Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. पाचित्तियकण्डं (भिक्खुनीविभङ्गवण्णना)

    4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

    १. लसुणवग्गवण्णना

    1. Lasuṇavaggavaṇṇanā

    ७९३-७९७. पाचित्तियेसु लसुणवग्गस्स पठमे जातिं सरतीति जातिस्सरो। सभावेनेवाति सूपसम्पाकादिं विनाव। बदरसाळवं नाम बदरफलानि सुक्खापेत्वा चुण्णेत्वा कत्तब्बा खादनीयविकति। सेसमेत्थ उत्तानमेव। आमकलसुणञ्‍चेव अज्झोहरणञ्‍चाति इमानि पनेत्थ द्वे अङ्गानि।

    793-797. Pācittiyesu lasuṇavaggassa paṭhame jātiṃ saratīti jātissaro. Sabhāvenevāti sūpasampākādiṃ vināva. Badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā cuṇṇetvā kattabbā khādanīyavikati. Sesamettha uttānameva. Āmakalasuṇañceva ajjhoharaṇañcāti imāni panettha dve aṅgāni.

    ७९८-८०२. दुतियततियचतुत्थानि उत्तानत्थानेव।

    798-802. Dutiyatatiyacatutthāni uttānatthāneva.

    ८१२. पञ्‍चमे द्विन्‍नं पब्बानं उपरीति एत्थ द्विन्‍नं अङ्गुलीनं सह पवेसने एकेकाय अङ्गुलिया एकेकं पब्बं कत्वा द्विन्‍नं पब्बानं उपरि। एकङ्गुलिपवेसने द्विन्‍नं पब्बानं उपरि न वट्टतीति वेदितब्बं। महापच्‍चरियम्पि अयमेव नयो दस्सितो। उदकसुद्धिपच्‍चयेन पन सतिपि फस्ससादियने यथावुत्तपरिच्छेदे अनापत्ति।

    812. Pañcame dvinnaṃ pabbānaṃ uparīti ettha dvinnaṃ aṅgulīnaṃ saha pavesane ekekāya aṅguliyā ekekaṃ pabbaṃ katvā dvinnaṃ pabbānaṃ upari. Ekaṅgulipavesane dvinnaṃ pabbānaṃ upari na vaṭṭatīti veditabbaṃ. Mahāpaccariyampi ayameva nayo dassito. Udakasuddhipaccayena pana satipi phassasādiyane yathāvuttaparicchede anāpatti.

    ८१५-८१७. छट्ठे आसुम्भित्वाति पातेत्वा। दधिमत्थूति दधिमण्डं दधिम्हि पसन्‍नोदकं। भुञ्‍जन्तस्स भिक्खुनो हत्थपासे ठानं, पानीयस्स वा विधूपनस्स वा गहणन्ति इमानि पनेत्थ द्वे अङ्गानि।

    815-817. Chaṭṭhe āsumbhitvāti pātetvā. Dadhimatthūti dadhimaṇḍaṃ dadhimhi pasannodakaṃ. Bhuñjantassa bhikkhuno hatthapāse ṭhānaṃ, pānīyassa vā vidhūpanassa vā gahaṇanti imāni panettha dve aṅgāni.

    ८२२. सत्तमे ‘‘पटिग्गण्हाति, आपत्ति दुक्‍कटस्सा’’ति इदं पुब्बपयोगदुक्‍कटस्स निदस्सनमत्तन्ति आह ‘‘न केवलं पटिग्गहणेयेव होती’’तिआदि। पमाणन्ति पाचित्तियापत्तिया पमाणं। इमेहियेव द्वीहि पाचित्तियं होति, नाञ्‍ञेहि भज्‍जनादीहीति अत्थो। वुत्तमेवत्थं वित्थारतो दस्सेतुं ‘‘तस्मा’’तिआदिमाह। तं पुब्बापरविरुद्धन्ति पुनपि वुत्तन्ति वुत्तवादं सन्धायाह। अञ्‍ञाय विञ्‍ञत्तिया लद्धम्पि हि अनाणत्तिया विञ्‍ञत्तिया इमिस्सा अविञ्‍ञत्तिया लद्धपक्खं भजति, तस्मा हेट्ठा अविञ्‍ञत्तिया लद्धे करणकारापनेसु विसेसं अवत्वा इध विसेसवचनं पुब्बापरविरुद्धं। यदि चेत्थ करणे पाचित्तियं, कारापनेपि पाचित्तियेनेव भवितब्बं। अथ कारापने दुक्‍कटं, करणेपि दुक्‍कटेनेव भवितब्बं। न हि करणे वा कारापने वा विसेसो अत्थि, तस्मा अञ्‍ञाय विञ्‍ञत्तिया लद्धं सयं भज्‍जनादीनि कत्वापि कारापेत्वापि भुञ्‍जन्तिया दुक्‍कटमेवाति इदमेत्थ सन्‍निट्ठानं। अविसेसेन वुत्तन्ति करणकारापनानं सामञ्‍ञतो वुत्तं। सेसमेत्थ उत्तानमेव। सत्तन्‍नं धञ्‍ञानं अञ्‍ञतरस्स विञ्‍ञापनं वा विञ्‍ञापापनं वा, पटिलाभो, भज्‍जनादीनि कत्वा वा कारेत्वा वा अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि।

    822. Sattame ‘‘paṭiggaṇhāti, āpatti dukkaṭassā’’ti idaṃ pubbapayogadukkaṭassa nidassanamattanti āha ‘‘na kevalaṃ paṭiggahaṇeyeva hotī’’tiādi. Pamāṇanti pācittiyāpattiyā pamāṇaṃ. Imehiyeva dvīhi pācittiyaṃ hoti, nāññehi bhajjanādīhīti attho. Vuttamevatthaṃ vitthārato dassetuṃ ‘‘tasmā’’tiādimāha. Taṃ pubbāparaviruddhanti punapi vuttanti vuttavādaṃ sandhāyāha. Aññāya viññattiyā laddhampi hi anāṇattiyā viññattiyā imissā aviññattiyā laddhapakkhaṃ bhajati, tasmā heṭṭhā aviññattiyā laddhe karaṇakārāpanesu visesaṃ avatvā idha visesavacanaṃ pubbāparaviruddhaṃ. Yadi cettha karaṇe pācittiyaṃ, kārāpanepi pācittiyeneva bhavitabbaṃ. Atha kārāpane dukkaṭaṃ, karaṇepi dukkaṭeneva bhavitabbaṃ. Na hi karaṇe vā kārāpane vā viseso atthi, tasmā aññāya viññattiyā laddhaṃ sayaṃ bhajjanādīni katvāpi kārāpetvāpi bhuñjantiyā dukkaṭamevāti idamettha sanniṭṭhānaṃ. Avisesena vuttanti karaṇakārāpanānaṃ sāmaññato vuttaṃ. Sesamettha uttānameva. Sattannaṃ dhaññānaṃ aññatarassa viññāpanaṃ vā viññāpāpanaṃ vā, paṭilābho, bhajjanādīni katvā vā kāretvā vā ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

    ८२४. अट्ठमे निब्बिट्ठोति पतिट्ठापितो। केणीति रञ्‍ञो दातब्बस्स आयस्सेतं अधिवचनं। ठानन्तरन्ति गामजनपदादिठानन्तरं। सेसमेत्थ उत्तानमेव। उच्‍चारादिभावो, अनवलोकनं, वळञ्‍जनट्ठानं, तिरोकुट्टपाकारता, छड्डनं वा छड्डापनं वाति इमानि पनेत्थ पञ्‍च अङ्गानि।

    824. Aṭṭhame nibbiṭṭhoti patiṭṭhāpito. Keṇīti rañño dātabbassa āyassetaṃ adhivacanaṃ. Ṭhānantaranti gāmajanapadādiṭhānantaraṃ. Sesamettha uttānameva. Uccārādibhāvo, anavalokanaṃ, vaḷañjanaṭṭhānaṃ, tirokuṭṭapākāratā, chaḍḍanaṃ vā chaḍḍāpanaṃ vāti imāni panettha pañca aṅgāni.

    ८३०. नवमे सब्बेसन्ति भिक्खुस्स भिक्खुनिया च। इध खेत्तपालका आरामादिगोपका च सामिका एव।

    830. Navame sabbesanti bhikkhussa bhikkhuniyā ca. Idha khettapālakā ārāmādigopakā ca sāmikā eva.

    ८३६. दसमे एकपयोगेनाति एकदिसावलोकनपयोगेन। तेसंयेवाति येसं नच्‍चं पस्सति। किञ्‍चापि सयं नच्‍चनादीसु पाचित्तियं पाळियं न वुत्तं, तथापि अट्ठकथापमाणेन गहेतब्बन्ति दस्सेतुं ‘‘सब्बअट्ठकथासु वुत्त’’न्ति आह। ‘‘आरामे ठत्वाति न केवलं ठत्वा, ततो ततो गन्त्वापि सब्बिरियापथेहि लभति, ‘आरामे ठिता’ति पन आरामपरियापन्‍नभावदस्सनत्थं वुत्तं। इतरथा निसिन्‍नापि न लभेय्या’’ति तीसुपि गण्ठिपदेसु वुत्तं। सेसमेत्थ उत्तानमेव। नच्‍चादीनं अञ्‍ञतरता, अञ्‍ञत्र अनुञ्‍ञातकारणा गमनं, दस्सनं वा सवनं वाति इमानि पनेत्थ तीणि अङ्गानि।

    836. Dasame ekapayogenāti ekadisāvalokanapayogena. Tesaṃyevāti yesaṃ naccaṃ passati. Kiñcāpi sayaṃ naccanādīsu pācittiyaṃ pāḷiyaṃ na vuttaṃ, tathāpi aṭṭhakathāpamāṇena gahetabbanti dassetuṃ ‘‘sabbaaṭṭhakathāsu vutta’’nti āha. ‘‘Ārāme ṭhatvāti na kevalaṃ ṭhatvā, tato tato gantvāpi sabbiriyāpathehi labhati, ‘ārāme ṭhitā’ti pana ārāmapariyāpannabhāvadassanatthaṃ vuttaṃ. Itarathā nisinnāpi na labheyyā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Sesamettha uttānameva. Naccādīnaṃ aññataratā, aññatra anuññātakāraṇā gamanaṃ, dassanaṃ vā savanaṃ vāti imāni panettha tīṇi aṅgāni.

    लसुणवग्गवण्णना निट्ठिता।

    Lasuṇavaggavaṇṇanā niṭṭhitā.







    Related texts:



    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १. पठमलसुणादिसिक्खापदवण्णना • 1. Paṭhamalasuṇādisikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact