Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဒီဃနိကာယ • Dīghanikāya

    ၉. မဟာသတိပဋ္ဌာနသုတ္တံ

    9. Mahāsatipaṭṭhānasuttaṃ

    ၃၇၂. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ ကုရူသု ဝိဟရတိ ကမ္မာသဓမ္မံ နာမ ကုရူနံ နိဂမော။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ – ‘‘ဘိက္ခဝော’’တိ။ ‘‘ဘဒ္ဒန္တေ’’တိ 1 တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    372. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhaddante’’ti 2 te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ဥဒ္ဒေသော

    Uddeso

    ၃၇၃. ‘‘ဧကာယနော အယံ, ဘိက္ခဝေ, မဂ္ဂော သတ္တာနံ ဝိသုဒ္ဓိယာ, သောကပရိဒေဝာနံ သမတိက္ကမာယ ဒုက္ခဒောမနသ္သာနံ အတ္ထင္ဂမာယ ဉာယသ္သ အဓိဂမာယ နိဗ္ဗာနသ္သ သစ္ဆိကိရိယာယ, ယဒိဒံ စတ္တာရော သတိပဋ္ဌာနာ။

    373. ‘‘Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā.

    ‘‘ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ, ဝေဒနာသု ဝေဒနာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ, စိတ္တေ စိတ္တာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ, ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။

    ‘‘Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

    ဥဒ္ဒေသော နိဋ္ဌိတော။

    Uddeso niṭṭhito.

    ကာယာနုပသ္သနာ အာနာပာနပဗ္ဗံ

    Kāyānupassanā ānāpānapabbaṃ

    ၃၇၄. ‘‘ကထဉ္စ ပန, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အရညဂတော ဝာ ရုက္ခမူလဂတော ဝာ သုညာဂာရဂတော ဝာ နိသီဒတိ ပလ္လင္ကံ အာဘုဇိတ္ဝာ ဥဇုံ ကာယံ ပဏိဓာယ ပရိမုခံ သတိံ ဥပဋ္ဌပေတ္ဝာ။ သော သတောဝ အသ္သသတိ, သတောဝ ပသ္သသတိ။ ဒီဃံ ဝာ အသ္သသန္တော ‘ဒီဃံ အသ္သသာမီ’တိ ပဇာနာတိ, ဒီဃံ ဝာ ပသ္သသန္တော ‘ဒီဃံ ပသ္သသာမီ’တိ ပဇာနာတိ။ ရသ္သံ ဝာ အသ္သသန္တော ‘ရသ္သံ အသ္သသာမီ’တိ ပဇာနာတိ, ရသ္သံ ဝာ ပသ္သသန္တော ‘ရသ္သံ ပသ္သသာမီ’တိ ပဇာနာတိ။ ‘သဗ္ဗကာယပဋိသံဝေဒီ အသ္သသိသ္သာမီ’တိ သိက္ခတိ , ‘သဗ္ဗကာယပဋိသံဝေဒီ ပသ္သသိသ္သာမီ’တိ သိက္ခတိ။ ‘ပသ္သမ္ဘယံ ကာယသင္ခာရံ အသ္သသိသ္သာမီ’တိ သိက္ခတိ, ‘ပသ္သမ္ဘယံ ကာယသင္ခာရံ ပသ္သသိသ္သာမီ’တိ သိက္ခတိ။

    374. ‘‘Kathañca pana, bhikkhave, bhikkhu kāye kāyānupassī viharati? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova passasati. Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti. Rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti. ‘Sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati , ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati. ‘Passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ဒက္ခော ဘမကာရော ဝာ ဘမကာရန္တေဝာသီ ဝာ ဒီဃံ ဝာ အဉ္ဆန္တော ‘ဒီဃံ အဉ္ဆာမီ’တိ ပဇာနာတိ, ရသ္သံ ဝာ အဉ္ဆန္တော ‘ရသ္သံ အဉ္ဆာမီ’တိ ပဇာနာတိ ဧဝမေဝ ခော, ဘိက္ခဝေ, ဘိက္ခု ဒီဃံ ဝာ အသ္သသန္တော ‘ဒီဃံ အသ္သသာမီ’တိ ပဇာနာတိ, ဒီဃံ ဝာ ပသ္သသန္တော ‘ဒီဃံ ပသ္သသာမီ’တိ ပဇာနာတိ, ရသ္သံ ဝာ အသ္သသန္တော ‘ရသ္သံ အသ္သသာမီ’တိ ပဇာနာတိ, ရသ္သံ ဝာ ပသ္သသန္တော ‘ရသ္သံ ပသ္သသာမီ’တိ ပဇာနာတိ။ ‘သဗ္ဗကာယပဋိသံဝေဒီ အသ္သသိသ္သာမီ’တိ သိက္ခတိ, ‘သဗ္ဗကာယပဋိသံဝေဒီ ပသ္သသိသ္သာမီ’တိ သိက္ခတိ, ‘ပသ္သမ္ဘယံ ကာယသင္ခာရံ အသ္သသိသ္သာမီ’တိ သိက္ခတိ, ‘ပသ္သမ္ဘယံ ကာယသင္ခာရံ ပသ္သသိသ္သာမီ’တိ သိက္ခတိ။ ဣတိ အဇ္ဈတ္တံ ဝာ ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ဝာ ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ဝာ ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ။ သမုဒယဓမ္မာနုပသ္သီ ဝာ ကာယသ္မိံ ဝိဟရတိ, ဝယဓမ္မာနုပသ္သီ ဝာ ကာယသ္မိံ ဝိဟရတိ, သမုဒယဝယဓမ္မာနုပသ္သီ ဝာ ကာယသ္မိံ ဝိဟရတိ။ ‘အတ္ထိ ကာယော’တိ ဝာ ပနသ္သ သတိ ပစ္စုပဋ္ဌိတာ ဟောတိ ယာဝဒေဝ ဉာဏမတ္တာယ ပဋိသ္သတိမတ္တာယ အနိသ္သိတော စ ဝိဟရတိ, န စ ကိဉ္စိ လောကေ ဥပာဒိယတိ။ ဧဝမ္ပိ ခော 3, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ။

    ‘‘Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto ‘dīghaṃ añchāmī’ti pajānāti, rassaṃ vā añchanto ‘rassaṃ añchāmī’ti pajānāti evameva kho, bhikkhave, bhikkhu dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti, rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti. ‘Sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho 4, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    အာနာပာနပဗ္ဗံ နိဋ္ဌိတံ။

    Ānāpānapabbaṃ niṭṭhitaṃ.

    ကာယာနုပသ္သနာ ဣရိယာပထပဗ္ဗံ

    Kāyānupassanā iriyāpathapabbaṃ

    ၃၇၅. ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု ဂစ္ဆန္တော ဝာ ‘ဂစ္ဆာမီ’တိ ပဇာနာတိ, ဌိတော ဝာ ‘ဌိတောမ္ဟီ’တိ ပဇာနာတိ, နိသိန္နော ဝာ ‘နိသိန္နောမ္ဟီ’တိ ပဇာနာတိ, သယာနော ဝာ ‘သယာနောမ္ဟီ’တိ ပဇာနာတိ, ယထာ ယထာ ဝာ ပနသ္သ ကာယော ပဏိဟိတော ဟောတိ, တထာ တထာ နံ ပဇာနာတိ။ ဣတိ အဇ္ဈတ္တံ ဝာ ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ဝာ ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ဝာ ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ။ သမုဒယဓမ္မာနုပသ္သီ ဝာ ကာယသ္မိံ ဝိဟရတိ, ဝယဓမ္မာနုပသ္သီ ဝာ ကာယသ္မိံ ဝိဟရတိ, သမုဒယဝယဓမ္မာနုပသ္သီ ဝာ ကာယသ္မိံ ဝိဟရတိ။ ‘အတ္ထိ ကာယော’တိ ဝာ ပနသ္သ သတိ ပစ္စုပဋ္ဌိတာ ဟောတိ ယာဝဒေဝ ဉာဏမတ္တာယ ပဋိသ္သတိမတ္တာယ အနိသ္သိတော စ ဝိဟရတိ, န စ ကိဉ္စိ လောကေ ဥပာဒိယတိ။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ။

    375. ‘‘Puna caparaṃ, bhikkhave, bhikkhu gacchanto vā ‘gacchāmī’ti pajānāti, ṭhito vā ‘ṭhitomhī’ti pajānāti, nisinno vā ‘nisinnomhī’ti pajānāti, sayāno vā ‘sayānomhī’ti pajānāti, yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānāti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    ဣရိယာပထပဗ္ဗံ နိဋ္ဌိတံ။

    Iriyāpathapabbaṃ niṭṭhitaṃ.

    ကာယာနုပသ္သနာ သမ္ပဇာနပဗ္ဗံ

    Kāyānupassanā sampajānapabbaṃ

    ၃၇၆. ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု အဘိက္ကန္တေ ပဋိက္ကန္တေ သမ္ပဇာနကာရီ ဟောတိ, အာလောကိတေ ဝိလောကိတေ သမ္ပဇာနကာရီ ဟောတိ, သမိဉ္ဇိတေ ပသာရိတေ သမ္ပဇာနကာရီ ဟောတိ, သင္ဃာဋိပတ္တစီဝရဓာရဏေ သမ္ပဇာနကာရီ ဟောတိ, အသိတေ ပီတေ ခာယိတေ သာယိတေ သမ္ပဇာနကာရီ ဟောတိ, ဥစ္စာရပသ္သာဝကမ္မေ သမ္ပဇာနကာရီ ဟောတိ, ဂတေ ဌိတေ နိသိန္နေ သုတ္တေ ဇာဂရိတေ ဘာသိတေ တုဏ္ဟီဘာဝေ သမ္ပဇာနကာရီ ဟောတိ။ ဣတိ အဇ္ဈတ္တံ ဝာ။ပေ.။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ။

    376. ‘‘Puna caparaṃ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Iti ajjhattaṃ vā…pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    သမ္ပဇာနပဗ္ဗံ နိဋ္ဌိတံ။

    Sampajānapabbaṃ niṭṭhitaṃ.

    ကာယာနုပသ္သနာ ပဋိကူလမနသိကာရပဗ္ဗံ

    Kāyānupassanā paṭikūlamanasikārapabbaṃ

    ၃၇၇. ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု ဣမမေဝ ကာယံ ဥဒ္ဓံ ပာဒတလာ အဓော ကေသမတ္ထကာ တစပရိယန္တံ ပူရံ နာနပ္ပကာရသ္သ အသုစိနော ပစ္စဝေက္ခတိ – ‘အတ္ထိ ဣမသ္မိံ ကာယေ ကေသာ လောမာ နခာ ဒန္တာ တစော, မံသံ န္ဟာရု အဋ္ဌိ အဋ္ဌိမိဉ္ဇံ ဝက္ကံ, ဟဒယံ ယကနံ ကိလောမကံ ပိဟကံ ပပ္ဖာသံ, အန္တံ အန္တဂုဏံ ဥဒရိယံ ကရီသံ 5, ပိတ္တံ သေမ္ဟံ ပုဗ္ဗော လောဟိတံ သေဒော မေဒော, အသ္သု ဝသာ ခေဠော သိင္ဃာဏိကာ လသိကာ မုတ္တ’န္တိ။

    377. ‘‘Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco, maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ, hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ, antaṃ antaguṇaṃ udariyaṃ karīsaṃ 6, pittaṃ semhaṃ pubbo lohitaṃ sedo medo, assu vasā kheḷo siṅghāṇikā lasikā mutta’nti.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ဥဘတောမုခာ ပုတောဠိ 7 ပူရာ နာနာဝိဟိတသ္သ ဓညသ္သ, သေယ္ယထိဒံ သာလီနံ ဝီဟီနံ မုဂ္ဂာနံ မာသာနံ တိလာနံ တဏ္ဍုလာနံ။ တမေနံ စက္ခုမာ ပုရိသော မုဉ္စိတ္ဝာ ပစ္စဝေက္ခေယ္ယ – ‘ဣမေ သာလီ, ဣမေ ဝီဟီ ဣမေ မုဂ္ဂာ ဣမေ မာသာ ဣမေ တိလာ ဣမေ တဏ္ဍုလာ’တိ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, ဘိက္ခု ဣမမေဝ ကာယံ ဥဒ္ဓံ ပာဒတလာ အဓော ကေသမတ္ထကာ တစပရိယန္တံ ပူရံ နာနပ္ပကာရသ္သ အသုစိနော ပစ္စဝေက္ခတိ – ‘အတ္ထိ ဣမသ္မိံ ကာယေ ကေသာ လောမာ။ပေ.။ မုတ္တ’န္တိ။

    ‘‘Seyyathāpi, bhikkhave, ubhatomukhā putoḷi 8 pūrā nānāvihitassa dhaññassa, seyyathidaṃ sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ. Tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya – ‘ime sālī, ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā’ti. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – ‘atthi imasmiṃ kāye kesā lomā…pe… mutta’nti.

    ဣတိ အဇ္ဈတ္တံ ဝာ။ပေ.။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ။

    Iti ajjhattaṃ vā…pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    ပဋိကူလမနသိကာရပဗ္ဗံ နိဋ္ဌိတံ။

    Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ.

    ကာယာနုပသ္သနာ ဓာတုမနသိကာရပဗ္ဗံ

    Kāyānupassanā dhātumanasikārapabbaṃ

    ၃၇၈. ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု ဣမမေဝ ကာယံ ယထာဌိတံ ယထာပဏိဟိတံ ဓာတုသော ပစ္စဝေက္ခတိ – ‘အတ္ထိ ဣမသ္မိံ ကာယေ ပထဝီဓာတု အာပောဓာတု တေဇောဓာတု ဝာယောဓာတူ’တိ။

    378. ‘‘Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati – ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

    ‘‘သေယ္ယထာပိ , ဘိက္ခဝေ, ဒက္ခော ဂောဃာတကော ဝာ ဂောဃာတကန္တေဝာသီ ဝာ ဂာဝိံ ဝဓိတ္ဝာ စတုမဟာပထေ ဗိလသော ဝိဘဇိတ္ဝာ နိသိန္နော အသ္သ, ဧဝမေဝ ခော, ဘိက္ခဝေ, ဘိက္ခု ဣမမေဝ ကာယံ ယထာဌိတံ ယထာပဏိဟိတံ ဓာတုသော ပစ္စဝေက္ခတိ – ‘အတ္ထိ ဣမသ္မိံ ကာယေ ပထဝီဓာတု အာပောဓာတု တေဇောဓာတု ဝာယောဓာတူ’တိ။

    ‘‘Seyyathāpi , bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assa, evameva kho, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati – ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

    ‘‘ဣတိ အဇ္ဈတ္တံ ဝာ ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ။ပေ.။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ။

    ‘‘Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    ဓာတုမနသိကာရပဗ္ဗံ နိဋ္ဌိတံ။

    Dhātumanasikārapabbaṃ niṭṭhitaṃ.

    ကာယာနုပသ္သနာ နဝသိဝထိကပဗ္ဗံ

    Kāyānupassanā navasivathikapabbaṃ

    ၃၇၉. ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု သေယ္ယထာပိ ပသ္သေယ္ယ သရီရံ သိဝထိကာယ ဆဍ္ဍိတံ ဧကာဟမတံ ဝာ ဒ္ဝီဟမတံ ဝာ တီဟမတံ ဝာ ဥဒ္ဓုမာတကံ ဝိနီလကံ ဝိပုဗ္ဗကဇာတံ။ သော ဣမမေဝ ကာယံ ဥပသံဟရတိ – ‘အယမ္ပိ ခော ကာယော ဧဝံဓမ္မော ဧဝံဘာဝီ ဧဝံအနတီတော’တိ။

    379. ‘‘Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti.

    ‘‘ဣတိ အဇ္ဈတ္တံ ဝာ ။ပေ.။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ။

    ‘‘Iti ajjhattaṃ vā …pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု သေယ္ယထာပိ ပသ္သေယ္ယ သရီရံ သိဝထိကာယ ဆဍ္ဍိတံ ကာကေဟိ ဝာ ခဇ္ဇမာနံ ကုလလေဟိ ဝာ ခဇ္ဇမာနံ ဂိဇ္ဈေဟိ ဝာ ခဇ္ဇမာနံ ကင္ကေဟိ ဝာ ခဇ္ဇမာနံ သုနခေဟိ ဝာ ခဇ္ဇမာနံ ဗ္ယဂ္ဃေဟိ ဝာ ခဇ္ဇမာနံ ဒီပီဟိ ဝာ ခဇ္ဇမာနံ သိင္ဂာလေဟိ ဝာ 9 ခဇ္ဇမာနံ ဝိဝိဓေဟိ ဝာ ပာဏကဇာတေဟိ ခဇ္ဇမာနံ။ သော ဣမမေဝ ကာယံ ဥပသံဟရတိ – ‘အယမ္ပိ ခော ကာယော ဧဝံဓမ္မော ဧဝံဘာဝီ ဧဝံအနတီတော’တိ။

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā 10 khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. So imameva kāyaṃ upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti.

    ‘‘ဣတိ အဇ္ဈတ္တံ ဝာ။ပေ.။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ။

    ‘‘Iti ajjhattaṃ vā…pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု သေယ္ယထာပိ ပသ္သေယ္ယ သရီရံ သိဝထိကာယ ဆဍ္ဍိတံ အဋ္ဌိကသင္ခလိကံ သမံသလောဟိတံ န္ဟာရုသမ္ဗန္ဓံ။ပေ.။ အဋ္ဌိကသင္ခလိကံ နိမံသလောဟိတမက္ခိတံ န္ဟာရုသမ္ဗန္ဓံ။ပေ.။ အဋ္ဌိကသင္ခလိကံ အပဂတမံသလောဟိတံ န္ဟာရုသမ္ဗန္ဓံ။ပေ.။ အဋ္ဌိကာနိ အပဂတသမ္ဗန္ဓာနိ 11 ဒိသာ ဝိဒိသာ ဝိက္ခိတ္တာနိ, အညေန ဟတ္ထဋ္ဌိကံ အညေန ပာဒဋ္ဌိကံ အညေန ဂောပ္ဖကဋ္ဌိကံ 12 အညေန ဇင္ဃဋ္ဌိကံ အညေန ဦရုဋ္ဌိကံ အညေန ကဋိဋ္ဌိကံ 13 အညေန ဖာသုကဋ္ဌိကံ အညေန ပိဋ္ဌိဋ္ဌိကံ အညေန ခန္ဓဋ္ဌိကံ 14 အညေန ဂီဝဋ္ဌိကံ အညေန ဟနုကဋ္ဌိကံ အညေန ဒန္တဋ္ဌိကံ အညေန သီသကဋာဟံ။ သော ဣမမေဝ ကာယံ ဥပသံဟရတိ – ‘အယမ္ပိ ခော ကာယော ဧဝံဓမ္မော ဧဝံဘာဝီ ဧဝံအနတီတော’တိ။

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ…pe… aṭṭhikasaṅkhalikaṃ nimaṃsalohitamakkhitaṃ nhārusambandhaṃ…pe… aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ…pe… aṭṭhikāni apagatasambandhāni 15 disā vidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena gopphakaṭṭhikaṃ 16 aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ 17 aññena phāsukaṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena khandhaṭṭhikaṃ 18 aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ. So imameva kāyaṃ upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti.

    ‘‘ဣတိ အဇ္ဈတ္တံ ဝာ ။ပေ.။ ဝိဟရတိ။

    ‘‘Iti ajjhattaṃ vā …pe… viharati.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု သေယ္ယထာပိ ပသ္သေယ္ယ သရီရံ သိဝထိကာယ ဆဍ္ဍိတံ အဋ္ဌိကာနိ သေတာနိ သင္ခဝဏ္ဏပဋိဘာဂာနိ။ပေ.။ အဋ္ဌိကာနိ ပုဉ္ဇကိတာနိ တေရောဝသ္သိကာနိ ။ပေ.။ အဋ္ဌိကာနိ ပူတီနိ စုဏ္ဏကဇာတာနိ။ သော ဣမမေဝ ကာယံ ဥပသံဟရတိ – ‘အယမ္ပိ ခော ကာယော ဧဝံဓမ္မော ဧဝံဘာဝီ ဧဝံအနတီတော’တိ။ ဣတိ အဇ္ဈတ္တံ ဝာ ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ဝာ ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ဝာ ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ။ သမုဒယဓမ္မာနုပသ္သီ ဝာ ကာယသ္မိံ ဝိဟရတိ, ဝယဓမ္မာနုပသ္သီ ဝာ ကာယသ္မိံ ဝိဟရတိ, သမုဒယဝယဓမ္မာနုပသ္သီ ဝာ ကာယသ္မိံ ဝိဟရတိ။ ‘အတ္ထိ ကာယော’တိ ဝာ ပနသ္သ သတိ ပစ္စုပဋ္ဌိတာ ဟောတိ ယာဝဒေဝ ဉာဏမတ္တာယ ပဋိသ္သတိမတ္တာယ အနိသ္သိတော စ ဝိဟရတိ, န စ ကိဉ္စိ လောကေ ဥပာဒိယတိ။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ။

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni…pe… aṭṭhikāni puñjakitāni terovassikāni …pe… aṭṭhikāni pūtīni cuṇṇakajātāni. So imameva kāyaṃ upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

    နဝသိဝထိကပဗ္ဗံ နိဋ္ဌိတံ။

    Navasivathikapabbaṃ niṭṭhitaṃ.

    စုဒ္ဒသ ကာယာနုပသ္သနာ နိဋ္ဌိတာ။

    Cuddasa kāyānupassanā niṭṭhitā.

    ဝေဒနာနုပသ္သနာ

    Vedanānupassanā

    ၃၈၀. ‘‘ကထဉ္စ ပန, ဘိက္ခဝေ, ဘိက္ခု ဝေဒနာသု ဝေဒနာနုပသ္သီ ဝိဟရတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သုခံ ဝာ ဝေဒနံ ဝေဒယမာနော ‘သုခံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ ။ ဒုက္ခံ ဝာ ဝေဒနံ ဝေဒယမာနော ‘ဒုက္ခံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ။ အဒုက္ခမသုခံ ဝာ ဝေဒနံ ဝေဒယမာနော ‘အဒုက္ခမသုခံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ။ သာမိသံ ဝာ သုခံ ဝေဒနံ ဝေဒယမာနော ‘သာမိသံ သုခံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ, နိရာမိသံ ဝာ သုခံ ဝေဒနံ ဝေဒယမာနော ‘နိရာမိသံ သုခံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ။ သာမိသံ ဝာ ဒုက္ခံ ဝေဒနံ ဝေဒယမာနော ‘သာမိသံ ဒုက္ခံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ, နိရာမိသံ ဝာ ဒုက္ခံ ဝေဒနံ ဝေဒယမာနော ‘နိရာမိသံ ဒုက္ခံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ။ သာမိသံ ဝာ အဒုက္ခမသုခံ ဝေဒနံ ဝေဒယမာနော ‘သာမိသံ အဒုက္ခမသုခံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ, နိရာမိသံ ဝာ အဒုက္ခမသုခံ ဝေဒနံ ဝေဒယမာနော ‘နိရာမိသံ အဒုက္ခမသုခံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ။ ဣတိ အဇ္ဈတ္တံ ဝာ ဝေဒနာသု ဝေဒနာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ဝာ ဝေဒနာသု ဝေဒနာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ဝာ ဝေဒနာသု ဝေဒနာနုပသ္သီ ဝိဟရတိ။ သမုဒယဓမ္မာနုပသ္သီ ဝာ ဝေဒနာသု ဝိဟရတိ, ဝယဓမ္မာနုပသ္သီ ဝာ ဝေဒနာသု ဝိဟရတိ, သမုဒယဝယဓမ္မာနုပသ္သီ ဝာ ဝေဒနာသု ဝိဟရတိ။ ‘အတ္ထိ ဝေဒနာ’တိ ဝာ ပနသ္သ သတိ ပစ္စုပဋ္ဌိတာ ဟောတိ ယာဝဒေဝ ဉာဏမတ္တာယ ပဋိသ္သတိမတ္တာယ အနိသ္သိတော စ ဝိဟရတိ, န စ ကိဉ္စိ လောကေ ဥပာဒိယတိ။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ဝေဒနာသု ဝေဒနာနုပသ္သီ ဝိဟရတိ။

    380. ‘‘Kathañca pana, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati? Idha, bhikkhave, bhikkhu sukhaṃ vā vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti . Dukkhaṃ vā vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ti pajānāti. Adukkhamasukhaṃ vā vedanaṃ vedayamāno ‘adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti. Sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti, nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti. Sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘sāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti, nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti. Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti, nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti. Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vā vedanāsu vedanānupassī viharati. Samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati. ‘Atthi vedanā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati.

    ဝေဒနာနုပသ္သနာ နိဋ္ဌိတာ။

    Vedanānupassanā niṭṭhitā.

    စိတ္တာနုပသ္သနာ

    Cittānupassanā

    ၃၈၁. ‘‘ကထဉ္စ ပန, ဘိက္ခဝေ, ဘိက္ခု စိတ္တေ စိတ္တာနုပသ္သီ ဝိဟရတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သရာဂံ ဝာ စိတ္တံ ‘သရာဂံ စိတ္တ’န္တိ ပဇာနာတိ, ဝီတရာဂံ ဝာ စိတ္တံ ‘ဝီတရာဂံ စိတ္တ’န္တိ ပဇာနာတိ။ သဒောသံ ဝာ စိတ္တံ ‘သဒောသံ စိတ္တ’န္တိ ပဇာနာတိ, ဝီတဒောသံ ဝာ စိတ္တံ ‘ဝီတဒောသံ စိတ္တ’န္တိ ပဇာနာတိ။ သမောဟံ ဝာ စိတ္တံ ‘သမောဟံ စိတ္တ’န္တိ ပဇာနာတိ, ဝီတမောဟံ ဝာ စိတ္တံ ‘ဝီတမောဟံ စိတ္တ’န္တိ ပဇာနာတိ။ သင္ခိတ္တံ ဝာ စိတ္တံ ‘သင္ခိတ္တံ စိတ္တ’န္တိ ပဇာနာတိ, ဝိက္ခိတ္တံ ဝာ စိတ္တံ ‘ဝိက္ခိတ္တံ စိတ္တ’န္တိ ပဇာနာတိ။ မဟဂ္ဂတံ ဝာ စိတ္တံ ‘မဟဂ္ဂတံ စိတ္တ’န္တိ ပဇာနာတိ, အမဟဂ္ဂတံ ဝာ စိတ္တံ ‘အမဟဂ္ဂတံ စိတ္တ’န္တိ ပဇာနာတိ။ သဥတ္တရံ ဝာ စိတ္တံ ‘သဥတ္တရံ စိတ္တ’န္တိ ပဇာနာတိ, အနုတ္တရံ ဝာ စိတ္တံ ‘အနုတ္တရံ စိတ္တ’န္တိ ပဇာနာတိ။ သမာဟိတံ ဝာ စိတ္တံ ‘သမာဟိတံ စိတ္တ’န္တိ ပဇာနာတိ, အသမာဟိတံ ဝာ စိတ္တံ ‘အသမာဟိတံ စိတ္တ’န္တိ ပဇာနာတိ။ ဝိမုတ္တံ ဝာ စိတ္တံ ‘ဝိမုတ္တံ စိတ္တ’န္တိ ပဇာနာတိ။ အဝိမုတ္တံ ဝာ စိတ္တံ ‘အဝိမုတ္တံ စိတ္တ’န္တိ ပဇာနာတိ။ ဣတိ အဇ္ဈတ္တံ ဝာ စိတ္တေ စိတ္တာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ဝာ စိတ္တေ စိတ္တာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ဝာ စိတ္တေ စိတ္တာနုပသ္သီ ဝိဟရတိ။ သမုဒယဓမ္မာနုပသ္သီ ဝာ စိတ္တသ္မိံ ဝိဟရတိ, ဝယဓမ္မာနုပသ္သီ ဝာ စိတ္တသ္မိံ ဝိဟရတိ, သမုဒယဝယဓမ္မာနုပသ္သီ ဝာ စိတ္တသ္မိံ ဝိဟရတိ, ‘အတ္ထိ စိတ္တ’န္တိ ဝာ ပနသ္သ သတိ ပစ္စုပဋ္ဌိတာ ဟောတိ ယာဝဒေဝ ဉာဏမတ္တာယ ပဋိသ္သတိမတ္တာယ အနိသ္သိတော စ ဝိဟရတိ, န စ ကိဉ္စိ လောကေ ဥပာဒိယတိ ။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု စိတ္တေ စိတ္တာနုပသ္သီ ဝိဟရတိ။

    381. ‘‘Kathañca pana, bhikkhave, bhikkhu citte cittānupassī viharati? Idha, bhikkhave, bhikkhu sarāgaṃ vā cittaṃ ‘sarāgaṃ citta’nti pajānāti, vītarāgaṃ vā cittaṃ ‘vītarāgaṃ citta’nti pajānāti. Sadosaṃ vā cittaṃ ‘sadosaṃ citta’nti pajānāti, vītadosaṃ vā cittaṃ ‘vītadosaṃ citta’nti pajānāti. Samohaṃ vā cittaṃ ‘samohaṃ citta’nti pajānāti, vītamohaṃ vā cittaṃ ‘vītamohaṃ citta’nti pajānāti. Saṅkhittaṃ vā cittaṃ ‘saṅkhittaṃ citta’nti pajānāti, vikkhittaṃ vā cittaṃ ‘vikkhittaṃ citta’nti pajānāti. Mahaggataṃ vā cittaṃ ‘mahaggataṃ citta’nti pajānāti, amahaggataṃ vā cittaṃ ‘amahaggataṃ citta’nti pajānāti. Sauttaraṃ vā cittaṃ ‘sauttaraṃ citta’nti pajānāti, anuttaraṃ vā cittaṃ ‘anuttaraṃ citta’nti pajānāti. Samāhitaṃ vā cittaṃ ‘samāhitaṃ citta’nti pajānāti, asamāhitaṃ vā cittaṃ ‘asamāhitaṃ citta’nti pajānāti. Vimuttaṃ vā cittaṃ ‘vimuttaṃ citta’nti pajānāti. Avimuttaṃ vā cittaṃ ‘avimuttaṃ citta’nti pajānāti. Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati. Samudayadhammānupassī vā cittasmiṃ viharati, vayadhammānupassī vā cittasmiṃ viharati, samudayavayadhammānupassī vā cittasmiṃ viharati, ‘atthi citta’nti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati . Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati.

    စိတ္တာနုပသ္သနာ နိဋ္ဌိတာ။

    Cittānupassanā niṭṭhitā.

    ဓမ္မာနုပသ္သနာ နီဝရဏပဗ္ဗံ

    Dhammānupassanā nīvaraṇapabbaṃ

    ၃၈၂. ‘‘ကထဉ္စ ပန, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ ပဉ္စသု နီဝရဏေသု။ ကထဉ္စ ပန, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ ပဉ္စသု နီဝရဏေသု?

    382. ‘‘Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati? Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?

    ‘‘ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သန္တံ ဝာ အဇ္ဈတ္တံ ကာမစ္ဆန္ဒံ ‘အတ္ထိ မေ အဇ္ဈတ္တံ ကာမစ္ဆန္ဒော’တိ ပဇာနာတိ, အသန္တံ ဝာ အဇ္ဈတ္တံ ကာမစ္ဆန္ဒံ ‘နတ္ထိ မေ အဇ္ဈတ္တံ ကာမစ္ဆန္ဒော’တိ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ ကာမစ္ဆန္ဒသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ ကာမစ္ဆန္ဒသ္သ ပဟာနံ ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ပဟီနသ္သ ကာမစ္ဆန္ဒသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ ‘atthi me ajjhattaṃ kāmacchando’ti pajānāti, asantaṃ vā ajjhattaṃ kāmacchandaṃ ‘natthi me ajjhattaṃ kāmacchando’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘သန္တံ ဝာ အဇ္ဈတ္တံ ဗ္ယာပာဒံ ‘အတ္ထိ မေ အဇ္ဈတ္တံ ဗ္ယာပာဒော’တိ ပဇာနာတိ, အသန္တံ ဝာ အဇ္ဈတ္တံ ဗ္ယာပာဒံ ‘နတ္ထိ မေ အဇ္ဈတ္တံ ဗ္ယာပာဒော’တိ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ ဗ္ယာပာဒသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ ဗ္ယာပာဒသ္သ ပဟာနံ ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ပဟီနသ္သ ဗ္ယာပာဒသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Santaṃ vā ajjhattaṃ byāpādaṃ ‘atthi me ajjhattaṃ byāpādo’ti pajānāti, asantaṃ vā ajjhattaṃ byāpādaṃ ‘natthi me ajjhattaṃ byāpādo’ti pajānāti, yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘သန္တံ ဝာ အဇ္ဈတ္တံ ထိနမိဒ္ဓံ ‘အတ္ထိ မေ အဇ္ဈတ္တံ ထိနမိဒ္ဓ’န္တိ ပဇာနာတိ, အသန္တံ ဝာ အဇ္ဈတ္တံ ထိနမိဒ္ဓံ ‘နတ္ထိ မေ အဇ္ဈတ္တံ ထိနမိဒ္ဓ’န္တိ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ ထိနမိဒ္ဓသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ ထိနမိဒ္ဓသ္သ ပဟာနံ ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ပဟီနသ္သ ထိနမိဒ္ဓသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Santaṃ vā ajjhattaṃ thinamiddhaṃ ‘atthi me ajjhattaṃ thinamiddha’nti pajānāti, asantaṃ vā ajjhattaṃ thinamiddhaṃ ‘natthi me ajjhattaṃ thinamiddha’nti pajānāti, yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thinamiddhassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa thinamiddhassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘သန္တံ ဝာ အဇ္ဈတ္တံ ဥဒ္ဓစ္စကုက္ကုစ္စံ ‘အတ္ထိ မေ အဇ္ဈတ္တံ ဥဒ္ဓစ္စကုက္ကုစ္စ’န္တိ ပဇာနာတိ, အသန္တံ ဝာ အဇ္ဈတ္တံ ဥဒ္ဓစ္စကုက္ကုစ္စံ ‘နတ္ထိ မေ အဇ္ဈတ္တံ ဥဒ္ဓစ္စကုက္ကုစ္စ’န္တိ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ပဟာနံ ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ပဟီနသ္သ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘atthi me ajjhattaṃ uddhaccakukkucca’nti pajānāti, asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘natthi me ajjhattaṃ uddhaccakukkucca’nti pajānāti, yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘သန္တံ ဝာ အဇ္ဈတ္တံ ဝိစိကိစ္ဆံ ‘အတ္ထိ မေ အဇ္ဈတ္တံ ဝိစိကိစ္ဆာ’တိ ပဇာနာတိ, အသန္တံ ဝာ အဇ္ဈတ္တံ ဝိစိကိစ္ဆံ ‘နတ္ထိ မေ အဇ္ဈတ္တံ ဝိစိကိစ္ဆာ’တိ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နာယ ဝိစိကိစ္ဆာယ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နာယ ဝိစိကိစ္ဆာယ ပဟာနံ ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ပဟီနာယ ဝိစိကိစ္ဆာယ အာယတိံ အနုပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Santaṃ vā ajjhattaṃ vicikicchaṃ ‘atthi me ajjhattaṃ vicikicchā’ti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ ‘natthi me ajjhattaṃ vicikicchā’ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘ဣတိ အဇ္ဈတ္တံ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ သမုဒယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ, ဝယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ, သမုဒယဝယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ ‘အတ္ထိ ဓမ္မာ’တိ ဝာ ပနသ္သ သတိ ပစ္စုပဋ္ဌိတာ ဟောတိ ယာဝဒေဝ ဉာဏမတ္တာယ ပဋိသ္သတိမတ္တာယ အနိသ္သိတော စ ဝိဟရတိ, န စ ကိဉ္စိ လောကေ ဥပာဒိယတိ။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ ပဉ္စသု နီဝရဏေသု။

    ‘‘Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

    နီဝရဏပဗ္ဗံ နိဋ္ဌိတံ။

    Nīvaraṇapabbaṃ niṭṭhitaṃ.

    ဓမ္မာနုပသ္သနာ ခန္ဓပဗ္ဗံ

    Dhammānupassanā khandhapabbaṃ

    ၃၈၃. ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ ပဉ္စသု ဥပာဒာနက္ခန္ဓေသု။ ကထဉ္စ ပန, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ ပဉ္စသု ဥပာဒာနက္ခန္ဓေသု? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု – ‘ဣတိ ရူပံ, ဣတိ ရူပသ္သ သမုဒယော, ဣတိ ရူပသ္သ အတ္ထင္ဂမော; ဣတိ ဝေဒနာ, ဣတိ ဝေဒနာယ သမုဒယော, ဣတိ ဝေဒနာယ အတ္ထင္ဂမော; ဣတိ သညာ, ဣတိ သညာယ သမုဒယော, ဣတိ သညာယ အတ္ထင္ဂမော; ဣတိ သင္ခာရာ, ဣတိ သင္ခာရာနံ သမုဒယော, ဣတိ သင္ခာရာနံ အတ္ထင္ဂမော, ဣတိ ဝိညာဏံ, ဣတိ ဝိညာဏသ္သ သမုဒယော, ဣတိ ဝိညာဏသ္သ အတ္ထင္ဂမော’တိ, ဣတိ အဇ္ဈတ္တံ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ။ သမုဒယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ, ဝယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ, သမုဒယဝယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ။ ‘အတ္ထိ ဓမ္မာ’တိ ဝာ ပနသ္သ သတိ ပစ္စုပဋ္ဌိတာ ဟောတိ ယာဝဒေဝ ဉာဏမတ္တာယ ပဋိသ္သတိမတ္တာယ, အနိသ္သိတော စ ဝိဟရတိ, န စ ကိဉ္စိ လောကေ ဥပာဒိယတိ ။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ ပဉ္စသု ဥပာဒာနက္ခန္ဓေသု။

    383. ‘‘Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu? Idha, bhikkhave, bhikkhu – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo, iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti, iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati . Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.

    ခန္ဓပဗ္ဗံ နိဋ္ဌိတံ။

    Khandhapabbaṃ niṭṭhitaṃ.

    ဓမ္မာနုပသ္သနာ အာယတနပဗ္ဗံ

    Dhammānupassanā āyatanapabbaṃ

    ၃၈၄. ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ ဆသု အဇ္ဈတ္တိကဗာဟိရေသု အာယတနေသု။ ကထဉ္စ ပန, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ ဆသု အဇ္ဈတ္တိကဗာဟိရေသု အာယတနေသု?

    384. ‘‘Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu?

    ‘‘ဣဓ, ဘိက္ခဝေ, ဘိက္ခု စက္ခုဉ္စ ပဇာနာတိ, ရူပေ စ ပဇာနာတိ, ယဉ္စ တဒုဘယံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သံယောဇနံ တဉ္စ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ သံယောဇနသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ သံယောဇနသ္သ ပဟာနံ ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ပဟီနသ္သ သံယောဇနသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Idha, bhikkhave, bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘သောတဉ္စ ပဇာနာတိ, သဒ္ဒေ စ ပဇာနာတိ, ယဉ္စ တဒုဘယံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သံယောဇနံ တဉ္စ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ သံယောဇနသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ သံယောဇနသ္သ ပဟာနံ ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ပဟီနသ္သ သံယောဇနသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Sotañca pajānāti, sadde ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘ဃာနဉ္စ ပဇာနာတိ, ဂန္ဓေ စ ပဇာနာတိ, ယဉ္စ တဒုဘယံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သံယောဇနံ တဉ္စ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ သံယောဇနသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ သံယောဇနသ္သ ပဟာနံ ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ပဟီနသ္သ သံယောဇနသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘ဇိဝ္ဟဉ္စ ပဇာနာတိ, ရသေ စ ပဇာနာတိ, ယဉ္စ တဒုဘယံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သံယောဇနံ တဉ္စ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ သံယောဇနသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ , ယထာ စ ဥပ္ပန္နသ္သ သံယောဇနသ္သ ပဟာနံ ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ပဟီနသ္သ သံယောဇနသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti , yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘ကာယဉ္စ ပဇာနာတိ, ဖောဋ္ဌဗ္ဗေ စ ပဇာနာတိ, ယဉ္စ တဒုဘယံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သံယောဇနံ တဉ္စ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ သံယောဇနသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ သံယောဇနသ္သ ပဟာနံ ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ပဟီနသ္သ သံယောဇနသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Kāyañca pajānāti, phoṭṭhabbe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘မနဉ္စ ပဇာနာတိ, ဓမ္မေ စ ပဇာနာတိ, ယဉ္စ တဒုဘယံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သံယောဇနံ တဉ္စ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ သံယောဇနသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ သံယောဇနသ္သ ပဟာနံ ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ပဟီနသ္သ သံယောဇနသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

    ‘‘ဣတိ အဇ္ဈတ္တံ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ။ သမုဒယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ, ဝယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ, သမုဒယဝယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ။ ‘အတ္ထိ ဓမ္မာ’တိ ဝာ ပနသ္သ သတိ ပစ္စုပဋ္ဌိတာ ဟောတိ ယာဝဒေဝ ဉာဏမတ္တာယ ပဋိသ္သတိမတ္တာယ, အနိသ္သိတော စ ဝိဟရတိ, န စ ကိဉ္စိ လောကေ ဥပာဒိယတိ။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ ဆသု အဇ္ဈတ္တိကဗာဟိရေသု အာယတနေသု။

    ‘‘Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

    အာယတနပဗ္ဗံ နိဋ္ဌိတံ။

    Āyatanapabbaṃ niṭṭhitaṃ.

    ဓမ္မာနုပသ္သနာ ဗောဇ္ဈင္ဂပဗ္ဗံ

    Dhammānupassanā bojjhaṅgapabbaṃ

    ၃၈၅. ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ သတ္တသု ဗောဇ္ဈင္ဂေသု။ ကထဉ္စ ပန, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ သတ္တသု ဗောဇ္ဈင္ဂေသု? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သန္တံ ဝာ အဇ္ဈတ္တံ သတိသမ္ဗောဇ္ဈင္ဂံ ‘အတ္ထိ မေ အဇ္ဈတ္တံ သတိသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, အသန္တံ ဝာ အဇ္ဈတ္တံ သတိသမ္ဗောဇ္ဈင္ဂံ ‘နတ္ထိ မေ အဇ္ဈတ္တံ သတိသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ သတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရီ ဟောတိ တဉ္စ ပဇာနာတိ။

    385. ‘‘Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu? Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘atthi me ajjhattaṃ satisambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘natthi me ajjhattaṃ satisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘သန္တံ ဝာ အဇ္ဈတ္တံ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂံ ‘အတ္ထိ မေ အဇ္ဈတ္တံ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, အသန္တံ ဝာ အဇ္ဈတ္တံ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂံ ‘နတ္ထိ မေ အဇ္ဈတ္တံ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရီ ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘atthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘natthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘သန္တံ ဝာ အဇ္ဈတ္တံ ဝီရိယသမ္ဗောဇ္ဈင္ဂံ ‘အတ္ထိ မေ အဇ္ဈတ္တံ ဝီရိယသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, အသန္တံ ဝာ အဇ္ဈတ္တံ ဝီရိယသမ္ဗောဇ္ဈင္ဂံ ‘နတ္ထိ မေ အဇ္ဈတ္တံ ဝီရိယသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ ဝီရိယသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရီ ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Santaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘atthi me ajjhattaṃ vīriyasambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘natthi me ajjhattaṃ vīriyasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘သန္တံ ဝာ အဇ္ဈတ္တံ ပီတိသမ္ဗောဇ္ဈင္ဂံ ‘အတ္ထိ မေ အဇ္ဈတ္တံ ပီတိသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, အသန္တံ ဝာ အဇ္ဈတ္တံ ပီတိသမ္ဗောဇ္ဈင္ဂံ ‘နတ္ထိ မေ အဇ္ဈတ္တံ ပီတိသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ ပီတိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရီ ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘atthi me ajjhattaṃ pītisambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘natthi me ajjhattaṃ pītisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘သန္တံ ဝာ အဇ္ဈတ္တံ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂံ ‘အတ္ထိ မေ အဇ္ဈတ္တံ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, အသန္တံ ဝာ အဇ္ဈတ္တံ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂံ ‘နတ္ထိ မေ အဇ္ဈတ္တံ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရီ ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ passaddhisambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ passaddhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘သန္တံ ဝာ အဇ္ဈတ္တံ သမာဓိသမ္ဗောဇ္ဈင္ဂံ ‘အတ္ထိ မေ အဇ္ဈတ္တံ သမာဓိသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, အသန္တံ ဝာ အဇ္ဈတ္တံ သမာဓိသမ္ဗောဇ္ဈင္ဂံ ‘နတ္ထိ မေ အဇ္ဈတ္တံ သမာဓိသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ သမာဓိသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရီ ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ samādhisambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ samādhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘သန္တံ ဝာ အဇ္ဈတ္တံ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂံ ‘အတ္ထိ မေ အဇ္ဈတ္တံ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ , အသန္တံ ဝာ အဇ္ဈတ္တံ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂံ ‘နတ္ထိ မေ အဇ္ဈတ္တံ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂော’တိ ပဇာနာတိ, ယထာ စ အနုပ္ပန္နသ္သ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဥပ္ပာဒော ဟောတိ တဉ္စ ပဇာနာတိ, ယထာ စ ဥပ္ပန္နသ္သ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂသ္သ ဘာဝနာယ ပာရိပူရီ ဟောတိ တဉ္စ ပဇာနာတိ။

    ‘‘Santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘atthi me ajjhattaṃ upekkhāsambojjhaṅgo’ti pajānāti , asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘natthi me ajjhattaṃ upekkhāsambojjhaṅgo’ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

    ‘‘ဣတိ အဇ္ဈတ္တံ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ။ သမုဒယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ, ဝယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ, သမုဒယဝယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ ‘အတ္ထိ ဓမ္မာ’တိ ဝာ ပနသ္သ သတိ ပစ္စုပဋ္ဌိတာ ဟောတိ ယာဝဒေဝ ဉာဏမတ္တာယ ပဋိသ္သတိမတ္တာယ အနိသ္သိတော စ ဝိဟရတိ, န စ ကိဉ္စိ လောကေ ဥပာဒိယတိ။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ သတ္တသု ဗောဇ္ဈင္ဂေသု။

    ‘‘Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

    ဗောဇ္ဈင္ဂပဗ္ဗံ နိဋ္ဌိတံ။ 19

    Bojjhaṅgapabbaṃ niṭṭhitaṃ. 20

    ဓမ္မာနုပသ္သနာ သစ္စပဗ္ဗံ

    Dhammānupassanā saccapabbaṃ

    ၃၈၆. ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ စတူသု အရိယသစ္စေသု။ ကထဉ္စ ပန, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ စတူသု အရိယသစ္စေသု? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ‘ဣဒံ ဒုက္ခ’န္တိ ယထာဘူတံ ပဇာနာတိ, ‘အယံ ဒုက္ခသမုဒယော’တိ ယထာဘူတံ ပဇာနာတိ, ‘အယံ ဒုက္ခနိရောဓော’တိ ယထာဘူတံ ပဇာနာတိ, ‘အယံ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ’တိ ယထာဘူတံ ပဇာနာတိ။

    386. ‘‘Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu? Idha, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

    ပဌမဘာဏဝာရော နိဋ္ဌိတော။

    Paṭhamabhāṇavāro niṭṭhito.

    ဒုက္ခသစ္စနိဒ္ဒေသော

    Dukkhasaccaniddeso

    ၃၈၇. ‘‘ကတမဉ္စ , ဘိက္ခဝေ, ဒုက္ခံ အရိယသစ္စံ? ဇာတိပိ ဒုက္ခာ, ဇရာပိ ဒုက္ခာ, မရဏမ္ပိ ဒုက္ခံ, သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာပိ ဒုက္ခာ, အပ္ပိယေဟိ သမ္ပယောဂောပိ ဒုက္ခော, ပိယေဟိ ဝိပ္ပယောဂောပိ ဒုက္ခော 21, ယမ္ပိစ္ဆံ န လဘတိ တမ္ပိ ဒုက္ခံ, သင္ခိတ္တေန ပဉ္စုပာဒာနက္ခန္ဓာ 22 ဒုက္ခာ။

    387. ‘‘Katamañca , bhikkhave, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho 23, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā24dukkhā.

    ၃၈၈. ‘‘ကတမာ စ, ဘိက္ခဝေ, ဇာတိ? ယာ တေသံ တေသံ သတ္တာနံ တမ္ဟိ တမ္ဟိ သတ္တနိကာယေ ဇာတိ သဉ္ဇာတိ ဩက္ကန္တိ အဘိနိဗ္ဗတ္တိ ခန္ဓာနံ ပာတုဘာဝော အာယတနာနံ ပဋိလာဘော, အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဇာတိ။

    388. ‘‘Katamā ca, bhikkhave, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati, bhikkhave, jāti.

    ၃၈၉. ‘‘ကတမာ စ, ဘိက္ခဝေ, ဇရာ? ယာ တေသံ တေသံ သတ္တာနံ တမ္ဟိ တမ္ဟိ သတ္တနိကာယေ ဇရာ ဇီရဏတာ ခဏ္ဍိစ္စံ ပာလိစ္စံ ဝလိတ္တစတာ အာယုနော သံဟာနိ ဣန္ဒ္ရိယာနံ ပရိပာကော, အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဇရာ။

    389. ‘‘Katamā ca, bhikkhave, jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati, bhikkhave, jarā.

    ၃၉၀. ‘‘ကတမဉ္စ, ဘိက္ခဝေ, မရဏံ? ယံ 25 တေသံ တေသံ သတ္တာနံ တမ္ဟာ တမ္ဟာ သတ္တနိကာယာ စုတိ စဝနတာ ဘေဒော အန္တရဓာနံ မစ္စု မရဏံ ကာလကိရိယာ ခန္ဓာနံ ဘေဒော ကဠေဝရသ္သ နိက္ခေပော ဇီဝိတိန္ဒ္ရိယသ္သုပစ္ဆေဒော, ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, မရဏံ။

    390. ‘‘Katamañca, bhikkhave, maraṇaṃ? Yaṃ 26 tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo, idaṃ vuccati, bhikkhave, maraṇaṃ.

    ၃၉၁. ‘‘ကတမော စ, ဘိက္ခဝေ, သောကော? ယော ခော, ဘိက္ခဝေ, အညတရညတရေန ဗ္ယသနေန သမန္နာဂတသ္သ အညတရညတရေန ဒုက္ခဓမ္မေန ဖုဋ္ဌသ္သ သောကော သောစနာ သောစိတတ္တံ အန္တောသောကော အန္တောပရိသောကော, အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သောကော။

    391. ‘‘Katamo ca, bhikkhave, soko? Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko, ayaṃ vuccati, bhikkhave, soko.

    ၃၉၂. ‘‘ကတမော စ, ဘိက္ခဝေ, ပရိဒေဝော? ယော ခော, ဘိက္ခဝေ, အညတရညတရေန ဗ္ယသနေန သမန္နာဂတသ္သ အညတရညတရေန ဒုက္ခဓမ္မေန ဖုဋ္ဌသ္သ အာဒေဝော ပရိဒေဝော အာဒေဝနာ ပရိဒေဝနာ အာဒေဝိတတ္တံ ပရိဒေဝိတတ္တံ, အယံ ဝုစ္စတိ, ဘိက္ခဝေ ပရိဒေဝော။

    392. ‘‘Katamo ca, bhikkhave, paridevo? Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccati, bhikkhave paridevo.

    ၃၉၃. ‘‘ကတမဉ္စ , ဘိက္ခဝေ, ဒုက္ခံ? ယံ ခော, ဘိက္ခဝေ, ကာယိကံ ဒုက္ခံ ကာယိကံ အသာတံ ကာယသမ္ဖသ္သဇံ ဒုက္ခံ အသာတံ ဝေဒယိတံ, ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဒုက္ခံ။

    393. ‘‘Katamañca , bhikkhave, dukkhaṃ? Yaṃ kho, bhikkhave, kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati, bhikkhave, dukkhaṃ.

    ၃၉၄. ‘‘ကတမဉ္စ , ဘိက္ခဝေ, ဒောမနသ္သံ? ယံ ခော, ဘိက္ခဝေ, စေတသိကံ ဒုက္ခံ စေတသိကံ အသာတံ မနောသမ္ဖသ္သဇံ ဒုက္ခံ အသာတံ ဝေဒယိတံ, ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဒောမနသ္သံ။

    394. ‘‘Katamañca , bhikkhave, domanassaṃ? Yaṃ kho, bhikkhave, cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati, bhikkhave, domanassaṃ.

    ၃၉၅. ‘‘ကတမော စ, ဘိက္ခဝေ, ဥပာယာသော? ယော ခော, ဘိက္ခဝေ, အညတရညတရေန ဗ္ယသနေန သမန္နာဂတသ္သ အညတရညတရေန ဒုက္ခဓမ္မေန ဖုဋ္ဌသ္သ အာယာသော ဥပာယာသော အာယာသိတတ္တံ ဥပာယာသိတတ္တံ, အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဥပာယာသော။

    395. ‘‘Katamo ca, bhikkhave, upāyāso? Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccati, bhikkhave, upāyāso.

    ၃၉၆. ‘‘ကတမော စ, ဘိက္ခဝေ, အပ္ပိယေဟိ သမ္ပယောဂော ဒုက္ခော? ဣဓ ယသ္သ တေ ဟောန္တိ အနိဋ္ဌာ အကန္တာ အမနာပာ ရူပာ သဒ္ဒာ ဂန္ဓာ ရသာ ဖောဋ္ဌဗ္ဗာ ဓမ္မာ, ယေ ဝာ ပနသ္သ တေ ဟောန္တိ အနတ္ထကာမာ အဟိတကာမာ အဖာသုကကာမာ အယောဂက္ခေမကာမာ, ယာ တေဟိ သဒ္ဓိံ သင္ဂတိ သမာဂမော သမောဓာနံ မိသ္သီဘာဝော, အယံ ဝုစ္စတိ, ဘိက္ခဝေ, အပ္ပိယေဟိ သမ္ပယောဂော ဒုက္ခော။

    396. ‘‘Katamo ca, bhikkhave, appiyehi sampayogo dukkho? Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ missībhāvo, ayaṃ vuccati, bhikkhave, appiyehi sampayogo dukkho.

    ၃၉၇. ‘‘ကတမော စ, ဘိက္ခဝေ, ပိယေဟိ ဝိပ္ပယောဂော ဒုက္ခော? ဣဓ ယသ္သ တေ ဟောန္တိ ဣဋ္ဌာ ကန္တာ မနာပာ ရူပာ သဒ္ဒာ ဂန္ဓာ ရသာ ဖောဋ္ဌဗ္ဗာ ဓမ္မာ, ယေ ဝာ ပနသ္သ တေ ဟောန္တိ အတ္ထကာမာ ဟိတကာမာ ဖာသုကကာမာ ယောဂက္ခေမကာမာ မာတာ ဝာ ပိတာ ဝာ ဘာတာ ဝာ ဘဂိနီ ဝာ မိတ္တာ ဝာ အမစ္စာ ဝာ ဉာတိသာလောဟိတာ ဝာ, ယာ တေဟိ သဒ္ဓိံ အသင္ဂတိ အသမာဂမော အသမောဓာနံ အမိသ္သီဘာဝော, အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ပိယေဟိ ဝိပ္ပယောဂော ဒုက္ခော။

    397. ‘‘Katamo ca, bhikkhave, piyehi vippayogo dukkho? Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā, yā tehi saddhiṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo, ayaṃ vuccati, bhikkhave, piyehi vippayogo dukkho.

    ၃၉၈. ‘‘ကတမဉ္စ , ဘိက္ခဝေ, ယမ္ပိစ္ဆံ န လဘတိ တမ္ပိ ဒုက္ခံ? ဇာတိဓမ္မာနံ, ဘိက္ခဝေ, သတ္တာနံ ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇတိ – ‘အဟော ဝတ မယံ န ဇာတိဓမ္မာ အသ္သာမ, န စ ဝတ နော ဇာတိ အာဂစ္ဆေယ္ယာ’တိ။ န ခော ပနေတံ ဣစ္ဆာယ ပတ္တဗ္ဗံ, ဣဒမ္ပိ ယမ္ပိစ္ဆံ န လဘတိ တမ္ပိ ဒုက္ခံ။ ဇရာဓမ္မာနံ, ဘိက္ခဝေ, သတ္တာနံ ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇတိ – ‘အဟော ဝတ မယံ န ဇရာဓမ္မာ အသ္သာမ, န စ ဝတ နော ဇရာ အာဂစ္ဆေယ္ယာ’တိ။ န ခော ပနေတံ ဣစ္ဆာယ ပတ္တဗ္ဗံ, ဣဒမ္ပိ ယမ္ပိစ္ဆံ န လဘတိ တမ္ပိ ဒုက္ခံ။ ဗ္ယာဓိဓမ္မာနံ, ဘိက္ခဝေ, သတ္တာနံ ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇတိ ‘အဟော ဝတ မယံ န ဗ္ယာဓိဓမ္မာ အသ္သာမ, န စ ဝတ နော ဗ္ယာဓိ အာဂစ္ဆေယ္ယာ’တိ။ န ခော ပနေတံ ဣစ္ဆာယ ပတ္တဗ္ဗံ, ဣဒမ္ပိ ယမ္ပိစ္ဆံ န လဘတိ တမ္ပိ ဒုက္ခံ။ မရဏဓမ္မာနံ, ဘိက္ခဝေ, သတ္တာနံ ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇတိ ‘အဟော ဝတ မယံ န မရဏဓမ္မာ အသ္သာမ, န စ ဝတ နော မရဏံ အာဂစ္ဆေယ္ယာ’တိ။ န ခော ပနေတံ ဣစ္ဆာယ ပတ္တဗ္ဗံ, ဣဒမ္ပိ ယမ္ပိစ္ဆံ န လဘတိ တမ္ပိ ဒုက္ခံ။ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသဓမ္မာနံ, ဘိက္ခဝေ, သတ္တာနံ ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇတိ ‘အဟော ဝတ မယံ န သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသဓမ္မာ အသ္သာမ, န စ ဝတ နော သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသဓမ္မာ အာဂစ္ဆေယ္ယု’န္တိ။ န ခော ပနေတံ ဣစ္ဆာယ ပတ္တဗ္ဗံ, ဣဒမ္ပိ ယမ္ပိစ္ဆံ န လဘတိ တမ္ပိ ဒုက္ခံ။

    398. ‘‘Katamañca , bhikkhave, yampicchaṃ na labhati tampi dukkhaṃ? Jātidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati – ‘aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Jarādhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati – ‘aho vata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Byādhidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vata mayaṃ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Maraṇadhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vata mayaṃ na maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Sokaparidevadukkhadomanassupāyāsadhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsadhammā āgaccheyyu’nti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ.

    ၃၉၉. ‘‘ကတမေ စ, ဘိက္ခဝေ, သင္ခိတ္တေန ပဉ္စုပာဒာနက္ခန္ဓာ ဒုက္ခာ? သေယ္ယထိဒံ – ရူပုပာဒာနက္ခန္ဓော, ဝေဒနုပာဒာနက္ခန္ဓော, သညုပာဒာနက္ခန္ဓော, သင္ခာရုပာဒာနက္ခန္ဓော, ဝိညာဏုပာဒာနက္ခန္ဓော။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, သင္ခိတ္တေန ပဉ္စုပာဒာနက္ခန္ဓာ ဒုက္ခာ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဒုက္ခံ အရိယသစ္စံ။

    399. ‘‘Katame ca, bhikkhave, saṅkhittena pañcupādānakkhandhā dukkhā? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime vuccanti, bhikkhave, saṅkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ.

    သမုဒယသစ္စနိဒ္ဒေသော

    Samudayasaccaniddeso

    ၄၀၀. ‘‘ကတမဉ္စ , ဘိက္ခဝေ, ဒုက္ခသမုဒယံ 27 အရိယသစ္စံ? ယာယံ တဏ္ဟာ ပောနောဗ္ဘဝိကာ 28 နန္ဒီရာဂသဟဂတာ 29 တတ္ရတတ္ရာဘိနန္ဒိနီ, သေယ္ယထိဒံ – ကာမတဏ္ဟာ ဘဝတဏ္ဟာ ဝိဘဝတဏ္ဟာ။

    400. ‘‘Katamañca , bhikkhave, dukkhasamudayaṃ 30 ariyasaccaṃ? Yāyaṃ taṇhā ponobbhavikā 31 nandīrāgasahagatā 32 tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā bhavataṇhā vibhavataṇhā.

    ‘‘သာ ခော ပနေသာ, ဘိက္ခဝေ, တဏ္ဟာ ကတ္ထ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ကတ္ထ နိဝိသမာနာ နိဝိသတိ? ယံ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ဧတ္ထ နိဝိသမာနာ နိဝိသတိ။

    ‘‘Sā kho panesā, bhikkhave, taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘ကိဉ္စ လောကေ ပိယရူပံ သာတရူပံ? စက္ခု လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ဧတ္ထ နိဝိသမာနာ နိဝိသတိ။ သောတံ လောကေ။ပေ.။ ဃာနံ လောကေ။ ဇိဝ္ဟာ လောကေ။ ကာယော လောကေ။ မနော လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ဧတ္ထ နိဝိသမာနာ နိဝိသတိ။

    ‘‘Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke…pe… ghānaṃ loke… jivhā loke… kāyo loke… mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘ရူပာ လောကေ။ သဒ္ဒာ လောကေ။ ဂန္ဓာ လောကေ။ ရသာ လောကေ။ ဖောဋ္ဌဗ္ဗာ လောကေ။ ဓမ္မာ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ဧတ္ထ နိဝိသမာနာ နိဝိသတိ။

    ‘‘Rūpā loke… saddā loke… gandhā loke… rasā loke… phoṭṭhabbā loke… dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘စက္ခုဝိညာဏံ လောကေ။ သောတဝိညာဏံ လောကေ။ ဃာနဝိညာဏံ လောကေ။ ဇိဝ္ဟာဝိညာဏံ လောကေ။ ကာယဝိညာဏံ လောကေ။ မနောဝိညာဏံ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ဧတ္ထ နိဝိသမာနာ နိဝိသတိ။

    ‘‘Cakkhuviññāṇaṃ loke… sotaviññāṇaṃ loke… ghānaviññāṇaṃ loke… jivhāviññāṇaṃ loke… kāyaviññāṇaṃ loke… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘စက္ခုသမ္ဖသ္သော လောကေ။ သောတသမ္ဖသ္သော လောကေ။ ဃာနသမ္ဖသ္သော လောကေ။ ဇိဝ္ဟာသမ္ဖသ္သော လောကေ။ ကာယသမ္ဖသ္သော လောကေ။ မနောသမ္ဖသ္သော လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ဧတ္ထ နိဝိသမာနာ နိဝိသတိ။

    ‘‘Cakkhusamphasso loke… sotasamphasso loke… ghānasamphasso loke… jivhāsamphasso loke… kāyasamphasso loke… manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘စက္ခုသမ္ဖသ္သဇာ ဝေဒနာ လောကေ။ သောတသမ္ဖသ္သဇာ ဝေဒနာ လောကေ။ ဃာနသမ္ဖသ္သဇာ ဝေဒနာ လောကေ။ ဇိဝ္ဟာသမ္ဖသ္သဇာ ဝေဒနာ လောကေ။ ကာယသမ္ဖသ္သဇာ ဝေဒနာ လောကေ။ မနောသမ္ဖသ္သဇာ ဝေဒနာ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ဧတ္ထ နိဝိသမာနာ နိဝိသတိ။

    ‘‘Cakkhusamphassajā vedanā loke… sotasamphassajā vedanā loke… ghānasamphassajā vedanā loke… jivhāsamphassajā vedanā loke… kāyasamphassajā vedanā loke… manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘ရူပသညာ လောကေ။ သဒ္ဒသညာ လောကေ။ ဂန္ဓသညာ လောကေ။ ရသသညာ လောကေ။ ဖောဋ္ဌဗ္ဗသညာ လောကေ။ ဓမ္မသညာ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ဧတ္ထ နိဝိသမာနာ နိဝိသတိ။

    ‘‘Rūpasaññā loke… saddasaññā loke… gandhasaññā loke… rasasaññā loke… phoṭṭhabbasaññā loke… dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘ရူပသဉ္စေတနာ လောကေ။ သဒ္ဒသဉ္စေတနာ လောကေ။ ဂန္ဓသဉ္စေတနာ လောကေ။ ရသသဉ္စေတနာ လောကေ။ ဖောဋ္ဌဗ္ဗသဉ္စေတနာ လောကေ။ ဓမ္မသဉ္စေတနာ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ဧတ္ထ နိဝိသမာနာ နိဝိသတိ။

    ‘‘Rūpasañcetanā loke… saddasañcetanā loke… gandhasañcetanā loke… rasasañcetanā loke… phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘ရူပတဏ္ဟာ လောကေ။ သဒ္ဒတဏ္ဟာ လောကေ။ ဂန္ဓတဏ္ဟာ လောကေ။ ရသတဏ္ဟာ လောကေ။ ဖောဋ္ဌဗ္ဗတဏ္ဟာ လောကေ။ ဓမ္မတဏ္ဟာ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ဧတ္ထ နိဝိသမာနာ နိဝိသတိ။

    ‘‘Rūpataṇhā loke… saddataṇhā loke… gandhataṇhā loke… rasataṇhā loke… phoṭṭhabbataṇhā loke… dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘ရူပဝိတက္ကော လောကေ။ သဒ္ဒဝိတက္ကော လောကေ။ ဂန္ဓဝိတက္ကော လောကေ။ ရသဝိတက္ကော လောကေ။ ဖောဋ္ဌဗ္ဗဝိတက္ကော လောကေ။ ဓမ္မဝိတက္ကော လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ဧတ္ထ နိဝိသမာနာ နိဝိသတိ။

    ‘‘Rūpavitakko loke… saddavitakko loke… gandhavitakko loke… rasavitakko loke… phoṭṭhabbavitakko loke… dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    ‘‘ရူပဝိစာရော လောကေ။ သဒ္ဒဝိစာရော လောကေ။ ဂန္ဓဝိစာရော လောကေ။ ရသဝိစာရော လောကေ။ ဖောဋ္ဌဗ္ဗဝိစာရော လောကေ။ ဓမ္မဝိစာရော လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ, ဧတ္ထ နိဝိသမာနာ နိဝိသတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဒုက္ခသမုဒယံ အရိယသစ္စံ။

    ‘‘Rūpavicāro loke… saddavicāro loke… gandhavicāro loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Idaṃ vuccati, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ.

    နိရောဓသစ္စနိဒ္ဒေသော

    Nirodhasaccaniddeso

    ၄၀၁. ‘‘ကတမဉ္စ , ဘိက္ခဝေ, ဒုက္ခနိရောဓံ 33 အရိယသစ္စံ? ယော တသ္သာယေဝ တဏ္ဟာယ အသေသဝိရာဂနိရောဓော စာဂော ပဋိနိသ္သဂ္ဂော မုတ္တိ အနာလယော။

    401. ‘‘Katamañca , bhikkhave, dukkhanirodhaṃ 34 ariyasaccaṃ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

    ‘‘သာ ခော ပနေသာ, ဘိက္ခဝေ, တဏ္ဟာ ကတ္ထ ပဟီယမာနာ ပဟီယတိ, ကတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ? ယံ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ပဟီယမာနာ ပဟီယတိ, ဧတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ။

    ‘‘Sā kho panesā, bhikkhave, taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘ကိဉ္စ လောကေ ပိယရူပံ သာတရူပံ? စက္ခု လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ပဟီယမာနာ ပဟီယတိ, ဧတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ။ သောတံ လောကေ။ပေ.။ ဃာနံ လောကေ။ ဇိဝ္ဟာ လောကေ။ ကာယော လောကေ။ မနော လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ပဟီယမာနာ ပဟီယတိ, ဧတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ။

    ‘‘Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaṃ loke…pe… ghānaṃ loke… jivhā loke… kāyo loke… mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘ရူပာ လောကေ။ သဒ္ဒာ လောကေ။ ဂန္ဓာ လောကေ။ ရသာ လောကေ။ ဖောဋ္ဌဗ္ဗာ လောကေ။ ဓမ္မာ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ပဟီယမာနာ ပဟီယတိ, ဧတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ။

    ‘‘Rūpā loke… saddā loke… gandhā loke… rasā loke… phoṭṭhabbā loke… dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘စက္ခုဝိညာဏံ လောကေ။ သောတဝိညာဏံ လောကေ။ ဃာနဝိညာဏံ လောကေ။ ဇိဝ္ဟာဝိညာဏံ လောကေ။ ကာယဝိညာဏံ လောကေ။ မနောဝိညာဏံ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ပဟီယမာနာ ပဟီယတိ, ဧတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ။

    ‘‘Cakkhuviññāṇaṃ loke… sotaviññāṇaṃ loke… ghānaviññāṇaṃ loke… jivhāviññāṇaṃ loke… kāyaviññāṇaṃ loke… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘စက္ခုသမ္ဖသ္သော လောကေ။ သောတသမ္ဖသ္သော လောကေ။ ဃာနသမ္ဖသ္သော လောကေ။ ဇိဝ္ဟာသမ္ဖသ္သော လောကေ။ ကာယသမ္ဖသ္သော လောကေ။ မနောသမ္ဖသ္သော လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ပဟီယမာနာ ပဟီယတိ, ဧတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ။

    ‘‘Cakkhusamphasso loke… sotasamphasso loke… ghānasamphasso loke… jivhāsamphasso loke… kāyasamphasso loke… manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘စက္ခုသမ္ဖသ္သဇာ ဝေဒနာ လောကေ။ သောတသမ္ဖသ္သဇာ ဝေဒနာ လောကေ ။ ဃာနသမ္ဖသ္သဇာ ဝေဒနာ လောကေ။ ဇိဝ္ဟာသမ္ဖသ္သဇာ ဝေဒနာ လောကေ။ ကာယသမ္ဖသ္သဇာ ဝေဒနာ လောကေ။ မနောသမ္ဖသ္သဇာ ဝေဒနာ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ပဟီယမာနာ ပဟီယတိ, ဧတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ။

    ‘‘Cakkhusamphassajā vedanā loke… sotasamphassajā vedanā loke … ghānasamphassajā vedanā loke… jivhāsamphassajā vedanā loke… kāyasamphassajā vedanā loke… manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘ရူပသညာ လောကေ။ သဒ္ဒသညာ လောကေ။ ဂန္ဓသညာ လောကေ။ ရသသညာ လောကေ။ ဖောဋ္ဌဗ္ဗသညာ လောကေ။ ဓမ္မသညာ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ပဟီယမာနာ ပဟီယတိ, ဧတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ။

    ‘‘Rūpasaññā loke… saddasaññā loke… gandhasaññā loke… rasasaññā loke… phoṭṭhabbasaññā loke… dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘ရူပသဉ္စေတနာ လောကေ။ သဒ္ဒသဉ္စေတနာ လောကေ။ ဂန္ဓသဉ္စေတနာ လောကေ။ ရသသဉ္စေတနာ လောကေ။ ဖောဋ္ဌဗ္ဗသဉ္စေတနာ လောကေ။ ဓမ္မသဉ္စေတနာ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ပဟီယမာနာ ပဟီယတိ, ဧတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ။

    ‘‘Rūpasañcetanā loke… saddasañcetanā loke… gandhasañcetanā loke… rasasañcetanā loke… phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘ရူပတဏ္ဟာ လောကေ။ သဒ္ဒတဏ္ဟာ လောကေ။ ဂန္ဓတဏ္ဟာ လောကေ။ ရသတဏ္ဟာ လောကေ။ ဖောဋ္ဌဗ္ဗတဏ္ဟာ လောကေ။ ဓမ္မတဏ္ဟာ လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ပဟီယမာနာ ပဟီယတိ, ဧတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ။

    ‘‘Rūpataṇhā loke… saddataṇhā loke… gandhataṇhā loke… rasataṇhā loke… phoṭṭhabbataṇhā loke… dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘ရူပဝိတက္ကော လောကေ။ သဒ္ဒဝိတက္ကော လောကေ။ ဂန္ဓဝိတက္ကော လောကေ။ ရသဝိတက္ကော လောကေ။ ဖောဋ္ဌဗ္ဗဝိတက္ကော လောကေ။ ဓမ္မဝိတက္ကော လောကေ ပိယရူပံ သာတရူပံ, ဧတ္ထေသာ တဏ္ဟာ ပဟီယမာနာ ပဟီယတိ, ဧတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ။

    ‘‘Rūpavitakko loke… saddavitakko loke… gandhavitakko loke… rasavitakko loke… phoṭṭhabbavitakko loke… dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    ‘‘ရူပဝိစာရော လောကေ။ သဒ္ဒဝိစာရော လောကေ။ ဂန္ဓဝိစာရော လောကေ။ ရသဝိစာရော လောကေ။ ဖောဋ္ဌဗ္ဗဝိစာရော လောကေ။ ဓမ္မဝိစာရော လောကေ ပိယရူပံ သာတရူပံ , ဧတ္ထေသာ တဏ္ဟာ ပဟီယမာနာ ပဟီယတိ, ဧတ္ထ နိရုဇ္ဈမာနာ နိရုဇ္ဈတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဒုက္ခနိရောဓံ အရိယသစ္စံ။

    ‘‘Rūpavicāro loke… saddavicāro loke… gandhavicāro loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro loke piyarūpaṃ sātarūpaṃ , etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Idaṃ vuccati, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ.

    မဂ္ဂသစ္စနိဒ္ဒေသော

    Maggasaccaniddeso

    ၄၀၂. ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ အရိယသစ္စံ? အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ သမ္မာသင္ကပ္ပော သမ္မာဝာစာ သမ္မာကမ္မန္တော သမ္မာအာဇီဝော သမ္မာဝာယာမော သမ္မာသတိ သမ္မာသမာဓိ။

    402. ‘‘Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သမ္မာဒိဋ္ဌိ? ယံ ခော, ဘိက္ခဝေ, ဒုက္ခေ ဉာဏံ, ဒုက္ခသမုဒယေ ဉာဏံ, ဒုက္ခနိရောဓေ ဉာဏံ, ဒုက္ခနိရောဓဂာမိနိယာ ပဋိပဒာယ ဉာဏံ, အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာဒိဋ္ဌိ။

    ‘‘Katamā ca, bhikkhave, sammādiṭṭhi? Yaṃ kho, bhikkhave, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati, bhikkhave, sammādiṭṭhi.

    ‘‘ကတမော စ, ဘိက္ခဝေ, သမ္မာသင္ကပ္ပော? နေက္ခမ္မသင္ကပ္ပော အဗ္ယာပာဒသင္ကပ္ပော အဝိဟိံသာသင္ကပ္ပော, အယံ ဝုစ္စတိ ဘိက္ခဝေ, သမ္မာသင္ကပ္ပော။

    ‘‘Katamo ca, bhikkhave, sammāsaṅkappo? Nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo, ayaṃ vuccati bhikkhave, sammāsaṅkappo.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သမ္မာဝာစာ? မုသာဝာဒာ ဝေရမဏီ 35 ပိသုဏာယ ဝာစာယ ဝေရမဏီ ဖရုသာယ ဝာစာယ ဝေရမဏီ သမ္ဖပ္ပလာပာ ဝေရမဏီ, အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာဝာစာ။

    ‘‘Katamā ca, bhikkhave, sammāvācā? Musāvādā veramaṇī 36 pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī, ayaṃ vuccati, bhikkhave, sammāvācā.

    ‘‘ကတမော စ, ဘိက္ခဝေ, သမ္မာကမ္မန္တော? ပာဏာတိပာတာ ဝေရမဏီ အဒိန္နာဒာနာ ဝေရမဏီ ကာမေသုမိစ္ဆာစာရာ ဝေရမဏီ, အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာကမ္မန္တော။

    ‘‘Katamo ca, bhikkhave, sammākammanto? Pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesumicchācārā veramaṇī, ayaṃ vuccati, bhikkhave, sammākammanto.

    ‘‘ကတမော စ, ဘိက္ခဝေ, သမ္မာအာဇီဝော? ဣဓ, ဘိက္ခဝေ, အရိယသာဝကော မိစ္ဆာအာဇီဝံ ပဟာယ သမ္မာအာဇီဝေန ဇီဝိတံ ကပ္ပေတိ, အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာအာဇီဝော။

    ‘‘Katamo ca, bhikkhave, sammāājīvo? Idha, bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvitaṃ kappeti, ayaṃ vuccati, bhikkhave, sammāājīvo.

    ‘‘ကတမော စ, ဘိက္ခဝေ, သမ္မာဝာယာမော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အနုပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ အနုပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ; ဥပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ ပဟာနာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ; အနုပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဥပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ; ဥပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဌိတိယာ အသမ္မောသာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာဝာယာမော။

    ‘‘Katamo ca, bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, sammāvāyāmo.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သမ္မာသတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ; ဝေဒနာသု ဝေဒနာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ; စိတ္တေ စိတ္တာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ; ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာသတိ။

    ‘‘Katamā ca, bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati, bhikkhave, sammāsati.

    ‘‘ကတမော စ, ဘိက္ခဝေ, သမ္မာသမာဓိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဝိဝိစ္စေဝ ကာမေဟိ ဝိဝိစ္စ အကုသလေဟိ ဓမ္မေဟိ သဝိတက္ကံ သဝိစာရံ ဝိဝေကဇံ ပီတိသုခံ ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဝိတက္ကဝိစာရာနံ ဝူပသမာ အဇ္ဈတ္တံ သမ္ပသာဒနံ စေတသော ဧကောဒိဘာဝံ အဝိတက္ကံ အဝိစာရံ သမာဓိဇံ ပီတိသုခံ ဒုတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ပီတိယာ စ ဝိရာဂာ ဥပေက္ခကော စ ဝိဟရတိ, သတော စ သမ္ပဇာနော, သုခဉ္စ ကာယေန ပဋိသံဝေဒေတိ, ယံ တံ အရိယာ အာစိက္ခန္တိ ‘ဥပေက္ခကော သတိမာ သုခဝိဟာရီ’တိ တတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ သုခသ္သ စ ပဟာနာ ဒုက္ခသ္သ စ ပဟာနာ ပုဗ္ဗေဝ သောမနသ္သဒောမနသ္သာနံ အတ္ထင္ဂမာ အဒုက္ခမသုခံ ဥပေက္ခာသတိပာရိသုဒ္ဓိံ စတုတ္ထံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ , သမ္မာသမာဓိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ အရိယသစ္စံ။

    ‘‘Katamo ca, bhikkhave, sammāsamādhi? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave , sammāsamādhi. Idaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ.

    ၄၀၃. ‘‘ဣတိ အဇ္ဈတ္တံ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ဝာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ။ သမုဒယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ, ဝယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ, သမုဒယဝယဓမ္မာနုပသ္သီ ဝာ ဓမ္မေသု ဝိဟရတိ။ ‘အတ္ထိ ဓမ္မာ’တိ ဝာ ပနသ္သ သတိ ပစ္စုပဋ္ဌိတာ ဟောတိ ယာဝဒေဝ ဉာဏမတ္တာယ ပဋိသ္သတိမတ္တာယ အနိသ္သိတော စ ဝိဟရတိ, န စ ကိဉ္စိ လောကေ ဥပာဒိယတိ။ ဧဝမ္ပိ ခော, ဘိက္ခဝေ, ဘိက္ခု ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ စတူသု အရိယသစ္စေသု။

    403. ‘‘Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu.

    သစ္စပဗ္ဗံ နိဋ္ဌိတံ။

    Saccapabbaṃ niṭṭhitaṃ.

    ဓမ္မာနုပသ္သနာ နိဋ္ဌိတာ။

    Dhammānupassanā niṭṭhitā.

    ၄၀၄. ‘‘ယော ဟိ ကောစိ, ဘိက္ခဝေ, ဣမေ စတ္တာရော သတိပဋ္ဌာနေ ဧဝံ ဘာဝေယ္ယ သတ္တဝသ္သာနိ, တသ္သ ဒ္ဝိန္နံ ဖလာနံ အညတရံ ဖလံ ပာဋိကင္ခံ ဒိဋ္ဌေဝ ဓမ္မေ အညာ; သတိ ဝာ ဥပာဒိသေသေ အနာဂာမိတာ။

    404. ‘‘Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattavassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā.

    ‘‘တိဋ္ဌန္တု, ဘိက္ခဝေ, သတ္တဝသ္သာနိ။ ယော ဟိ ကောစိ, ဘိက္ခဝေ, ဣမေ စတ္တာရော သတိပဋ္ဌာနေ ဧဝံ ဘာဝေယ္ယ ဆ ဝသ္သာနိ။ပေ.။ ပဉ္စ ဝသ္သာနိ။ စတ္တာရိ ဝသ္သာနိ။ တီဏိ ဝသ္သာနိ။ ဒ္ဝေ ဝသ္သာနိ။ ဧကံ ဝသ္သံ။ တိဋ္ဌတု, ဘိက္ခဝေ, ဧကံ ဝသ္သံ။ ယော ဟိ ကောစိ, ဘိက္ခဝေ, ဣမေ စတ္တာရော သတိပဋ္ဌာနေ ဧဝံ ဘာဝေယ္ယ သတ္တမာသာနိ, တသ္သ ဒ္ဝိန္နံ ဖလာနံ အညတရံ ဖလံ ပာဋိကင္ခံ ဒိဋ္ဌေဝ ဓမ္မေ အညာ; သတိ ဝာ ဥပာဒိသေသေ အနာဂာမိတာ။

    ‘‘Tiṭṭhantu, bhikkhave, sattavassāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni…pe… pañca vassāni… cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṃ vassaṃ… tiṭṭhatu, bhikkhave, ekaṃ vassaṃ. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattamāsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā.

    ‘‘တိဋ္ဌန္တု , ဘိက္ခဝေ, သတ္တ မာသာနိ။ ယော ဟိ ကောစိ, ဘိက္ခဝေ, ဣမေ စတ္တာရော သတိပဋ္ဌာနေ ဧဝံ ဘာဝေယ္ယ ဆ မာသာနိ။ပေ.။ ပဉ္စ မာသာနိ။ စတ္တာရိ မာသာနိ။ တီဏိ မာသာနိ ။ ဒ္ဝေ မာသာနိ။ ဧကံ မာသံ။ အဍ္ဎမာသံ။ တိဋ္ဌတု, ဘိက္ခဝေ, အဍ္ဎမာသော။ ယော ဟိ ကောစိ, ဘိက္ခဝေ, ဣမေ စတ္တာရော သတိပဋ္ဌာနေ ဧဝံ ဘာဝေယ္ယ သတ္တာဟံ, တသ္သ ဒ္ဝိန္နံ ဖလာနံ အညတရံ ဖလံ ပာဋိကင္ခံ ဒိဋ္ဌေဝ ဓမ္မေ အညာ; သတိ ဝာ ဥပာဒိသေသေ အနာဂာမိတာတိ။

    ‘‘Tiṭṭhantu , bhikkhave, satta māsāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni…pe… pañca māsāni… cattāri māsāni… tīṇi māsāni … dve māsāni… ekaṃ māsaṃ… aḍḍhamāsaṃ… tiṭṭhatu, bhikkhave, aḍḍhamāso. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitāti.

    ၄၀၅. ‘‘ဧကာယနော အယံ, ဘိက္ခဝေ, မဂ္ဂော သတ္တာနံ ဝိသုဒ္ဓိယာ သောကပရိဒေဝာနံ သမတိက္ကမာယ ဒုက္ခဒောမနသ္သာနံ အတ္ထင္ဂမာယ ဉာယသ္သ အဓိဂမာယ နိဗ္ဗာနသ္သ သစ္ဆိကိရိယာယ ယဒိဒံ စတ္တာရော သတိပဋ္ဌာနာတိ။ ဣတိ ယံ တံ ဝုတ္တံ, ဣဒမေတံ ပဋိစ္စ ဝုတ္တ’’န္တိ။ ဣဒမဝောစ ဘဂဝာ။ အတ္တမနာ တေ ဘိက္ခူ ဘဂဝတော ဘာသိတံ အဘိနန္ဒုန္တိ။

    405. ‘‘Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    မဟာသတိပဋ္ဌာနသုတ္တံ နိဋ္ဌိတံ နဝမံ။

    Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ.







    Footnotes:
    1. ဘဒန္တေတိ (သီ. သ္ယာ. ပီ.)
    2. bhadanteti (sī. syā. pī.)
    3. ဧဝမ္ပိ (သီ. သ္ယာ. ပီ.)
    4. evampi (sī. syā. pī.)
    5. ကရီသံ မတ္ထလုင္ဂံ (က.)
    6. karīsaṃ matthaluṅgaṃ (ka.)
    7. မူတောဠီ (သ္ယာ.), မုတောလိ (ပီ.)
    8. mūtoḷī (syā.), mutoli (pī.)
    9. ဂိဇ္ဈေဟိ ဝာ ခဇ္ဇမာနံ, သုဝာနေဟိ ဝာ ခဇ္ဇမာနံ, သိဂာလေဟိ ဝာ ခဇ္ဇမာနံ, (သ္ယာ. ပီ.)
    10. gijjhehi vā khajjamānaṃ, suvānehi vā khajjamānaṃ, sigālehi vā khajjamānaṃ, (syā. pī.)
    11. အပဂတန္ဟာရုသမ္ဗန္ဓာနိ (သ္ယာ.)
    12. ‘‘အညေန ဂောပ္ဖကဋ္ဌိက’’န္တိ ဣဒံ သီ. သ္ယာ. ပီ. ပောတ္ထကေသု နတ္ထိ
    13. အညေန ကဋဋ္ဌိကံ အညေန ပိဋ္ဌဋ္ဌိကံ အညေန ကဏ္ဍကဋ္ဌိကံ အညေန ဖာသုကဋ္ဌိကံ အညေန ဥရဋ္ဌိကံ အညေန အံသဋ္ဌိကံ အညေန ဗာဟုဋ္ဌိကံ (သ္ယာ.)
    14. အညေန ကဋဋ္ဌိကံ အညေန ပိဋ္ဌဋ္ဌိကံ အညေန ကဏ္ဍကဋ္ဌိကံ အညေန ဖာသုကဋ္ဌိကံ အညေန ဥရဋ္ဌိကံ အညေန အံသဋ္ဌိကံ အညေန ဗာဟုဋ္ဌိကံ (သ္ယာ.)
    15. apagatanhārusambandhāni (syā.)
    16. ‘‘aññena gopphakaṭṭhika’’nti idaṃ sī. syā. pī. potthakesu natthi
    17. aññena kaṭaṭṭhikaṃ aññena piṭṭhaṭṭhikaṃ aññena kaṇḍakaṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena uraṭṭhikaṃ aññena aṃsaṭṭhikaṃ aññena bāhuṭṭhikaṃ (syā.)
    18. aññena kaṭaṭṭhikaṃ aññena piṭṭhaṭṭhikaṃ aññena kaṇḍakaṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena uraṭṭhikaṃ aññena aṃsaṭṭhikaṃ aññena bāhuṭṭhikaṃ (syā.)
    19. ဗောဇ္ဈင္ဂပဗ္ဗံ နိဋ္ဌိတံ, ပဌမဘာဏဝာရံ (သ္ယာ.)
    20. bojjhaṅgapabbaṃ niṭṭhitaṃ, paṭhamabhāṇavāraṃ (syā.)
    21. အပ္ပိယေဟိ။ပေ.။ ဝိပ္ပယောဂော ဒုက္ခောတိပာဌော စေဝ တံနိဒ္ဒေသော စ ကတ္ထစိ န ဒိသ္သတိ, အဋ္ဌကထာယံပိ တံသံဝဏ္ဏနာ နတ္ထိ
    22. ပဉ္စုပာဒာနက္ခန္ဓာပိ (က.)
    23. appiyehi…pe… vippayogo dukkhotipāṭho ceva taṃniddeso ca katthaci na dissati, aṭṭhakathāyaṃpi taṃsaṃvaṇṇanā natthi
    24. pañcupādānakkhandhāpi (ka.)
    25. အဋ္ဌကထာ ဩလောကေတဗ္ဗာ
    26. aṭṭhakathā oloketabbā
    27. ဒုက္ခသမုဒယော (သ္ယာ.)
    28. ပောနောဘဝိကာ (သီ. ပီ.)
    29. နန္ဒိရာဂသဟဂတာ (သီ. သ္ယာ. ပီ.)
    30. dukkhasamudayo (syā.)
    31. ponobhavikā (sī. pī.)
    32. nandirāgasahagatā (sī. syā. pī.)
    33. ဒုက္ခနိရောဓော (သ္ယာ.)
    34. dukkhanirodho (syā.)
    35. ဝေရမဏိ (က.)
    36. veramaṇi (ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / ဒီဃ နိကာယ (အဋ္ဌကထာ) • Dīgha nikāya (aṭṭhakathā) / ၉. မဟာသတိပဋ္ဌာနသုတ္တဝဏ္ဏနာ • 9. Mahāsatipaṭṭhānasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / ဒီဃနိကာယ (ဋီကာ) • Dīghanikāya (ṭīkā) / ၉. မဟာသတိပဋ္ဌာနသုတ္တဝဏ္ဏနာ • 9. Mahāsatipaṭṭhānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact