Library / Tipiṭaka / တိပိဋက • Tipiṭaka / မဇ္ဈိမနိကာယ • Majjhimanikāya

    ၇. မဟာသဠာယတနိကသုတ္တံ

    7. Mahāsaḷāyatanikasuttaṃ

    ၄၂၈. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ – ‘‘ဘိက္ခဝော’’တိ။ ‘‘ဘဒန္တေ’’တိ တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ – ‘‘မဟာသဠာယတနိကံ ဝော, ဘိက္ခဝေ, ဒေသေသ္သာမိ။ တံ သုဏာထ, သာဓုကံ မနသိ ကရောထ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    428. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘mahāsaḷāyatanikaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ၄၂၉. ‘‘စက္ခုံ, ဘိက္ခဝေ, အဇာနံ အပသ္သံ ယထာဘူတံ, ရူပေ အဇာနံ အပသ္သံ ယထာဘူတံ, စက္ခုဝိညာဏံ အဇာနံ အပသ္သံ ယထာဘူတံ, စက္ခုသမ္ဖသ္သံ အဇာနံ အပသ္သံ ယထာဘူတံ, ယမိဒံ စက္ခုသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ အဇာနံ အပသ္သံ ယထာဘူတံ, စက္ခုသ္မိံ သာရဇ္ဇတိ, ရူပေသု သာရဇ္ဇတိ, စက္ခုဝိညာဏေ သာရဇ္ဇတိ, စက္ခုသမ္ဖသ္သေ သာရဇ္ဇတိ, ယမိဒံ စက္ခုသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တသ္မိမ္ပိ သာရဇ္ဇတိ။

    429. ‘‘Cakkhuṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, rūpe ajānaṃ apassaṃ yathābhūtaṃ, cakkhuviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, cakkhusamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ajānaṃ apassaṃ yathābhūtaṃ, cakkhusmiṃ sārajjati, rūpesu sārajjati, cakkhuviññāṇe sārajjati, cakkhusamphasse sārajjati, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi sārajjati.

    ‘‘တသ္သ သာရတ္တသ္သ သံယုတ္တသ္သ သမ္မူဠ္ဟသ္သ အသ္သာဒာနုပသ္သိနော ဝိဟရတော အာယတိံ ပဉ္စုပာဒာနက္ခန္ဓာ ဥပစယံ ဂစ္ဆန္တိ။ တဏ္ဟာ စသ္သ ပောနောဗ္ဘဝိကာ နန္ဒီရာဂသဟဂတာ တတ္ရတတ္ရာဘိနန္ဒိနီ, သာ စသ္သ ပဝဍ္ဎတိ။ တသ္သ ကာယိကာပိ ဒရထာ ပဝဍ္ဎန္တိ, စေတသိကာပိ ဒရထာ ပဝဍ္ဎန္တိ; ကာယိကာပိ သန္တာပာ ပဝဍ္ဎန္တိ , စေတသိကာပိ သန္တာပာ ပဝဍ္ဎန္တိ; ကာယိကာပိ ပရိဠာဟာ ပဝဍ္ဎန္တိ, စေတသိကာပိ ပရိဠာဟာ ပဝဍ္ဎန္တိ။ သော ကာယဒုက္ခမ္ပိ 1 စေတောဒုက္ခမ္ပိ ပဋိသံဝေဒေတိ။

    ‘‘Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti. Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pavaḍḍhati. Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti; kāyikāpi santāpā pavaḍḍhanti , cetasikāpi santāpā pavaḍḍhanti; kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti. So kāyadukkhampi 2 cetodukkhampi paṭisaṃvedeti.

    ‘‘သောတံ , ဘိက္ခဝေ, အဇာနံ အပသ္သံ ယထာဘူတံ။ပေ.။ ဃာနံ, ဘိက္ခဝေ, အဇာနံ အပသ္သံ ယထာဘူတံ။ပေ.။ ဇိဝ္ဟံ, ဘိက္ခဝေ, အဇာနံ အပသ္သံ ယထာဘူတံ။ပေ.။ ကာယံ, ဘိက္ခဝေ, အဇာနံ အပသ္သံ ယထာဘူတံ။ပေ.။ မနံ, ဘိက္ခဝေ, အဇာနံ အပသ္သံ ယထာဘူတံ, ဓမ္မေ, ဘိက္ခဝေ, အဇာနံ အပသ္သံ ယထာဘူတံ, မနောဝိညာဏံ, ဘိက္ခဝေ, အဇာနံ အပသ္သံ ယထာဘူတံ , မနောသမ္ဖသ္သံ, ဘိက္ခဝေ, အဇာနံ အပသ္သံ ယထာဘူတံ, ယမိဒံ မနောသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ အဇာနံ အပသ္သံ ယထာဘူတံ, မနသ္မိံ သာရဇ္ဇတိ, ဓမ္မေသု သာရဇ္ဇတိ, မနောဝိညာဏေ သာရဇ္ဇတိ, မနောသမ္ဖသ္သေ သာရဇ္ဇတိ, ယမိဒံ မနောသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တသ္မိမ္ပိ သာရဇ္ဇတိ။

    ‘‘Sotaṃ , bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ…pe… ghānaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ…pe… jivhaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ…pe… kāyaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ…pe… manaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, dhamme, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, manoviññāṇaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ , manosamphassaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ajānaṃ apassaṃ yathābhūtaṃ, manasmiṃ sārajjati, dhammesu sārajjati, manoviññāṇe sārajjati, manosamphasse sārajjati, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi sārajjati.

    ‘‘တသ္သ သာရတ္တသ္သ သံယုတ္တသ္သ သမ္မူဠ္ဟသ္သ အသ္သာဒာနုပသ္သိနော ဝိဟရတော အာယတိံ ပဉ္စုပာဒာနက္ခန္ဓာ ဥပစယံ ဂစ္ဆန္တိ။ တဏ္ဟာ စသ္သ ပောနောဗ္ဘဝိကာ နန္ဒီရာဂသဟဂတာ တတ္ရတတ္ရာဘိနန္ဒိနီ, သာ စသ္သ ပဝဍ္ဎတိ။ တသ္သ ကာယိကာပိ ဒရထာ ပဝဍ္ဎန္တိ, စေတသိကာပိ ဒရထာ ပဝဍ္ဎန္တိ; ကာယိကာပိ သန္တာပာ ပဝဍ္ဎန္တိ, စေတသိကာပိ သန္တာပာ ပဝဍ္ဎန္တိ; ကာယိကာပိ ပရိဠာဟာ ပဝဍ္ဎန္တိ, စေတသိကာပိ ပရိဠာဟာ ပဝဍ္ဎန္တိ။ သော ကာယဒုက္ခမ္ပိ စေတောဒုက္ခမ္ပိ ပဋိသံဝေဒေတိ။

    ‘‘Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti. Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pavaḍḍhati. Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti; kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti; kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti. So kāyadukkhampi cetodukkhampi paṭisaṃvedeti.

    ၄၃၀. ‘‘စက္ခုဉ္စ ခော, ဘိက္ခဝေ, ဇာနံ ပသ္သံ ယထာဘူတံ, ရူပေ ဇာနံ ပသ္သံ ယထာဘူတံ, စက္ခုဝိညာဏံ ဇာနံ ပသ္သံ ယထာဘူတံ, စက္ခုသမ္ဖသ္သံ ဇာနံ ပသ္သံ ယထာဘူတံ, ယမိဒံ စက္ခုသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ ဇာနံ ပသ္သံ ယထာဘူတံ, စက္ခုသ္မိံ န သာရဇ္ဇတိ, ရူပေသု န သာရဇ္ဇတိ, စက္ခုဝိညာဏေ န သာရဇ္ဇတိ, စက္ခုသမ္ဖသ္သေ န သာရဇ္ဇတိ, ယမိဒံ စက္ခုသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တသ္မိမ္ပိ န သာရဇ္ဇတိ။

    430. ‘‘Cakkhuñca kho, bhikkhave, jānaṃ passaṃ yathābhūtaṃ, rūpe jānaṃ passaṃ yathābhūtaṃ, cakkhuviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, cakkhusamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jānaṃ passaṃ yathābhūtaṃ, cakkhusmiṃ na sārajjati, rūpesu na sārajjati, cakkhuviññāṇe na sārajjati, cakkhusamphasse na sārajjati, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi na sārajjati.

    ‘‘တသ္သ အသာရတ္တသ္သ အသံယုတ္တသ္သ အသမ္မူဠ္ဟသ္သ အာဒီနဝာနုပသ္သိနော ဝိဟရတော အာယတိံ ပဉ္စုပာဒာနက္ခန္ဓာ အပစယံ ဂစ္ဆန္တိ။ တဏ္ဟာ စသ္သ ပောနောဗ္ဘဝိကာ နန္ဒီရာဂသဟဂတာ တတ္ရတတ္ရာဘိနန္ဒိနီ, သာ စသ္သ ပဟီယတိ။ တသ္သ ကာယိကာပိ ဒရထာ ပဟီယန္တိ, စေတသိကာပိ ဒရထာ ပဟီယန္တိ; ကာယိကာပိ သန္တာပာ ပဟီယန္တိ, စေတသိကာပိ သန္တာပာ ပဟီယန္တိ; ကာယိကာပိ ပရိဠာဟာ ပဟီယန္တ္န္တ္တိ , စေတသိကာပိ ပရိဠာဟာ ပဟီယန္တိ။ သော ကာယသုခမ္ပိ စေတောသုခမ္ပိ ပဋိသံဝေဒေတိ။

    ‘‘Tassa asārattassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti. Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pahīyati. Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti; kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti; kāyikāpi pariḷāhā pahīyantntti , cetasikāpi pariḷāhā pahīyanti. So kāyasukhampi cetosukhampi paṭisaṃvedeti.

    ၄၃၁. ‘‘ယာ တထာဘူတသ္သ 3 ဒိဋ္ဌိ သာသ္သ ဟောတိ သမ္မာဒိဋ္ဌိ; ယော တထာဘူတသ္သ 4 သင္ကပ္ပော သ္ဝာသ္သ ဟောတိ သမ္မာသင္ကပ္ပော; ယော တထာဘူတသ္သ 5 ဝာယာမော သ္ဝာသ္သ ဟောတိ သမ္မာဝာယာမော; ယာ တထာဘူတသ္သ 6 သတိ သာသ္သ ဟောတိ သမ္မာသတိ; ယော တထာဘူတသ္သ 7 သမာဓိ သ္ဝာသ္သ ဟောတိ သမ္မာသမာဓိ။ ပုဗ္ဗေဝ ခော ပနသ္သ ကာယကမ္မံ ဝစီကမ္မံ အာဇီဝော သုပရိသုဒ္ဓော ဟောတိ။ ဧဝမသ္သာယံ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော ဘာဝနာပာရိပူရိံ ဂစ္ဆတိ။

    431. ‘‘Yā tathābhūtassa 8 diṭṭhi sāssa hoti sammādiṭṭhi; yo tathābhūtassa 9 saṅkappo svāssa hoti sammāsaṅkappo; yo tathābhūtassa 10 vāyāmo svāssa hoti sammāvāyāmo; yā tathābhūtassa 11 sati sāssa hoti sammāsati; yo tathābhūtassa 12 samādhi svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti. Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati.

    ‘‘တသ္သ ဧဝံ ဣမံ အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဘာဝယတော စတ္တာရောပိ သတိပဋ္ဌာနာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, စတ္တာရောပိ သမ္မပ္ပဓာနာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, စတ္တာရောပိ ဣဒ္ဓိပာဒာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, ပဉ္စပိ ဣန္ဒ္ရိယာနိ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, ပဉ္စပိ ဗလာနိ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, သတ္တပိ ဗောဇ္ဈင္ဂာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ။

    ‘‘Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāpāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti.

    ‘‘တသ္သိမေ ဒ္ဝေ ဓမ္မာ ယုဂနန္ဓာ 13 ဝတ္တန္တိ – သမထော စ ဝိပသ္သနာ စ။ သော ယေ ဓမ္မာ အဘိညာ ပရိညေယ္ယာ တေ ဓမ္မေ အဘိညာ ပရိဇာနာတိ။ ယေ ဓမ္မာ အဘိညာ ပဟာတဗ္ဗာ တေ ဓမ္မေ အဘိညာ ပဇဟတိ။ ယေ ဓမ္မာ အဘိညာ ဘာဝေတဗ္ဗာ တေ ဓမ္မေ အဘိညာ ဘာဝေတိ။ ယေ ဓမ္မာ အဘိညာ သစ္ဆိကာတဗ္ဗာ တေ ဓမ္မေ အဘိညာ သစ္ဆိကရောတိ။

    ‘‘Tassime dve dhammā yuganandhā 14 vattanti – samatho ca vipassanā ca. So ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā te dhamme abhiññā pajahati. Ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti. Ye dhammā abhiññā sacchikātabbā te dhamme abhiññā sacchikaroti.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ ပရိညေယ္ယာ? ‘ပဉ္စုပာဒာနက္ခန္ဓာ’ တိသ္သ ဝစနီယံ, သေယ္ယထိဒံ – ရူပုပာဒာနက္ခန္ဓော, ဝေဒနုပာဒာနက္ခန္ဓော, သညုပာဒာနက္ခန္ဓော, သင္ခာရုပာဒာနက္ခန္ဓော, ဝိညာဏုပာဒာနက္ခန္ဓော။ ဣမေ ဓမ္မာ အဘိညာ ပရိညေယ္ယာ။

    ‘‘Katame ca, bhikkhave, dhammā abhiññā pariññeyyā? ‘Pañcupādānakkhandhā’ tissa vacanīyaṃ, seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime dhammā abhiññā pariññeyyā.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ ပဟာတဗ္ဗာ? အဝိဇ္ဇာ စ ဘဝတဏ္ဟာ စ – ဣမေ ဓမ္မာ အဘိညာ ပဟာတဗ္ဗာ။

    ‘‘Katame ca, bhikkhave, dhammā abhiññā pahātabbā? Avijjā ca bhavataṇhā ca – ime dhammā abhiññā pahātabbā.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ ဘာဝေတဗ္ဗာ? သမထော စ ဝိပသ္သနာ စ – ဣမေ ဓမ္မာ အဘိညာ ဘာဝေတဗ္ဗာ။

    ‘‘Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā? Samatho ca vipassanā ca – ime dhammā abhiññā bhāvetabbā.

    ‘‘ကတမေ , ဘိက္ခဝေ, ဓမ္မာ အဘိညာ သစ္ဆိကာတဗ္ဗာ? ဝိဇ္ဇာ စ ဝိမုတ္တိ စ – ဣမေ ဓမ္မာ အဘိညာ သစ္ဆိကာတဗ္ဗာ။

    ‘‘Katame , bhikkhave, dhammā abhiññā sacchikātabbā? Vijjā ca vimutti ca – ime dhammā abhiññā sacchikātabbā.

    ၄၃၂. ‘‘သောတံ , ဘိက္ခဝေ, ဇာနံ ပသ္သံ ယထာဘူတံ။ပေ.။ ဃာနံ ဘိက္ခဝေ, ဇာနံ ပသ္သံ ယထာဘူတံ။ပေ.။ ဇိဝ္ဟံ, ဘိက္ခဝေ, ဇာနံ ပသ္သံ ယထာဘူတံ။ ကာယံ, ဘိက္ခဝေ, ဇာနံ ပသ္သံ ယထာဘူတံ။ မနံ, ဘိက္ခဝေ, ဇာနံ ပသ္သံ ယထာဘူတံ, ဓမ္မေ ဇာနံ ပသ္သံ ယထာဘူတံ, မနောဝိညာဏံ ဇာနံ ပသ္သံ ယထာဘူတံ, မနောသမ္ဖသ္သံ ဇာနံ ပသ္သံ ယထာဘူတံ, ယမိဒံ မနောသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ ဇာနံ ပသ္သံ ယထာဘူတံ, မနသ္မိံ န သာရဇ္ဇတိ, ဓမ္မေသု န သာရဇ္ဇတိ, မနောဝိညာဏေ န သာရဇ္ဇတိ, မနောသမ္ဖသ္သေ န သာရဇ္ဇတိ, ယမိဒံ မနောသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တသ္မိမ္ပိ န သာရဇ္ဇတိ။

    432. ‘‘Sotaṃ , bhikkhave, jānaṃ passaṃ yathābhūtaṃ…pe… ghānaṃ bhikkhave, jānaṃ passaṃ yathābhūtaṃ…pe… jivhaṃ, bhikkhave, jānaṃ passaṃ yathābhūtaṃ… kāyaṃ, bhikkhave, jānaṃ passaṃ yathābhūtaṃ… manaṃ, bhikkhave, jānaṃ passaṃ yathābhūtaṃ, dhamme jānaṃ passaṃ yathābhūtaṃ, manoviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, manosamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jānaṃ passaṃ yathābhūtaṃ, manasmiṃ na sārajjati, dhammesu na sārajjati, manoviññāṇe na sārajjati, manosamphasse na sārajjati, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi na sārajjati.

    ‘‘တသ္သ အသာရတ္တသ္သ အသံယုတ္တသ္သ အသမ္မူဠ္ဟသ္သ အာဒီနဝာနုပသ္သိနော ဝိဟရတော အာယတိံ ပဉ္စုပာဒာနက္ခန္ဓာ အပစယံ ဂစ္ဆန္တိ။ တဏ္ဟာ စသ္သ ပောနောဗ္ဘဝိကာ နန္ဒီရာဂသဟဂတာ တတ္ရတတ္ရာဘိနန္ဒိနီ , သာ စသ္သ ပဟီယတိ။ တသ္သ ကာယိကာပိ ဒရထာ ပဟီယန္တိ, စေတသိကာပိ ဒရထာ ပဟီယန္တိ; ကာယိကာပိ သန္တာပာ ပဟီယန္တိ, စေတသိကာပိ သန္တာပာ ပဟီယန္တိ; ကာယိကာပိ ပရိဠာဟာ ပဟီယန္တိ, စေတသိကာပိ ပရိဠာဟာ ပဟီယန္တိ။ သော ကာယသုခမ္ပိ စေတောသုခမ္ပိ ပဋိသံဝေဒေတိ။

    ‘‘Tassa asārattassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti. Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī , sā cassa pahīyati. Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti; kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti; kāyikāpi pariḷāhā pahīyanti, cetasikāpi pariḷāhā pahīyanti. So kāyasukhampi cetosukhampi paṭisaṃvedeti.

    ၄၃၃. ‘‘ယာ တထာဘူတသ္သ ဒိဋ္ဌိ သာသ္သ ဟောတိ သမ္မာဒိဋ္ဌိ; ယော တထာဘူတသ္သ သင္ကပ္ပော သ္ဝာသ္သ ဟောတိ သမ္မာသင္ကပ္ပော; ယော တထာဘူတသ္သ ဝာယာမော သ္ဝာသ္သ ဟောတိ သမ္မာဝာယာမော; ယာ တထာဘူတသ္သ သတိ သာသ္သ ဟောတိ သမ္မာသတိ; ယော တထာဘူတသ္သ သမာဓိ သ္ဝာသ္သ ဟောတိ သမ္မာသမာဓိ။ ပုဗ္ဗေဝ ခော ပနသ္သ ကာယကမ္မံ ဝစီကမ္မံ အာဇီဝော သုပရိသုဒ္ဓော ဟောတိ။ ဧဝမသ္သာယံ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော ဘာဝနာပာရိပူရိံ ဂစ္ဆတိ။

    433. ‘‘Yā tathābhūtassa diṭṭhi sāssa hoti sammādiṭṭhi; yo tathābhūtassa saṅkappo svāssa hoti sammāsaṅkappo; yo tathābhūtassa vāyāmo svāssa hoti sammāvāyāmo; yā tathābhūtassa sati sāssa hoti sammāsati; yo tathābhūtassa samādhi svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti. Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati.

    ‘‘တသ္သ ဧဝံ ဣမံ အရိယံ အဋ္ဌင္ဂိကံ မဂ္ဂံ ဘာဝယတော စတ္တာရောပိ သတိပဋ္ဌာနာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, စတ္တာရောပိ သမ္မပ္ပဓာနာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, စတ္တာရောပိ ဣဒ္ဓိပာဒာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, ပဉ္စပိ ဣန္ဒ္ရိယာနိ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, ပဉ္စပိ ဗလာနိ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ, သတ္တပိ ဗောဇ္ဈင္ဂာ ဘာဝနာပာရိပူရိံ ဂစ္ဆန္တိ။

    ‘‘Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāpāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti.

    ‘‘တသ္သိမေ ဒ္ဝေ ဓမ္မာ ယုဂနန္ဓာ ဝတ္တန္တိ – သမထော စ ဝိပသ္သနာ စ။ သော ယေ ဓမ္မာ အဘိညာ ပရိညေယ္ယာ တေ ဓမ္မေ အဘိညာ ပရိဇာနာတိ။ ယေ ဓမ္မာ အဘိညာ ပဟာတဗ္ဗာ တေ ဓမ္မေ အဘိညာ ပဇဟတိ။ ယေ ဓမ္မာ အဘိညာ ဘာဝေတဗ္ဗာ တေ ဓမ္မေ အဘိညာ ဘာဝေတိ။ ယေ ဓမ္မာ အဘိညာ သစ္ဆိကာတဗ္ဗာ တေ ဓမ္မေ အဘိညာ သစ္ဆိကရောတိ။

    ‘‘Tassime dve dhammā yuganandhā vattanti – samatho ca vipassanā ca. So ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā te dhamme abhiññā pajahati. Ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti. Ye dhammā abhiññā sacchikātabbā te dhamme abhiññā sacchikaroti.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ ပရိညေယ္ယာ? ‘ပဉ္စုပာဒာနက္ခန္ဓာ’ တိသ္သ ဝစနီယံ, သေယ္ယထိဒံ – ရူပုပာဒာနက္ခန္ဓော, ဝေဒနုပာဒာနက္ခန္ဓော, သညုပာဒာနက္ခန္ဓော, သင္ခာရုပာဒာနက္ခန္ဓော, ဝိညာဏုပာဒာနက္ခန္ဓော။ ဣမေ ဓမ္မာ အဘိညာ ပရိညေယ္ယာ။

    ‘‘Katame ca, bhikkhave, dhammā abhiññā pariññeyyā? ‘Pañcupādānakkhandhā’ tissa vacanīyaṃ, seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime dhammā abhiññā pariññeyyā.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ ပဟာတဗ္ဗာ? အဝိဇ္ဇာ စ ဘဝတဏ္ဟာ စ – ဣမေ ဓမ္မာ အဘိညာ ပဟာတဗ္ဗာ။

    ‘‘Katame ca, bhikkhave, dhammā abhiññā pahātabbā? Avijjā ca bhavataṇhā ca – ime dhammā abhiññā pahātabbā.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ ဘာဝေတဗ္ဗာ? သမထော စ ဝိပသ္သနာ စ – ဣမေ ဓမ္မာ အဘိညာ ဘာဝေတဗ္ဗာ။

    ‘‘Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā? Samatho ca vipassanā ca – ime dhammā abhiññā bhāvetabbā.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, ဓမ္မာ အဘိညာ သစ္ဆိကာတဗ္ဗာ? ဝိဇ္ဇာ စ ဝိမုတ္တိ စ – ဣမေ ဓမ္မာ အဘိညာ သစ္ဆိကာတဗ္ဗာ’’တိ။

    ‘‘Katame ca, bhikkhave, dhammā abhiññā sacchikātabbā? Vijjā ca vimutti ca – ime dhammā abhiññā sacchikātabbā’’ti.

    ဣဒမဝောစ ဘဂဝာ။ အတ္တမနာ တေ ဘိက္ခူ ဘဂဝတော ဘာသိတံ အဘိနန္ဒုန္တိ။

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    မဟာသဠာယတနိကသုတ္တံ နိဋ္ဌိတံ သတ္တမံ။

    Mahāsaḷāyatanikasuttaṃ niṭṭhitaṃ sattamaṃ.







    Footnotes:
    1. ကာယိကဒုက္ခမ္ပိ (သ္ယာ. ကံ.), ကာယိကံ ဒုက္ခမ္ပိ (က.)
    2. kāyikadukkhampi (syā. kaṃ.), kāyikaṃ dukkhampi (ka.)
    3. ယထာဘူတသ္သ (သီ. ပီ.)
    4. ယထာဘူတသ္သ (သီ. ပီ.)
    5. ယထာဘူတသ္သ (သီ. ပီ.)
    6. ယထာဘူတသ္သ (သီ. ပီ.)
    7. ယထာဘူတသ္သ (သီ. ပီ.)
    8. yathābhūtassa (sī. pī.)
    9. yathābhūtassa (sī. pī.)
    10. yathābhūtassa (sī. pī.)
    11. yathābhūtassa (sī. pī.)
    12. yathābhūtassa (sī. pī.)
    13. ယုဂနဒ္ဓာ (သီ. သ္ယာ. ကံ.)
    14. yuganaddhā (sī. syā. kaṃ.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / မဇ္ဈိမနိကာယ (အဋ္ဌကထာ) • Majjhimanikāya (aṭṭhakathā) / ၇. မဟာသဠာယတနိကသုတ္တဝဏ္ဏနာ • 7. Mahāsaḷāyatanikasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / မဇ္ဈိမနိကာယ (ဋီကာ) • Majjhimanikāya (ṭīkā) / ၇. မဟာသဠာယတနိကသုတ္တဝဏ္ဏနာ • 7. Mahāsaḷāyatanikasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact