Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ९. महल्‍लकविहारसिक्खापदवण्णना

    9. Mahallakavihārasikkhāpadavaṇṇanā

    १३५. नवमे ‘‘महल्‍लको नाम विहारो ससामिको’’ति वुत्तत्ता सञ्‍ञाचिकाय कुटिया अनापत्ति। ‘‘अड्ढतेय्यहत्थम्पी’’ति उक्‍कट्ठपरिच्छेदेन वुत्तवचनं पाळिया समेतीति आह ‘‘तं सुवुत्त’’न्ति। ‘‘पाळियं अट्ठकथायञ्‍च उक्‍कट्ठपरिच्छेदेन अड्ढतेय्यहत्थप्पमाणस्स ओकासस्स दस्सितत्ता कवाटं अड्ढतेय्यहत्थवित्थारतो ऊनकं वा होतु अधिकं वा, अड्ढतेय्यहत्थप्पमाणंयेव ओकासो’’ति वदन्ति।

    135. Navame ‘‘mahallako nāma vihāro sasāmiko’’ti vuttattā saññācikāya kuṭiyā anāpatti. ‘‘Aḍḍhateyyahatthampī’’ti ukkaṭṭhaparicchedena vuttavacanaṃ pāḷiyā sametīti āha ‘‘taṃ suvutta’’nti. ‘‘Pāḷiyaṃ aṭṭhakathāyañca ukkaṭṭhaparicchedena aḍḍhateyyahatthappamāṇassa okāsassa dassitattā kavāṭaṃ aḍḍhateyyahatthavitthārato ūnakaṃ vā hotu adhikaṃ vā, aḍḍhateyyahatthappamāṇaṃyeva okāso’’ti vadanti.

    यस्स वेमज्झेति यस्स विहारस्स वेमज्झे। सा अपरिपूरउपचारापि होतीति विवरियमानं कवाटं यं भित्तिं आहनति, सा समन्ता कवाटवित्थारप्पमाणउपचाररहितापि होतीति अत्थो। आलोकं सन्धेति पिधेतीति आलोकसन्धि। ‘‘पुनप्पुनं छादापेसि, पुनप्पुनं लिम्पापेसीति इमस्मिं वत्थुस्मिं उप्पन्‍नदोसेन सिक्खापदस्स पञ्‍ञत्तत्ता लेपं अनुजानन्तेन च द्वारबन्धस्स समन्ता अड्ढतेय्यहत्थप्पमाणेयेव पदेसे पुनप्पुनं लेपस्स अनुञ्‍ञातत्ता ततो अञ्‍ञत्थ पुनप्पुनं लिम्पेन्तस्स वा लिम्पापेन्तस्स वा भित्तियं मत्तिकाय कत्तब्बकिच्‍चं निट्ठापेत्वा पुन चतुत्थलेपे दिन्‍ने पाचित्तियेन भवितब्ब’’न्ति वदन्ति। गण्ठिपदेसु पन तीसुपि ‘‘पुनप्पुनं लेपदानस्स वुत्तप्पमाणतो अञ्‍ञत्थ पटिक्खित्तमत्तं ठपेत्वा पाचित्तियस्स अवुत्तत्ता दुक्‍कटं अनुरूप’’न्ति वुत्तं।

    Yassa vemajjheti yassa vihārassa vemajjhe. Sā aparipūraupacārāpi hotīti vivariyamānaṃ kavāṭaṃ yaṃ bhittiṃ āhanati, sā samantā kavāṭavitthārappamāṇaupacārarahitāpi hotīti attho. Ālokaṃ sandheti pidhetīti ālokasandhi. ‘‘Punappunaṃ chādāpesi, punappunaṃ limpāpesīti imasmiṃ vatthusmiṃ uppannadosena sikkhāpadassa paññattattā lepaṃ anujānantena ca dvārabandhassa samantā aḍḍhateyyahatthappamāṇeyeva padese punappunaṃ lepassa anuññātattā tato aññattha punappunaṃ limpentassa vā limpāpentassa vā bhittiyaṃ mattikāya kattabbakiccaṃ niṭṭhāpetvā puna catutthalepe dinne pācittiyena bhavitabba’’nti vadanti. Gaṇṭhipadesu pana tīsupi ‘‘punappunaṃ lepadānassa vuttappamāṇato aññattha paṭikkhittamattaṃ ṭhapetvā pācittiyassa avuttattā dukkaṭaṃ anurūpa’’nti vuttaṃ.

    अधिट्ठातब्बन्ति संविधातब्बं। अप्पहरितेति एत्थ अप्प-सद्दो ‘‘अप्पिच्छो’’तिआदीसु विय अभावत्थोति आह ‘‘अहरिते’’ति। पतनोकासोति पतनोकासत्ता तत्र ठितस्स भिक्खुनो उपरि पतेय्याति अधिप्पायो। सचे हरिते ठितो अधिट्ठेति, आपत्ति दुक्‍कटस्साति वचनेन इममत्थं दीपेति – सचे विहारस्स समन्ता वुत्तप्पमाणे परिच्छेदे पुब्बण्णादीनि न सन्ति, तत्थ विहारो कारेतब्बो। यत्थ पन सन्ति, तत्थ कारापेन्तस्स दुक्‍कटन्ति।

    Adhiṭṭhātabbanti saṃvidhātabbaṃ. Appahariteti ettha appa-saddo ‘‘appiccho’’tiādīsu viya abhāvatthoti āha ‘‘aharite’’ti. Patanokāsoti patanokāsattā tatra ṭhitassa bhikkhuno upari pateyyāti adhippāyo. Sace harite ṭhito adhiṭṭheti, āpatti dukkaṭassāti vacanena imamatthaṃ dīpeti – sace vihārassa samantā vuttappamāṇe paricchede pubbaṇṇādīni na santi, tattha vihāro kāretabbo. Yattha pana santi, tattha kārāpentassa dukkaṭanti.

    १३६. एकेकं मग्गं उजुकमेव उट्ठपेत्वा छादनं मग्गेन छादनं नाम होतीति दस्सेतुं ‘‘मग्गेन छादेन्तस्सा’’ति वुत्तं। इमिना पन नयेन सब्बस्मिं विहारे एकवारं छादिते तं छदनं एकमग्गन्ति गहेत्वा ‘‘द्वे मग्गे’’तिआदि वुत्तं। ‘‘परियायेन छादनेपि इमिनाव नयेन योजेतब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं, तं ‘‘पुनप्पुनं छादापेसी’’ति इमाय पाळिया ‘‘सब्बम्पि चेतं छदनं छदनूपरि वेदितब्ब’’न्ति इमिना अट्ठकथावचनेन च समेति, तस्मा द्वे मग्गे अधिट्ठहित्वा ततियाय मग्गं आणापेत्वा पक्‍कमितब्बन्ति एत्थ द्वे छदनानि अधिट्ठहित्वा ततियं छदनं ‘‘एवं छादेही’’ति आणापेत्वा पक्‍कमितब्बन्ति एवमत्थो गहेतब्बो।

    136. Ekekaṃ maggaṃ ujukameva uṭṭhapetvā chādanaṃ maggena chādanaṃ nāma hotīti dassetuṃ ‘‘maggena chādentassā’’ti vuttaṃ. Iminā pana nayena sabbasmiṃ vihāre ekavāraṃ chādite taṃ chadanaṃ ekamagganti gahetvā ‘‘dve magge’’tiādi vuttaṃ. ‘‘Pariyāyena chādanepi imināva nayena yojetabba’’nti tīsupi gaṇṭhipadesu vuttaṃ, taṃ ‘‘punappunaṃ chādāpesī’’ti imāya pāḷiyā ‘‘sabbampi cetaṃ chadanaṃ chadanūpari veditabba’’nti iminā aṭṭhakathāvacanena ca sameti, tasmā dve magge adhiṭṭhahitvā tatiyāya maggaṃ āṇāpetvā pakkamitabbanti ettha dve chadanāni adhiṭṭhahitvā tatiyaṃ chadanaṃ ‘‘evaṃ chādehī’’ti āṇāpetvā pakkamitabbanti evamattho gahetabbo.

    केचि पन ‘‘पठमं ताव एकवारं अपरिसेसं छादेत्वा पुन छदनदण्डके बन्धित्वा दुतियवारं तथेव छादेतब्बं, ततियवारचतुत्थवारे सम्पत्ते द्वे मग्गे अधिट्ठहित्वा आणापेत्वा पक्‍कमितब्ब’’न्ति वदन्ति। अपरे पन ‘‘पठमवारेयेव तयोपि मग्गे अधिट्ठातुं वट्टति, चतुत्थतो पट्ठाय आपत्ति पाचित्तिय’’न्ति वदन्ति। तदुभयम्पि पाळिया अट्ठकथाय च न समेति। ततियाय मग्गन्ति एत्थ ततियायाति उपयोगत्थे सम्पदानवचनं, ततियं मग्गन्ति अत्थो। तिण्णं मग्गानन्ति मग्गवसेन छादितानं तिण्णं छदनानं। तिण्णं परियायानन्ति एत्थापि एसेव नयो। चतुत्थे मग्गे वा परियाये वाति च तथा छादेन्तानं चतुत्थं छादनमेव वुत्तं। सेसं उत्तानमेव। महल्‍लकविहारता, अत्तनो वासागारता, उत्तरि अधिट्ठानन्ति इमानि पनेत्थ तीणि अङ्गानि।

    Keci pana ‘‘paṭhamaṃ tāva ekavāraṃ aparisesaṃ chādetvā puna chadanadaṇḍake bandhitvā dutiyavāraṃ tatheva chādetabbaṃ, tatiyavāracatutthavāre sampatte dve magge adhiṭṭhahitvā āṇāpetvā pakkamitabba’’nti vadanti. Apare pana ‘‘paṭhamavāreyeva tayopi magge adhiṭṭhātuṃ vaṭṭati, catutthato paṭṭhāya āpatti pācittiya’’nti vadanti. Tadubhayampi pāḷiyā aṭṭhakathāya ca na sameti. Tatiyāya magganti ettha tatiyāyāti upayogatthe sampadānavacanaṃ, tatiyaṃ magganti attho. Tiṇṇaṃ maggānanti maggavasena chāditānaṃ tiṇṇaṃ chadanānaṃ. Tiṇṇaṃ pariyāyānanti etthāpi eseva nayo. Catutthe magge vā pariyāye vāti ca tathā chādentānaṃ catutthaṃ chādanameva vuttaṃ. Sesaṃ uttānameva. Mahallakavihāratā, attano vāsāgāratā, uttari adhiṭṭhānanti imāni panettha tīṇi aṅgāni.

    महल्‍लकविहारसिक्खापदवण्णना निट्ठिता।

    Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. भूतगामवग्गो • 2. Bhūtagāmavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ९. महल्‍लकविहारसिक्खापदवण्णना • 9. Mahallakavihārasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ९. महल्‍लकविहारसिक्खापदवण्णना • 9. Mahallakavihārasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ९. महल्‍लकविहारसिक्खापदवण्णना • 9. Mahallakavihārasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ९. महल्‍लकविहारसिक्खापदं • 9. Mahallakavihārasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact