Library / Tipiṭaka / तिपिटक • Tipiṭaka / मिलिन्दपञ्हपाळि • Milindapañhapāḷi

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    खुद्दकनिकाये

    Khuddakanikāye

    मिलिन्दपञ्हपाळि

    Milindapañhapāḷi

    .

    1.

    मिलिन्दो नाम सो राजा, सागलायं पुरुत्तमे।

    Milindo nāma so rājā, sāgalāyaṃ puruttame;

    उपगञ्छि नागसेनं, गङ्गा च 1 यथा सागरं॥

    Upagañchi nāgasenaṃ, gaṅgā ca 2 yathā sāgaraṃ.

    आसज्‍ज राजा चित्रकथिं, उक्‍काधारं तमोनुदं।

    Āsajja rājā citrakathiṃ, ukkādhāraṃ tamonudaṃ;

    अपुच्छि निपुणे पञ्हे, ठानाट्ठानगते पुथू॥

    Apucchi nipuṇe pañhe, ṭhānāṭṭhānagate puthū.

    पुच्छा विसज्‍जना 3 चेव, गम्भीरत्थूपनिस्सिता।

    Pucchā visajjanā 4 ceva, gambhīratthūpanissitā;

    हदयङ्गमा कण्णसुखा, अब्भुता लोमहंसना॥

    Hadayaṅgamā kaṇṇasukhā, abbhutā lomahaṃsanā.

    अभिधम्मविनयोगाळ्हा, सुत्तजालसमत्तिता।

    Abhidhammavinayogāḷhā, suttajālasamattitā;

    नागसेनकथा चित्रा, ओपम्मेहि नयेहि च॥

    Nāgasenakathā citrā, opammehi nayehi ca.

    तत्थ ञाणं पणिधाय, हासयित्वान मानसं।

    Tattha ñāṇaṃ paṇidhāya, hāsayitvāna mānasaṃ;

    सुणाथ निपुणे पञ्हे, कङ्खाट्ठानविदालनेति॥

    Suṇātha nipuṇe pañhe, kaṅkhāṭṭhānavidālaneti.

    . तं यथानुसूयते – अत्थि योनकानं नानापुटभेदनं सागलं नाम नगरं नदीपब्बतसोभितं रमणीयभूमिप्पदेसभागं आरामुय्यानोपवनतळाकपोक्खरणिसम्पन्‍नं नदीपब्बतवनरामणेय्यकं सुतवन्तनिम्मितं निहतपच्‍चत्थिकं 5 पच्‍चामित्तानुपपीळितं विविधविचित्रदळ्हमट्टालकोट्ठकं वरपवरगोपुर 6 तोरणं गम्भीरपरिखापण्डरपाकारपरिक्खित्तन्तेपुरं। सुविभत्तवीथिचच्‍चरचतुक्‍कसिङ्घाटकं सुप्पसारितानेकविधवरभण्डपरिपूरितन्तरापणं विविधदानग्गसतसमुपसोभितं 7 हिमगिरिसिखरसङ्कासवरभवनसतसहस्सप्पटिमण्डितं गजहयरथपत्तिसमाकुलं अभिरूपनरनारिगणानुचरितं आकिण्णजनमनुस्सं पुथुखत्तियब्राह्मणवेस्ससुद्दं विविधसमणब्राह्मणसभाजन 8 सङ्घटितं बहुविधविज्‍जावन्त 9 नरचिर 10 निसेवितं कासिककोटुम्बरिकादिनानाविधवत्थापणसम्पन्‍नं सुप्पसारितरुचिरबहुविधपुप्फगन्धापणं गन्धगन्धितं आसीसनीयबहुरतनपरिपूरितं दिसामुखसुप्पसारितापणं सिङ्गारवाणिजगणानुचरितं कहापणरजतसुवण्णकंसपत्थरपरिपूरं पज्‍जोतमाननिधिनिकेतं पहूतधनधञ्‍ञवित्तूपकरणं परिपुण्णकोसकोट्ठागारं बह्वन्‍नपानं बहुविधखज्‍जभोज्‍जलेय्यपेय्यसायनीयं उत्तरकुरुसङ्कासं सम्पन्‍नसस्सं आळकमन्दा विय देवपुरं।

    2. Taṃ yathānusūyate – atthi yonakānaṃ nānāpuṭabhedanaṃ sāgalaṃ nāma nagaraṃ nadīpabbatasobhitaṃ ramaṇīyabhūmippadesabhāgaṃ ārāmuyyānopavanataḷākapokkharaṇisampannaṃ nadīpabbatavanarāmaṇeyyakaṃ sutavantanimmitaṃ nihatapaccatthikaṃ 11 paccāmittānupapīḷitaṃ vividhavicitradaḷhamaṭṭālakoṭṭhakaṃ varapavaragopura 12 toraṇaṃ gambhīraparikhāpaṇḍarapākāraparikkhittantepuraṃ. Suvibhattavīthicaccaracatukkasiṅghāṭakaṃ suppasāritānekavidhavarabhaṇḍaparipūritantarāpaṇaṃ vividhadānaggasatasamupasobhitaṃ 13 himagirisikharasaṅkāsavarabhavanasatasahassappaṭimaṇḍitaṃ gajahayarathapattisamākulaṃ abhirūpanaranārigaṇānucaritaṃ ākiṇṇajanamanussaṃ puthukhattiyabrāhmaṇavessasuddaṃ vividhasamaṇabrāhmaṇasabhājana 14 saṅghaṭitaṃ bahuvidhavijjāvanta 15 naracira 16 nisevitaṃ kāsikakoṭumbarikādinānāvidhavatthāpaṇasampannaṃ suppasāritarucirabahuvidhapupphagandhāpaṇaṃ gandhagandhitaṃ āsīsanīyabahuratanaparipūritaṃ disāmukhasuppasāritāpaṇaṃ siṅgāravāṇijagaṇānucaritaṃ kahāpaṇarajatasuvaṇṇakaṃsapattharaparipūraṃ pajjotamānanidhiniketaṃ pahūtadhanadhaññavittūpakaraṇaṃ paripuṇṇakosakoṭṭhāgāraṃ bahvannapānaṃ bahuvidhakhajjabhojjaleyyapeyyasāyanīyaṃ uttarakurusaṅkāsaṃ sampannasassaṃ āḷakamandā viya devapuraṃ.

    एत्थ ठत्वा तेसं पुब्बकम्मं कथेतब्बं, कथेन्तेन च छधा विभजित्वा कथेतब्बं। सेय्यथीदं – पुब्बयोगो मिलिन्दपञ्हं लक्खणपञ्हं मेण्डकपञ्हं अनुमानपञ्हं ओपम्मकथापञ्हन्ति।

    Ettha ṭhatvā tesaṃ pubbakammaṃ kathetabbaṃ, kathentena ca chadhā vibhajitvā kathetabbaṃ. Seyyathīdaṃ – pubbayogo milindapañhaṃ lakkhaṇapañhaṃ meṇḍakapañhaṃ anumānapañhaṃ opammakathāpañhanti.

    तत्थ मिलिन्दपञ्हो लक्खणपञ्हो, विमतिच्छेदनपञ्होति दुविधो। मेण्डकपञ्होपि महावग्गो, योगिकथापञ्होति दुविधो।

    Tattha milindapañho lakkhaṇapañho, vimaticchedanapañhoti duvidho. Meṇḍakapañhopi mahāvaggo, yogikathāpañhoti duvidho.

    पुब्बयोगोति तेसं पुब्बकम्मं।

    Pubbayogoti tesaṃ pubbakammaṃ.







    Footnotes:
    1. गङ्गाव (सी॰ पी॰)
    2. gaṅgāva (sī. pī.)
    3. विस्सज्‍जना (सी॰ पी॰)
    4. vissajjanā (sī. pī.)
    5. निप्पच्‍चत्थिकं (क॰)
    6. पवरपचुरगोपुर (सी॰)
    7. सतसमुपसोभितं (सी॰ पी॰)
    8. सभाजन (सी॰ पी॰), सम्माभाजन (क॰)
    9. विज्‍जाधर (क॰)
    10. नरविर (सी॰ पी॰)
    11. nippaccatthikaṃ (ka.)
    12. pavarapacuragopura (sī.)
    13. satasamupasobhitaṃ (sī. pī.)
    14. sabhājana (sī. pī.), sammābhājana (ka.)
    15. vijjādhara (ka.)
    16. naravira (sī. pī.)

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact