Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    मुचलिन्दकथावण्णना

    Mucalindakathāvaṇṇanā

    . मुचलिन्दमूलेति (उदा॰ अट्ठ॰ ११) एत्थ मुचलिन्दो वुच्‍चति नीपरुक्खो, यो ‘‘निचुलो’’तिपि वुच्‍चति, तस्स समीपेति अत्थो। केचि पन ‘‘मुचलोति तस्स रुक्खस्स नामं, वनजेट्ठकताय पन मुचलिन्दोति वुत्त’’न्ति वदन्ति। उदपादीति सकलचक्‍कवाळगब्भं पूरेन्तो महामेघो उदपादि। एवरूपो किर मेघो द्वीसुयेव कालेसु वस्सति चक्‍कवत्तिम्हि वा उप्पन्‍ने बुद्धे वा, इध बुद्धुप्पादकाले उदपादि। पोक्खरणिया निब्बत्तोति पोक्खरणिया हेट्ठा नागभवनं अत्थि, तत्थ निब्बत्तो। सकभवनाति अत्तनो नागभवनतो। एवं भोगेहि परिक्खिपित्वाति सत्त वारे अत्तनो सरीरभोगेहि भगवतो कायं परिवारेत्वा। उपरिमुद्धनि महन्तं फणं विहच्‍चाति भगवतो मुद्धप्पदेसस्स उपरि अत्तनो महन्तं फणं पसारेत्वा। ‘‘फणं करित्वा’’तिपि पाठो, सोयेवत्थो।

    5.Mucalindamūleti (udā. aṭṭha. 11) ettha mucalindo vuccati nīparukkho, yo ‘‘niculo’’tipi vuccati, tassa samīpeti attho. Keci pana ‘‘mucaloti tassa rukkhassa nāmaṃ, vanajeṭṭhakatāya pana mucalindoti vutta’’nti vadanti. Udapādīti sakalacakkavāḷagabbhaṃ pūrento mahāmegho udapādi. Evarūpo kira megho dvīsuyeva kālesu vassati cakkavattimhi vā uppanne buddhe vā, idha buddhuppādakāle udapādi. Pokkharaṇiyā nibbattoti pokkharaṇiyā heṭṭhā nāgabhavanaṃ atthi, tattha nibbatto. Sakabhavanāti attano nāgabhavanato. Evaṃ bhogehi parikkhipitvāti satta vāre attano sarīrabhogehi bhagavato kāyaṃ parivāretvā. Uparimuddhani mahantaṃ phaṇaṃvihaccāti bhagavato muddhappadesassa upari attano mahantaṃ phaṇaṃ pasāretvā. ‘‘Phaṇaṃ karitvā’’tipi pāṭho, soyevattho.

    तस्स किर नागराजस्स एतदहोसि ‘‘भगवा च मय्हं भवनसमीपे रुक्खमूले निसिन्‍नो, अयञ्‍च सत्ताहवद्दलिका वत्तति, वासागारमस्स लद्धुं वट्टती’’ति। सो सत्तरतनमयं पासादं निम्मिनितुं सक्‍कोन्तोपि ‘‘एवं कते कायसारो गहितो न भविस्सति, दसबलस्स कायवेय्यावच्‍चं करिस्सामी’’ति महन्तं अत्तभावं कत्वा सत्थारं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं धारेसि। ‘‘तस्स परिक्खेपब्भन्तरं लोहपासादे भण्डागारगब्भप्पमाणं अहोसी’’ति इध वुत्तं। मज्झिमट्ठकथायं (म॰ नि॰ अट्ठ॰ १.२८४) पन –

    Tassa kira nāgarājassa etadahosi ‘‘bhagavā ca mayhaṃ bhavanasamīpe rukkhamūle nisinno, ayañca sattāhavaddalikā vattati, vāsāgāramassa laddhuṃ vaṭṭatī’’ti. So sattaratanamayaṃ pāsādaṃ nimminituṃ sakkontopi ‘‘evaṃ kate kāyasāro gahito na bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmī’’ti mahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ dhāresi. ‘‘Tassa parikkhepabbhantaraṃ lohapāsāde bhaṇḍāgāragabbhappamāṇaṃ ahosī’’ti idha vuttaṃ. Majjhimaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.284) pana –

    ‘‘परिक्खेपस्स अन्तो ओकासो हेट्ठा लोहपासादप्पमाणो अहोसि, ‘इच्छितिच्छितेन इरियापथेन सत्था विहरिस्सती’ति नागराजस्स अज्झासयो अहोसि, तस्मा एवं महन्तं ओकासं परिक्खिपि, मज्झे रतनपल्‍लङ्को पञ्‍ञत्तो होति, उपरि सुवण्णतारकविचित्तं समोसरितगन्धदामकुसुमचेलवितानं अहोसि, चतूसु कोणेसु गन्धतेलेन दीपा जलिता, चतूसु दिसासु विवरित्वा चन्दनकरण्डका ठपिता’’ति –

    ‘‘Parikkhepassa anto okāso heṭṭhā lohapāsādappamāṇo ahosi, ‘icchiticchitena iriyāpathena satthā viharissatī’ti nāgarājassa ajjhāsayo ahosi, tasmā evaṃ mahantaṃ okāsaṃ parikkhipi, majjhe ratanapallaṅko paññatto hoti, upari suvaṇṇatārakavicittaṃ samosaritagandhadāmakusumacelavitānaṃ ahosi, catūsu koṇesu gandhatelena dīpā jalitā, catūsu disāsu vivaritvā candanakaraṇḍakā ṭhapitā’’ti –

    वुत्तं। इच्छितिच्छितेन इरियापथेन विहरिस्सतीति च नागराजस्स अज्झासयमत्तमेतं, भगवा पन यथानिसिन्‍नोव सत्ताहं वीतिनामेसि।

    Vuttaṃ. Icchiticchitena iriyāpathena viharissatīti ca nāgarājassa ajjhāsayamattametaṃ, bhagavā pana yathānisinnova sattāhaṃ vītināmesi.

    किञ्‍चापि…पे॰… चिन्तेतुं युत्तन्ति एत्थ केचि वदन्ति ‘‘उण्हग्गहणं भोगपरिक्खेपस्स विपुलभावकरणे कारणकित्तनं। खुद्दके हि तस्मिं भगवन्तं नागराजस्स सरीरसम्भूता उस्मा बाधेय्य, विपुलभावकरणेन पन तादिसं मा उण्हं बाधयित्था’’ति। सउपसग्गपदस्स अत्थो उपसग्गेन विनापि विञ्‍ञायतीति आह ‘‘विद्धन्ति उब्बिद्ध’’न्ति, सा चस्स उब्बिद्धता उपक्‍किलेसविगमेन दूरभावेन उपट्ठानन्ति आह ‘‘मेघविगमेन दूरीभूत’’न्ति। इन्दनीलमणि विय दिब्बति जोततीति देवो, आकासो। विदित्वाति ‘‘इदानि विगतवलाहको आकासो, नत्थि भगवतो सीतादिउपद्दवो’’ति ञत्वा। विनिवेठेत्वाति अपनेत्वा। अत्तनो रूपन्ति अत्तनो नागरूपं। पटिसंहरित्वाति अन्तरधापेत्वा। माणवकवण्णन्ति कुमारकरूपं।

    Kiñcāpi…pe… cintetuṃ yuttanti ettha keci vadanti ‘‘uṇhaggahaṇaṃ bhogaparikkhepassa vipulabhāvakaraṇe kāraṇakittanaṃ. Khuddake hi tasmiṃ bhagavantaṃ nāgarājassa sarīrasambhūtā usmā bādheyya, vipulabhāvakaraṇena pana tādisaṃ mā uṇhaṃ bādhayitthā’’ti. Saupasaggapadassa attho upasaggena vināpi viññāyatīti āha ‘‘viddhanti ubbiddha’’nti, sā cassa ubbiddhatā upakkilesavigamena dūrabhāvena upaṭṭhānanti āha ‘‘meghavigamena dūrībhūta’’nti. Indanīlamaṇi viya dibbati jotatīti devo, ākāso. Viditvāti ‘‘idāni vigatavalāhako ākāso, natthi bhagavato sītādiupaddavo’’ti ñatvā. Viniveṭhetvāti apanetvā. Attanorūpanti attano nāgarūpaṃ. Paṭisaṃharitvāti antaradhāpetvā. Māṇavakavaṇṇanti kumārakarūpaṃ.

    एतमत्थं विदित्वाति ‘‘विवेकसुखपटिसंवेदिनो यत्थ कत्थचि सुखमेव होती’’ति एतं अत्थं सब्बाकारेन जानित्वा। इमं उदानन्ति इमं विवेकसुखानुभावदीपकं उदानं उदानेसि। सुतधम्मस्साति विस्सुतधम्मस्स। तेनाह ‘‘पकासितधम्मस्सा’’ति। अकुप्पनभावोति अकुप्पनसभावो।

    Etamatthaṃviditvāti ‘‘vivekasukhapaṭisaṃvedino yattha katthaci sukhameva hotī’’ti etaṃ atthaṃ sabbākārena jānitvā. Imaṃ udānanti imaṃ vivekasukhānubhāvadīpakaṃ udānaṃ udānesi. Sutadhammassāti vissutadhammassa. Tenāha ‘‘pakāsitadhammassā’’ti. Akuppanabhāvoti akuppanasabhāvo.

    मुचलिन्दकथावण्णना निट्ठिता।

    Mucalindakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ३. मुचलिन्दकथा • 3. Mucalindakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / मुचलिन्दकथा • Mucalindakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / मुचलिन्दकथावण्णना • Mucalindakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / मुचलिन्दकथावण्णना • Mucalindakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ३. मुचलिन्दकथा • 3. Mucalindakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact