Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၈. မိစ္ဆာဒိဋ္ဌိကသုတ္တံ

    8. Micchādiṭṭhikasuttaṃ

    ၁၁၈. ‘‘ပဉ္စဟိ, ဘိက္ခဝေ, ဓမ္မေဟိ သမန္နာဂတာ ဘိက္ခုနီ ယထာဘတံ နိက္ခိတ္တာ ဧဝံ နိရယေ။ ကတမေဟိ ပဉ္စဟိ? အနနုဝိစ္စ အပရိယောဂာဟေတ္ဝာ အဝဏ္ဏာရဟသ္သ ဝဏ္ဏံ ဘာသတိ, အနနုဝိစ္စ အပရိယောဂာဟေတ္ဝာ ဝဏ္ဏာရဟသ္သ အဝဏ္ဏံ ဘာသတိ, မိစ္ဆာဒိဋ္ဌိကာ စ ဟောတိ, မိစ္ဆာသင္ကပ္ပာ စ, သဒ္ဓာဒေယ္ယံ ဝိနိပာတေတိ။ ဣမေဟိ ခော, ဘိက္ခဝေ, ပဉ္စဟိ ဓမ္မေဟိ သမန္နာဂတာ ဘိက္ခုနီ ယထာဘတံ နိက္ခိတ္တာ ဧဝံ နိရယေ။

    118. ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchādiṭṭhikā ca hoti, micchāsaṅkappā ca, saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

    ‘‘ပဉ္စဟိ , ဘိက္ခဝေ, ဓမ္မေဟိ သမန္နာဂတာ ဘိက္ခုနီ ယထာဘတံ နိက္ခိတ္တာ ဧဝံ သဂ္ဂေ ။ ကတမေဟိ ပဉ္စဟိ? အနုဝိစ္စ ပရိယောဂာဟေတ္ဝာ အဝဏ္ဏာရဟသ္သ အဝဏ္ဏံ ဘာသတိ, အနုဝိစ္စ ပရိယောဂာဟေတ္ဝာ ဝဏ္ဏာရဟသ္သ ဝဏ္ဏံ ဘာသတိ, သမ္မာဒိဋ္ဌိကာ စ, ဟောတိ, သမ္မာသင္ကပ္ပာ စ, သဒ္ဓာဒေယ္ယံ န ဝိနိပာတေတိ။ ဣမေဟိ ခော, ဘိက္ခဝေ, ပဉ္စဟိ ဓမ္မေဟိ သမန္နာဂတာ ဘိက္ခုနီ ယထာဘတံ နိက္ခိတ္တာ ဧဝံ သဂ္ဂေ’’တိ။ အဋ္ဌမံ။

    ‘‘Pañcahi , bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge . Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammādiṭṭhikā ca, hoti, sammāsaṅkappā ca, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ti. Aṭṭhamaṃ.







    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၅-၁၃. မစ္ဆရိနီသုတ္တာဒိဝဏ္ဏနာ • 5-13. Maccharinīsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact