Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. မိတ္တသုတ္တံ

    8. Mittasuttaṃ

    ၄၁၄. ‘‘ယေ , ဘိက္ခဝေ, အနုကမ္ပေယ္ယာထ, ယေ စ ခော သောတဗ္ဗံ မညေယ္ယုံ မိတ္တာ ဝာ အမစ္စာ ဝာ ဉာတီ ဝာ သာလောဟိတာ ဝာ, တေ ဝော, ဘိက္ခဝေ, စတုန္နံ သတိပဋ္ဌာနာနံ ဘာဝနာယ သမာဒပေတဗ္ဗာ နိဝေသေတဗ္ဗာ ပတိဋ္ဌာပေတဗ္ဗာ။

    414. ‘‘Ye , bhikkhave, anukampeyyātha, ye ca kho sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā, te vo, bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbā.

    ‘‘ကတမေသံ, စတုန္နံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ; ဝေဒနာသု။ပေ.။ စိတ္တေ။ပေ.။ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။ ယေ, ဘိက္ခဝေ, အနုကမ္ပေယ္ယာထ, ယေ စ သောတဗ္ဗံ မညေယ္ယုံ မိတ္တာ ဝာ အမစ္စာ ဝာ ဉာတီ ဝာ သာလောဟိတာ ဝာ, တေ ဝော, ဘိက္ခဝေ, ဣမေသံ စတုန္နံ သတိပဋ္ဌာနာနံ ဘာဝနာယ သမာဒပေတဗ္ဗာ နိဝေသေတဗ္ဗာ ပတိဋ္ဌာပေတဗ္ဗာ’’တိ။ အဋ္ဌမံ။

    ‘‘Katamesaṃ, catunnaṃ? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ye, bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā, te vo, bhikkhave, imesaṃ catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbā’’ti. Aṭṭhamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact