तस्स द्वारबद्धस्स वा वातपानस्स वा ओकासं। पुन वड्ढेत्वा वाति पुब्बेव ठपितोकासं खुद्दकं चे, भेदनेन पुन वड्ढेत्वा। लेपो न घटियतीति पुब्बे दिन्‍नलेपो द्वारबद्धेन वा वातपानेन वा सद्धिं न घटियति, एकाबद्धं हुत्वा न तिट्ठतीति वुत्तं होति। न्ति द्वारबद्धं वा वातपानं वा। पठममेव सङ्घादिसेसोति लेपकिच्‍चस्स निट्ठितत्ता द्वारबद्धं वा वातपानं वा ठपनतो पुब्बेयेव सङ्घादिसेसो। अट्ठङ्गुलमत्तेन अप्पत्तच्छदनं कत्वाति एत्थ एवं मे आपत्ति न सियाति भित्तियं वा छदने वा एकङ्गुलमत्तम्पि ओकासं लेपेन अघटेत्वा ठपेति, वट्टतीति वदन्ति। मत्तिकाकुट्टमेव मत्तिकालेपसङ्ख्यं गच्छतीति आह – ‘‘सचे मत्तिकाय कुट्टं करोति, छदनलेपेन सद्धिं घटने आपत्ती’’ति। उभिन्‍नं अनापत्तीति पुरिमस्स लेपस्स अघटितत्ता दुतियस्स अत्तुद्देसिकतासम्भवतो उभिन्‍नं अनापत्ति, तस्मा विनापि वत्तसीसेन तेन अनाणत्तो तस्स करोमीति करोति, उभिन्‍नं अनापत्तियेव। सचे तेन आणत्तो करोति, मूलट्ठस्सेव आपत्ति।

    Antolepeneva niṭṭhāpetukāmaṃ sandhāya ‘‘antolepe vā’’tiādi vuttaṃ. Bahilepe vāti etthāpi eseva nayo. Tasmiṃ dvārabaddhe vā vātapāne vā ṭhapiteti yojetabbaṃ. Tassokāsanti tassa dvārabaddhassa vā vātapānassa vā okāsaṃ. Puna vaḍḍhetvā vāti pubbeva ṭhapitokāsaṃ khuddakaṃ ce, bhedanena puna vaḍḍhetvā. Lepo na ghaṭiyatīti pubbe dinnalepo dvārabaddhena vā vātapānena vā saddhiṃ na ghaṭiyati, ekābaddhaṃ hutvā na tiṭṭhatīti vuttaṃ hoti. Tanti dvārabaddhaṃ vā vātapānaṃ vā. Paṭhamameva saṅghādisesoti lepakiccassa niṭṭhitattā dvārabaddhaṃ vā vātapānaṃ vā ṭhapanato pubbeyeva saṅghādiseso. Aṭṭhaṅgulamattena appattacchadanaṃ katvāti ettha evaṃ me āpatti na siyāti bhittiyaṃ vā chadane vā ekaṅgulamattampi okāsaṃ lepena aghaṭetvā ṭhapeti, vaṭṭatīti vadanti. Mattikākuṭṭameva mattikālepasaṅkhyaṃ gacchatīti āha – ‘‘sace mattikāya kuṭṭaṃ karoti, chadanalepena saddhiṃ ghaṭane āpattī’’ti. Ubhinnaṃ anāpattīti purimassa lepassa aghaṭitattā dutiyassa attuddesikatāsambhavato ubhinnaṃ anāpatti, tasmā vināpi vattasīsena tena anāṇatto tassa karomīti karoti, ubhinnaṃ anāpattiyeva. Sace tena āṇatto karoti, mūlaṭṭhasseva āpatti.

    ३५४. छत्तिंस चतुक्‍कानि नाम ‘‘भिक्खु कुटिं करोती’’तिआदिम्हि पठमवारे अदेसितवत्थुकचतुक्‍कं देसितवत्थुकचतुक्‍कं पमाणातिक्‍कन्तचतुक्‍कं पमाणिकचतुक्‍कं अदेसितवत्थुकप्पमाणातिक्‍कन्तचतुक्‍कं देसितवत्थुकप्पमाणिकचतुक्‍कन्ति छ चतुक्‍कानि, एवं समादिसतिवारादीसुपि पञ्‍चसूति छत्तिंस। आपत्तिभेददस्सनत्थं वुत्तानीति ‘‘सारम्भे चे भिक्खु वत्थुस्मिं अपरिक्‍कमने’’ति अविसेसेन मातिकाय वुत्तत्ता सारम्भअपरिक्‍कमनेसुपि सङ्घादिसेसोव सियाति मिच्छागाहनिवत्तनत्थं सारम्भे अपरिक्‍कमने च दुक्‍कटं, अदेसितवत्थुकताय पमाणातिक्‍कन्तताय च सङ्घादिसेसोति एवं आपत्तिभेददस्सनत्थं वुत्तानि।

    354.Chattiṃsa catukkāni nāma ‘‘bhikkhu kuṭiṃ karotī’’tiādimhi paṭhamavāre adesitavatthukacatukkaṃ desitavatthukacatukkaṃ pamāṇātikkantacatukkaṃ pamāṇikacatukkaṃ adesitavatthukappamāṇātikkantacatukkaṃ desitavatthukappamāṇikacatukkanti cha catukkāni, evaṃ samādisativārādīsupi pañcasūti chattiṃsa. Āpattibhedadassanatthaṃ vuttānīti ‘‘sārambhe ce bhikkhu vatthusmiṃ aparikkamane’’ti avisesena mātikāya vuttattā sārambhaaparikkamanesupi saṅghādisesova siyāti micchāgāhanivattanatthaṃ sārambhe aparikkamane ca dukkaṭaṃ, adesitavatthukatāya pamāṇātikkantatāya ca saṅghādisesoti evaṃ āpattibhedadassanatthaṃ vuttāni.

    ३५५-३६१. ‘‘द्वीहि सङ्घादिसेसेही’’ति वत्तब्बे विभत्तिब्यत्तयेन च वचनब्यत्तयेन च द्विन्‍नं सङ्घादिसेसेनाति वुत्तन्ति आह ‘‘द्वीहि सङ्घादिसेसेहि…पे॰… अत्थो वेदितब्बो’’ति। ‘‘अञ्‍ञस्स वा दातब्बा’’ति वुत्तत्ता विप्पकतं कुटिं लभित्वा अत्तनो अत्थाय करोन्तस्सपि आदितो पट्ठाय अकतत्ता अनापत्तियेवाति वदन्ति। अपचिनितब्बाति विद्धंसेतब्बा। भूमिसमं कत्वाति कुटिवत्थुसमं कत्वा।

    355-361. ‘‘Dvīhi saṅghādisesehī’’ti vattabbe vibhattibyattayena ca vacanabyattayena ca dvinnaṃ saṅghādisesenāti vuttanti āha ‘‘dvīhi saṅghādisesehi…pe… attho veditabbo’’ti. ‘‘Aññassa vā dātabbā’’ti vuttattā vippakataṃ kuṭiṃ labhitvā attano atthāya karontassapi ādito paṭṭhāya akatattā anāpattiyevāti vadanti. Apacinitabbāti viddhaṃsetabbā. Bhūmisamaṃ katvāti kuṭivatthusamaṃ katvā.

    ३६४. न हेत्थ लेपो घटियतीति छदनलेपस्स अभावतो वुत्तं, विसुंयेव अनुञ्‍ञातत्ता पन सचेपि लेणस्स अन्तो उपरिभागे चित्तकम्मादिकरणत्थं लेपं देन्ति, वट्टतियेव। लेपदानवसेन अकता इट्ठकादिगुहा गुहा नामाति गण्ठिपदेसु वुत्तं। तिणेहि वा पण्णेहि वा छादितकुटिकाव वुत्ताति ‘‘कुक्‍कुटच्छिकगेहं वट्टती’’ति वत्वा ‘‘छदनं दण्डकेही’’तिआदिना पुन तं दस्सेन्तेहि तिणपण्णच्छदना कुटिकाव वुत्ता। छदनं दण्डकेहि जालबन्धं कत्वाति छदनं दीघतो तिरियतो च ठपितदण्डकेहि जालं विय बन्धित्वा। ओगुम्फेत्वाति तिणादिं विद्धंसेत्वा। भित्तिलेपेन सद्धिं लेपे घटितेति एत्थ उल्‍लित्तावलित्तभावस्स छदनं सन्धाय वुत्तत्ता सचेपि भित्तिलेपेन अनत्थिको होति, छदनलेपे समन्ततो भित्तिया अप्पमत्तकेनपि घटिते भित्तिलेपेन विनापि आपत्तियेवाति वदन्ति। उपचिकामोचनत्थमेव हेट्ठा पासाणकुट्टं कत्वा तं अलिम्पित्वा उपरि लिम्पति, लेपो न घटियति नाम, अनापत्तियेवाति इमिना अट्ठकथावचनेन तं न समेति। तत्थ केचि वदन्ति ‘‘भित्तिं अलिम्पितुकामताय अभावतो छदनलेपे पासाणकुट्टेन सद्धिं घटितेपि तत्थ अनापत्ति वुत्ता’’ति, तम्पि न युत्तं। ‘‘उपचिकामोचनत्थमेवा’’ति हि वुत्तत्ता पासाणकुट्टे पुन लिम्पितुकामताय अभावोयेव विञ्‍ञायति, तेनेव ‘‘तं अलिम्पित्वा’’ति वुत्तं। तस्मा ‘‘उल्‍लित्तादिभावो…पे॰… छदनमेव सन्धाय वुत्तो’’ति इदं सतिपि भित्तिलेपे छदनलेपेन विना आपत्ति न होतीति छदनलेपस्स पधानभावदस्सनत्थं वुत्तं, न पन भित्तिलेपेन विनापि आपत्ति होतीति दस्सनत्थन्ति वदन्ति, इदमेव चेत्थ युत्ततरन्ति अम्हाकं खन्ति। एत्थाति तिणकुटिकाय।

    364.Na hettha lepo ghaṭiyatīti chadanalepassa abhāvato vuttaṃ, visuṃyeva anuññātattā pana sacepi leṇassa anto uparibhāge cittakammādikaraṇatthaṃ lepaṃ denti, vaṭṭatiyeva. Lepadānavasena akatā iṭṭhakādiguhā guhā nāmāti gaṇṭhipadesu vuttaṃ. Tiṇehi vā paṇṇehi vā chāditakuṭikāva vuttāti ‘‘kukkuṭacchikagehaṃ vaṭṭatī’’ti vatvā ‘‘chadanaṃ daṇḍakehī’’tiādinā puna taṃ dassentehi tiṇapaṇṇacchadanā kuṭikāva vuttā. Chadanaṃ daṇḍakehi jālabandhaṃ katvāti chadanaṃ dīghato tiriyato ca ṭhapitadaṇḍakehi jālaṃ viya bandhitvā. Ogumphetvāti tiṇādiṃ viddhaṃsetvā. Bhittilepena saddhiṃ lepe ghaṭiteti ettha ullittāvalittabhāvassa chadanaṃ sandhāya vuttattā sacepi bhittilepena anatthiko hoti, chadanalepe samantato bhittiyā appamattakenapi ghaṭite bhittilepena vināpi āpattiyevāti vadanti. Upacikāmocanatthameva heṭṭhā pāsāṇakuṭṭaṃ katvā taṃ alimpitvā upari limpati, lepo na ghaṭiyati nāma, anāpattiyevāti iminā aṭṭhakathāvacanena taṃ na sameti. Tattha keci vadanti ‘‘bhittiṃ alimpitukāmatāya abhāvato chadanalepe pāsāṇakuṭṭena saddhiṃ ghaṭitepi tattha anāpatti vuttā’’ti, tampi na yuttaṃ. ‘‘Upacikāmocanatthamevā’’ti hi vuttattā pāsāṇakuṭṭe puna limpitukāmatāya abhāvoyeva viññāyati, teneva ‘‘taṃ alimpitvā’’ti vuttaṃ. Tasmā ‘‘ullittādibhāvo…pe… chadanameva sandhāya vutto’’ti idaṃ satipi bhittilepe chadanalepena vinā āpatti na hotīti chadanalepassa padhānabhāvadassanatthaṃ vuttaṃ, na pana bhittilepena vināpi āpatti hotīti dassanatthanti vadanti, idameva cettha yuttataranti amhākaṃ khanti. Etthāti tiṇakuṭikāya.

    एत्थ च तिणकुटिकाय एव सब्बथा अनापत्तिभावस्स दस्सनं परिवारपाळिं आनेत्वा तिणकुटिकाय सारम्भादिपच्‍चयापि अनापत्तिभावो सुखेन सक्‍का साधेतुन्ति कतं। तिणकुटिकाय च सब्बथा अनापत्तिभावे साधिते तेनेव नयेन लेणगुहादीसुपि सारम्भादिपच्‍चयापि अनापत्तिभावो सक्‍का विञ्‍ञातुन्ति। तेनेव ‘‘यं पना’’तिआदि वुत्तं। तथा हि तिणकुटिकाय सारम्भादिपच्‍चयापि अनापत्तिभावे साधिते तेनेव नयेन अञ्‍ञस्सत्थाय करोन्तस्सपि सारम्भादिपच्‍चयापि अनापत्तिभावो अत्थतो दस्सितोयेव होति। एवञ्‍च सति भिक्खु समादिसित्वा पक्‍कमति ‘‘कुटिं मे करोथा’’ति, समादिसति च देसितवत्थुका च होतु अनारम्भा च सपरिक्‍कमना चाति, तस्स कुटिं करोन्ति अदेसितवत्थुकं सारम्भं अपरिक्‍कमनं। ‘‘आपत्ति कारुकानं तिण्णं दुक्‍कटान’’न्ति पाळियं अञ्‍ञस्सत्थाय करोन्तस्सपि सारम्भादिपच्‍चयापि दुक्‍कटं कस्मा वुत्तन्ति इमं चोदनं मनसि निधाय ‘‘यं पन…पे॰… अकरणपच्‍चया वुत्त’’न्ति इदं वुत्तं। अयञ्हेत्थ अधिप्पायो – अञ्‍ञस्सत्थाय करोन्तस्सपि सारम्भादिपच्‍चयापि अनापत्तियेव। ‘‘आपत्ति कारुकानं तिण्णं दुक्‍कटान’’न्ति इदं पन अञ्‍ञस्सत्थाय करोन्तस्स न सारम्भादिपच्‍चया आपत्तिदस्सनत्थं वुत्तं, किञ्‍चरहि यथासमादिट्ठाय अकरणपच्‍चया आपत्तिदस्सनत्थन्ति। यस्मा बहूसु पोत्थकेसु सतसोधितसम्मते च पुराणपोत्थके अयमेव पाठक्‍कमो दिस्सति, तस्मा यथादिट्ठपाठानुक्‍कमेनेवेत्थ अत्थो पकासितो। कत्थचि पोत्थके पन ‘‘कुटिलक्खणप्पत्तम्पि कुटिं…पे॰… अनापत्ती’’ति इमस्सानन्तरं ‘‘यं पना’’तिआदिपाठं लिखन्ति, एवञ्‍च सति तत्थ अधिप्पायो पाकटोयेव। अनापत्तीति वत्वाति उपोसथागारञ्‍च भविस्सति, अहञ्‍च वसिस्सामीतिआदीसु वासागारत्थाय एव अनियमितत्ता अनापत्तीति वत्वा।

    Ettha ca tiṇakuṭikāya eva sabbathā anāpattibhāvassa dassanaṃ parivārapāḷiṃ ānetvā tiṇakuṭikāya sārambhādipaccayāpi anāpattibhāvo sukhena sakkā sādhetunti kataṃ. Tiṇakuṭikāya ca sabbathā anāpattibhāve sādhite teneva nayena leṇaguhādīsupi sārambhādipaccayāpi anāpattibhāvo sakkā viññātunti. Teneva ‘‘yaṃ panā’’tiādi vuttaṃ. Tathā hi tiṇakuṭikāya sārambhādipaccayāpi anāpattibhāve sādhite teneva nayena aññassatthāya karontassapi sārambhādipaccayāpi anāpattibhāvo atthato dassitoyeva hoti. Evañca sati bhikkhu samādisitvā pakkamati ‘‘kuṭiṃ me karothā’’ti, samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti, tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. ‘‘Āpatti kārukānaṃ tiṇṇaṃ dukkaṭāna’’nti pāḷiyaṃ aññassatthāya karontassapi sārambhādipaccayāpi dukkaṭaṃ kasmā vuttanti imaṃ codanaṃ manasi nidhāya ‘‘yaṃ pana…pe… akaraṇapaccayā vutta’’nti idaṃ vuttaṃ. Ayañhettha adhippāyo – aññassatthāya karontassapi sārambhādipaccayāpi anāpattiyeva. ‘‘Āpatti kārukānaṃ tiṇṇaṃ dukkaṭāna’’nti idaṃ pana aññassatthāya karontassa na sārambhādipaccayā āpattidassanatthaṃ vuttaṃ, kiñcarahi yathāsamādiṭṭhāya akaraṇapaccayā āpattidassanatthanti. Yasmā bahūsu potthakesu satasodhitasammate ca purāṇapotthake ayameva pāṭhakkamo dissati, tasmā yathādiṭṭhapāṭhānukkamenevettha attho pakāsito. Katthaci potthake pana ‘‘kuṭilakkhaṇappattampi kuṭiṃ…pe… anāpattī’’ti imassānantaraṃ ‘‘yaṃ panā’’tiādipāṭhaṃ likhanti, evañca sati tattha adhippāyo pākaṭoyeva. Anāpattīti vatvāti uposathāgārañca bhavissati, ahañca vasissāmītiādīsu vāsāgāratthāya eva aniyamitattā anāpattīti vatvā.

    पमाणातिक्‍कन्तकुटिकरणलक्खणा किरियायेव, अदेसितवत्थुमूलिकायपि आपत्तिया अङ्गं होति पमाणातिक्‍कन्तमूलिकायपि, तदुभयं एकतो कत्वा ‘‘किरियाकिरियतो’’ति वुत्तं। वत्थुं अदेसापेत्वा पमाणयुत्तं कुटिं करोन्तस्सपि वत्थुं देसापेत्वा अकिरियाय कुटिकरणकिरियाय च समुट्ठानतो किरियाकिरियतोव समुट्ठातीति वेदितब्बं। अचित्तकन्ति पण्णत्तिअजाननचित्तेन अचित्तकं। उल्‍लित्तादीनं अञ्‍ञतरता, हेट्ठिमप्पमाणसम्भवो, अदेसितवत्थुता, पमाणातिक्‍कन्तता, अत्तुद्देसिकता, वासागारता, लेपघट्टनाति इमानेत्थ छ वा सत्त वा अङ्गानि।

    Pamāṇātikkantakuṭikaraṇalakkhaṇā kiriyāyeva, adesitavatthumūlikāyapi āpattiyā aṅgaṃ hoti pamāṇātikkantamūlikāyapi, tadubhayaṃ ekato katvā ‘‘kiriyākiriyato’’ti vuttaṃ. Vatthuṃ adesāpetvā pamāṇayuttaṃ kuṭiṃ karontassapi vatthuṃ desāpetvā akiriyāya kuṭikaraṇakiriyāya ca samuṭṭhānato kiriyākiriyatova samuṭṭhātīti veditabbaṃ. Acittakanti paṇṇattiajānanacittena acittakaṃ. Ullittādīnaṃ aññataratā, heṭṭhimappamāṇasambhavo, adesitavatthutā, pamāṇātikkantatā, attuddesikatā, vāsāgāratā, lepaghaṭṭanāti imānettha cha vā satta vā aṅgāni.

    कुटिकारसिक्खापदवण्णना निट्ठिता।

    Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ६. कुटिकारसिक्खापदं • 6. Kuṭikārasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ६. कुटिकारसिक्खापदवण्णना • 6. Kuṭikārasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ६. कुटिकारसिक्खापदवण्णना • 6. Kuṭikārasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ६. कुटिकारसिक्खापदवण्णना • 6. Kuṭikārasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact