Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    मज्झिमनिकाये

    Majjhimanikāye

    मूलपण्णास-अट्ठकथा

    Mūlapaṇṇāsa-aṭṭhakathā

    (पठमो भागो)

    (Paṭhamo bhāgo)

    गन्थारम्भकथा

    Ganthārambhakathā

    करुणासीतलहदयं , पञ्‍ञापज्‍जोतविहतमोहतमं।

    Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ;

    सनरामरलोकगरुं, वन्दे सुगतं गतिविमुत्तं॥

    Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

    बुद्धोपि बुद्धभावं, भावेत्वा चेव सच्छिकत्वा च।

    Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

    यं उपगतो गतमलं, वन्दे तमनुत्तरं धम्मं

    Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

    सुगतस्स ओरसानं, पुत्तानं मारसेनमथनानं।

    Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

    अट्ठन्‍नम्पि समूहं, सिरसा वन्दे अरियसङ्घं

    Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

    इति मे पसन्‍नमतिनो, रतनत्तयवन्दनामयं पुञ्‍ञं।

    Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;

    यं सुविहतन्तरायो, हुत्वा तस्सानुभावेन॥

    Yaṃ suvihatantarāyo, hutvā tassānubhāvena.

    मज्झिमपमाणसुत्तङ्कितस्स इध मज्झिमागमवरस्स

    Majjhimapamāṇasuttaṅkitassa idha majjhimāgamavarassa;

    बुद्धानुबुद्धसंवण्णितस्स परवादमथनस्स॥

    Buddhānubuddhasaṃvaṇṇitassa paravādamathanassa.

    अत्थप्पकासनत्थं, अट्ठकथा आदितो वसिसतेहि।

    Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

    पञ्‍चहि या सङ्गीता, अनुसङ्गीता च पच्छापि॥

    Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.

    सीहळदीपं पन आभताथ वसिना महामहिन्देन।

    Sīhaḷadīpaṃ pana ābhatātha vasinā mahāmahindena;

    ठपिता सीहळभासाय, दीपवासीनमत्थाय॥

    Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.

    अपनेत्वान ततोहं, सीहळभासं मनोरमं भासं।

    Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

    तन्तिनयानुच्छविकं, आरोपेन्तो विगतदोसं॥

    Tantinayānucchavikaṃ, āropento vigatadosaṃ.

    समयं अविलोमेन्तो, थेरानं थेरवंसदीपानं।

    Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;

    सुनिपुणविनिच्छयानं, महाविहारे निवासीनं॥

    Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.

    हित्वा पुनप्पुनागतमत्थं, अत्थं पकासयिस्सामि।

    Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;

    सुजनस्स च तुट्ठत्थं, चिरट्ठितत्थञ्‍च धम्मस्स॥

    Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.

    सीलकथा धुतधम्मा, कम्मट्ठानानि चेव सब्बानि।

    Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;

    चरियाविधानसहितो, झानसमापत्तिवित्थारो॥

    Cariyāvidhānasahito, jhānasamāpattivitthāro.

    सब्बा च अभिञ्‍ञायो, पञ्‍ञासङ्कलननिच्छयो चेव।

    Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;

    खन्धाधातायतनिन्द्रियानि अरियानि चेव चत्तारि॥

    Khandhādhātāyatanindriyāni ariyāni ceva cattāri.

    सच्‍चानि पच्‍चयाकारदेसना सुपरिसुद्धनिपुणनया।

    Saccāni paccayākāradesanā suparisuddhanipuṇanayā;

    अविमुत्ततन्तिमग्गा, विपस्सनाभावना चेव॥

    Avimuttatantimaggā, vipassanābhāvanā ceva.

    इति पन सब्बं यस्मा, विसुद्धिमग्गे मया सुपरिसुद्धं।

    Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;

    वुत्तं तस्मा भिय्यो, न तं इध विचारयिस्सामि॥

    Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.

    ‘‘मज्झे विसुद्धिमग्गो, एस चतुन्‍नम्पि आगमानञ्हि।

    ‘‘Majjhe visuddhimaggo, esa catunnampi āgamānañhi;

    ठत्वा पकासयिस्सति, तत्थ यथाभासितमत्थं’’॥

    Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ’’.

    इच्‍चेव कतो तस्मा, तम्पि गहेत्वान सद्धिमेताय।

    Icceva kato tasmā, tampi gahetvāna saddhimetāya;

    अट्ठकथाय विजानथ, मज्झिमसङ्गीतिया अत्थन्ति॥

    Aṭṭhakathāya vijānatha, majjhimasaṅgītiyā atthanti.

    निदानकथा

    Nidānakathā

    . तत्थ मज्झिमसङ्गीति नाम पण्णासतो मूलपण्णासा मज्झिमपण्णासा उपरिपण्णासाति पण्णासत्तयसङ्गहा। वग्गतो एकेकाय पण्णासाय पञ्‍च पञ्‍च वग्गे कत्वा पन्‍नरसवग्गसमायोगा। सुत्ततो दियड्ढसुत्तसतं द्वे च सुत्तन्ता। पदतो तेवीसुत्तरपञ्‍चसताधिकानि असीतिपदसहस्सानि। तेनाहु पोराणा –

    1. Tattha majjhimasaṅgīti nāma paṇṇāsato mūlapaṇṇāsā majjhimapaṇṇāsā uparipaṇṇāsāti paṇṇāsattayasaṅgahā. Vaggato ekekāya paṇṇāsāya pañca pañca vagge katvā pannarasavaggasamāyogā. Suttato diyaḍḍhasuttasataṃ dve ca suttantā. Padato tevīsuttarapañcasatādhikāni asītipadasahassāni. Tenāhu porāṇā –

    ‘‘असीतिपदसहस्सानि, भिय्यो पञ्‍चसतानि च।

    ‘‘Asītipadasahassāni, bhiyyo pañcasatāni ca;

    पुन तेवीसति वुत्ता, पदमेवं ववत्थित’’न्ति॥

    Puna tevīsati vuttā, padamevaṃ vavatthita’’nti.

    अक्खरतो सत्त अक्खरसतसहस्सानि चत्तालीसञ्‍च सहस्सानि तेपञ्‍ञासञ्‍च अक्खरानि। भाणवारतो असीति भाणवारा तेवीसपदाधिको च उपड्ढभाणवारो। अनुसन्धितो पुच्छानुसन्धि-अज्झासयानुसन्धि-यथानुसन्धिवसेन सङ्खेपतो तिविधो अनुसन्धि। वित्थारतो पनेत्थ तीणि अनुसन्धिसहस्सानि नव च सतानि होन्ति। तेनाहु पोराणा –

    Akkharato satta akkharasatasahassāni cattālīsañca sahassāni tepaññāsañca akkharāni. Bhāṇavārato asīti bhāṇavārā tevīsapadādhiko ca upaḍḍhabhāṇavāro. Anusandhito pucchānusandhi-ajjhāsayānusandhi-yathānusandhivasena saṅkhepato tividho anusandhi. Vitthārato panettha tīṇi anusandhisahassāni nava ca satāni honti. Tenāhu porāṇā –

    ‘‘तीणि सन्धिसहस्सानि, तथा नवसतानि च।

    ‘‘Tīṇi sandhisahassāni, tathā navasatāni ca;

    अनुसन्धिनया एते, मज्झिमस्स पकासिता’’ति॥

    Anusandhinayā ete, majjhimassa pakāsitā’’ti.

    तत्थ पण्णासासु मूलपण्णासा आदि, वग्गेसु मूलपरियायवग्गो, सुत्तेसु मूलपरियायसुत्तं। तस्सापि ‘‘एवं मे सुत’’न्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादि। सा पनेसा पठममहासङ्गीति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय आदिम्हि वित्थारिता। तस्मा सा तत्थ वित्थारितनयेनेव वेदितब्बा।

    Tattha paṇṇāsāsu mūlapaṇṇāsā ādi, vaggesu mūlapariyāyavaggo, suttesu mūlapariyāyasuttaṃ. Tassāpi ‘‘evaṃ me suta’’ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā. Tasmā sā tattha vitthāritanayeneva veditabbā.

    १. मूलपरियायवग्गो

    1. Mūlapariyāyavaggo

    १. मूलपरियायसुत्तवण्णना

    1. Mūlapariyāyasuttavaṇṇanā

    . यं पनेतं ‘‘एवं मे सुत’’न्तिआदिकं निदानं। तत्थ एवन्ति निपातपदं। मेतिआदीनि नामपदानि। उक्‍कट्ठायं विहरतीति एत्थ वीति उपसग्गपदं, हरतीति आख्यातपदन्ति इमिना ताव नयेन पदविभागो वेदितब्बो।

    1. Yaṃ panetaṃ ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ. Tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Ukkaṭṭhāyaṃ viharatīti ettha ti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.

    अत्थतो पन एवं-सद्दो ताव उपमूपदेससम्पहंसनगरहणवचनसम्पटिग्गहाकारनिदस्सनावधारणादिअनेकत्थप्पभेदो। तथाहेस – ‘‘एवं जातेन मच्‍चेन कत्तब्बं कुसलं बहु’’न्ति एवमादीसु (ध॰ प॰ ५३) उपमायं आगतो। ‘‘एवं ते अभिक्‍कमितब्बं, एवं ते पटिक्‍कमितब्ब’’न्तिआदीसु (अ॰ नि॰ ४.१२२) उपदेसे। ‘‘एवमेतं भगवा, एवमेतं सुगता’’तिआदीसु (अ॰ नि॰ ३.६६) सम्पहंसने। ‘‘एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणकस्स वण्णं भासती’’तिआदीसु (सं॰ नि॰ १.१८७) गरहणे। ‘‘एवं भन्तेति खो ते भिक्खू भगवतो पच्‍चस्सोसु’’न्तिआदीसु (म॰ नि॰ १.१) वचनसम्पटिग्गहे। ‘‘एवं ब्याखो अहं, भन्ते, भगवता धम्मं देसितं आजानामी’’तिआदीसु (म॰ नि॰ १.३९८) आकारे। ‘‘एहि त्वं, माणवक, येन समणो आनन्दो तेनुपसङ्कम, उपसङ्कमित्वा मम वचनेन समणं, आनन्दं, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘सुभो माणवो तोदेय्यपुत्तो, भवन्तं आनन्दं, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति, एवञ्‍च वदेहि साधु किर भवं आनन्दो येन सुभस्स माणवस्स तोदेय्यपुत्तस्स निवेसनं, तेनुपसङ्कमतु अनुकम्पं उपादाया’’तिआदीसु (दी॰ नि॰ १.४४५) निदस्सने। ‘‘तं किं मञ्‍ञथ, कालामा, इमे धम्मा कुसला वा अकुसला वाति? अकुसला, भन्ते। सावज्‍जा वा अनवज्‍जा वाति? सावज्‍जा, भन्ते। विञ्‍ञुगरहिता वा विञ्‍ञुप्पसत्था वाति? विञ्‍ञुगरहिता, भन्ते। समत्ता समादिन्‍ना अहिताय दुक्खाय संवत्तन्ति नो वा, कथं वो एत्थ होतीति? समत्ता, भन्ते, समादिन्‍ना अहिताय दुक्खाय संवत्तन्ति, एवं नो एत्थ होती’’तिआदीसु (अ॰ नि॰ ३.६६) अवधारणे। स्वायमिध आकारनिदस्सनावधारणेसु दट्ठब्बो।

    Atthato pana evaṃ-saddo tāva upamūpadesasampahaṃsanagarahaṇavacanasampaṭiggahākāranidassanāvadhāraṇādianekatthappabhedo. Tathāhesa – ‘‘evaṃ jātena maccena kattabbaṃ kusalaṃ bahu’’nti evamādīsu (dha. pa. 53) upamāyaṃ āgato. ‘‘Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba’’ntiādīsu (a. ni. 4.122) upadese. ‘‘Evametaṃ bhagavā, evametaṃ sugatā’’tiādīsu (a. ni. 3.66) sampahaṃsane. ‘‘Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī’’tiādīsu (saṃ. ni. 1.187) garahaṇe. ‘‘Evaṃ bhanteti kho te bhikkhū bhagavato paccassosu’’ntiādīsu (ma. ni. 1.1) vacanasampaṭiggahe. ‘‘Evaṃ byākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādīsu (ma. ni. 1.398) ākāre. ‘‘Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ, ānandaṃ, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘subho māṇavo todeyyaputto, bhavantaṃ ānandaṃ, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti, evañca vadehi sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā’’tiādīsu (dī. ni. 1.445) nidassane. ‘‘Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī’’tiādīsu (a. ni. 3.66) avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.

    तत्थ आकारट्ठेन एवंसद्देन एतमत्थं दीपेति – नानानयनिपुणं अनेकज्झासयसमुट्ठानं अत्थब्यञ्‍जनसम्पन्‍नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्‍ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति।

    Tattha ākāraṭṭhena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇaṃ anekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.

    निदस्सनट्ठेन ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो एवं मे सुतं, मयापि एवं सुतन्ति इदानि वत्तब्बं सकलं सुत्तं निदस्सेति।

    Nidassanaṭṭhena ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento evaṃ me sutaṃ, mayāpi evaṃ sutanti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.

    अवधारणट्ठेन ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो’’ति (अ॰ नि॰ १.२१९-२२३) एवं भगवता, ‘‘आयस्मा आनन्दो अत्थकुसलो धम्मकुसलो ब्यञ्‍जनकुसलो निरुत्तिकुसलो पुब्बापरकुसलो’’ति (अ॰ नि॰ ५.१६९) एवं धम्मसेनापतिना च पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकम्यतं जनेति ‘‘एवं मे सुतं, तञ्‍च खो अत्थतो वा ब्यञ्‍जनतो वा अनूनमनधिकं, एवमेव न अञ्‍ञथा दट्ठब्ब’’न्ति।

    Avadhāraṇaṭṭhena ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223) evaṃ bhagavatā, ‘‘āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo’’ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti ‘‘evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba’’nti.

    मे-सद्दो तीसु अत्थेसु दिस्सति। तथा हिस्स ‘‘गाथाभिगीतं मे अभोजनेय्य’’न्तिआदीसु (सु॰ नि॰ ८१) मयाति अत्थो। ‘‘साधु मे, भन्ते भगवा, संखित्तेन धम्मं देसेतू’’तिआदीसु (सं॰ नि॰ ४.८८) मय्हन्ति अत्थो। ‘‘धम्मदायादा मे, भिक्खवे, भवथा’’तिआदीसु (म॰ नि॰ १.२९) ममाति अत्थो। इध पन ‘‘मया सुत’’न्ति च ‘‘मम सुत’’न्ति च अत्थद्वये युज्‍जति।

    Me-saddo tīsu atthesu dissati. Tathā hissa ‘‘gāthābhigītaṃ me abhojaneyya’’ntiādīsu (su. ni. 81) mayāti attho. ‘‘Sādhu me, bhante bhagavā, saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.88) mayhanti attho. ‘‘Dhammadāyādā me, bhikkhave, bhavathā’’tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana ‘‘mayā suta’’nti ca ‘‘mama suta’’nti ca atthadvaye yujjati.

    सुतन्ति अयं सुत-सद्दो सउपसग्गो च अनुपसग्गो च गमन-विस्सुत-किलिन्‍न-उपचितानुयोग-सोतविञ्‍ञेय्य-सोतद्वारानुसारविञ्‍ञातादिअनेकत्थप्पभेदो। तथा हिस्स ‘‘सेनाय पसुतो’’तिआदीसु गच्छन्तोति अत्थो। ‘‘सुतधम्मस्स पस्सतो’’तिआदीसु (उदा॰ ११) विस्सुतधम्मस्साति अत्थो, ‘‘अवस्सुता अवस्सुतस्साति’’आदीसु (पाचि॰ ६५७) किलिन्‍ना किलिन्‍नस्साति अत्थो। ‘‘तुम्हेहि पुञ्‍ञं पसुतं अनप्पक’’न्तिआदीसु (खु॰ पा॰ ७.१२) उपचितन्ति अत्थो। ‘‘ये झानपसुता धीरा’’तिआदीसु (ध॰ प॰ १८१) झानानुयुत्ताति अत्थो। ‘‘दिट्ठं सुतं मुत’’न्तिआदीसु (म॰ नि॰ १.२४१) सोतविञ्‍ञेय्यन्ति अत्थो। ‘‘सुतधरो सुतसन्‍निचयो’’तिआदीसु (म॰ नि॰ १.३३९) सोतद्वारानुसारविञ्‍ञातधरोति अत्थो। इध पनस्स सोतद्वारानुसारेन ‘‘उपधारित’’न्ति वा ‘‘उपधारण’’न्ति वाति अत्थो। मे-सद्दस्स हि मयाति अत्थे सति ‘‘एवं मया सुतं सोतद्वारानुसारेन उपधारित’’न्ति युज्‍जति। ममाति अत्थे सति ‘‘एवं मम सुतं सोतद्वारानुसारेन उपधारण’’न्ति युज्‍जति।

    Sutanti ayaṃ suta-saddo saupasaggo ca anupasaggo ca gamana-vissuta-kilinna-upacitānuyoga-sotaviññeyya-sotadvārānusāraviññātādianekatthappabhedo. Tathā hissa ‘‘senāya pasuto’’tiādīsu gacchantoti attho. ‘‘Sutadhammassa passato’’tiādīsu (udā. 11) vissutadhammassāti attho, ‘‘avassutā avassutassāti’’ādīsu (pāci. 657) kilinnā kilinnassāti attho. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu (khu. pā. 7.12) upacitanti attho. ‘‘Ye jhānapasutā dhīrā’’tiādīsu (dha. pa. 181) jhānānuyuttāti attho. ‘‘Diṭṭhaṃ sutaṃ muta’’ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. ‘‘Sutadharo sutasannicayo’’tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena ‘‘upadhārita’’nti vā ‘‘upadhāraṇa’’nti vāti attho. Me-saddassa hi mayāti atthe sati ‘‘evaṃ mayā sutaṃ sotadvārānusārena upadhārita’’nti yujjati. Mamāti atthe sati ‘‘evaṃ mama sutaṃ sotadvārānusārena upadhāraṇa’’nti yujjati.

    एवमेतेसु तीसु पदेसु एवन्ति सोतविञ्‍ञाणादिविञ्‍ञाणकिच्‍चनिदस्सनं। मेति वुत्तविञ्‍ञाणसमङ्गिपुग्गलनिदस्सनं। सुतन्ति अस्सवनभावप्पटिक्खेपतो अनूनानधिकाविपरीतग्गहणनिदस्सनं। तथा एवन्ति तस्सा सोतद्वारानुसारेन पवत्ताय विञ्‍ञाणवीथिया नानप्पकारेन आरम्मणे पवत्तिभावप्पकासनं। मेति अत्तप्पकासनं। सुतन्ति धम्मप्पकासनं। अयञ्हेत्थ सङ्खेपो ‘‘नानप्पकारेन आरम्मणे पवत्ताय विञ्‍ञाणवीथिया मया न अञ्‍ञं कतं, इदं पन कतं, अयं धम्मो सुतो’’ति।

    Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvappaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo ‘‘nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto’’ti.

    तथा एवन्ति निद्दिसितब्बप्पकासनं। मेति पुग्गलप्पकासनं। सुतन्ति पुग्गलकिच्‍चप्पकासनं। इदं वुत्तं होति – यं सुत्तं निद्दिसिस्सामि, तं मया एवं सुतन्ति।

    Tathā evanti niddisitabbappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti – yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutanti.

    तथा एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्‍जनग्गहणं होति, तस्स नानाकारनिद्देसो। एवन्ति हि अयं आकारपञ्‍ञत्ति, मेति कत्तुनिद्देसो, सुतन्ति विसयनिद्देसो। एत्तावता नानाकारप्पवत्तेन चित्तसन्तानेन तंसमङ्गिनो कत्तुविसये गहणसन्‍निट्ठानं कतं होति।

    Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayaṃ ākārapaññatti, meti kattuniddeso, sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino kattuvisaye gahaṇasanniṭṭhānaṃ kataṃ hoti.

    अथ वा एवन्ति पुग्गलकिच्‍चनिद्देसो। सुतन्ति विञ्‍ञाणकिच्‍चनिद्देसो। मेति उभयकिच्‍चयुत्तपुग्गलनिद्देसो। अयं पनेत्थ सङ्खेपो – मया सवनकिच्‍चविञ्‍ञाणसमङ्गिना पुग्गलेन विञ्‍ञाणवसेन लद्धसवनकिच्‍चवोहारेन सुतन्ति।

    Atha vā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo – mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutanti.

    तत्थ एवन्ति च मेति च सच्‍चिकट्ठपरमत्थवसेन अविज्‍जमानपञ्‍ञत्ति। किञ्हेत्थ तं परमत्थतो अत्थि, यं एवन्ति वा मेति वा निद्देसं लभेथ? सुतन्ति विज्‍जमानपञ्‍ञत्ति। यञ्हि तमेत्थ सोतेन उपलद्धं, तं परमत्थतो विज्‍जमानन्ति।

    Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha? Sutanti vijjamānapaññatti. Yañhi tamettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.

    तथा एवन्ति च मेति च तं तं उपादाय वत्तब्बतो उपादापञ्‍ञत्ति। सुतन्ति दिट्ठादीनि उपनिधाय वत्तब्बतो उपनिधापञ्‍ञत्ति। एत्थ च एवन्ति वचनेन असम्मोहं दीपेति। न हि सम्मूळ्हो नानप्पकारपटिवेधसमत्थो होति। सुतन्ति वचनेन सुतस्स असम्मोसं दीपेति। यस्स हि सुतं सम्मुट्ठं होति , न सो कालन्तरेन मया सुतन्ति पटिजानाति। इच्‍चस्स असम्मोहेन पञ्‍ञासिद्धि, असम्मोसेन पन सतिसिद्धि। तत्थ पञ्‍ञा पुब्बङ्गमाय सतिया ब्यञ्‍जनावधारणसमत्थता, सतिपुब्बङ्गमाय पञ्‍ञाय अत्थपटिवेधसमत्थता, तदुभयसमत्थतायोगेन अत्थब्यञ्‍जनसम्पन्‍नस्स धम्मकोसस्स अनुपालनसमत्थतो धम्मभण्डागारिकत्तसिद्धि।

    Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti , na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññā pubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā, tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.

    अपरो नयो – एवन्ति वचनेन योनिसो मनसिकारं दीपेति, अयोनिसो मनसिकरोतो हि नानप्पकारपटिवेधाभावतो। सुतन्ति वचनेन अविक्खेपं दीपेति, विक्खित्तचित्तस्स सवनाभावतो। तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्‍चमानोपि ‘‘न मया सुतं, पुन भणथा’’ति भणति। योनिसो मनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बे च कतपुञ्‍ञतं साधेति, सम्मा अपणिहितत्तस्स पुब्बे अकतपुञ्‍ञस्स वा तदभावतो। अविक्खेपेन पन सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्‍च साधेति। न हि विक्खित्तचित्तो सोतुं सक्‍कोति, न च सप्पुरिसे अनुपस्सयमानस्स सवनं अत्थीति।

    Aparo nayo – evanti vacanena yoniso manasikāraṃ dīpeti, ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti, vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi ‘‘na mayā sutaṃ, puna bhaṇathā’’ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti, sammā apaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena pana saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthīti.

    अपरो नयो – यस्मा एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्‍जनग्गहणं होति, तस्स नानाकारनिद्देसोति वुत्तं। सो च एवं भद्दको आकारो न सम्मा अप्पणिहितत्तनो पुब्बे अकतपुञ्‍ञस्स वा होति, तस्मा एवन्ति इमिना भद्दकेन आकारेन पच्छिमचक्‍कद्वयसम्पत्तिं अत्तनो दीपेति, सुतन्ति सवनयोगेन पुरिमचक्‍कद्वयसम्पत्तिं। न हि अप्पतिरूपदेसे वसतो सप्पुरिसूपनिस्सयविरहितस्स वा सवनं अत्थि। इच्‍चस्स पच्छिमचक्‍कद्वयसिद्धिया आसयसुद्धि सिद्धा होति। पुरिमचक्‍कद्वयसिद्धिया पयोगसुद्धि। ताय च आसयसुद्धिया अधिगमब्यत्तिसिद्धि, पयोगसुद्धिया आगमब्यत्तिसिद्धि। इति पयोगासयसुद्धस्स आगमाधिगमसम्पन्‍नस्स वचनं अरुणुग्गं विय सूरियस्स उदयतो योनिसोमनसिकारो विय च कुसलकम्मस्स अरहति भगवतो वचनस्स पुब्बङ्गमं भवितुन्ति ठाने निदानं ठपेन्तो एवं मे सुतन्तिआदिमाह।

    Aparo nayo – yasmā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddesoti vuttaṃ. So ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattiṃ attano dīpeti, sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti. Purimacakkadvayasiddhiyā payogasuddhi. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato yonisomanasikāro viya ca kusalakammassa arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.

    अपरो नयो – एवन्ति इमिना नानप्पकारपटिवेधदीपकेन वचनेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पत्तिसब्भावं दीपेति। सुतन्ति इमिना सोतब्बभेदपटिवेधदीपकेन धम्मनिरुत्तिपटिसम्भिदासम्पत्तिसब्भावं । एवन्ति च इदं योनिसोमनसिकारदीपकं वचनं भासमानो – ‘‘एते मया धम्मा मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा’’ति दीपेति। सुतन्ति इदं सवनयोगदीपकं वचनं भासमानो – ‘‘बहू मया धम्मा सुता धाता वचसा परिचिता’’ति दीपेति। तदुभयेनपि अत्थब्यञ्‍जनपारिपूरिं दीपेन्तो सवने आदरं जनेति। अत्थब्यञ्‍जनपरिपुण्णञ्हि धम्मं आदरेन अस्सुणन्तो महता हिता परिबाहिरो होतीति आदरं जनेत्वा सक्‍कच्‍चं धम्मो सोतब्बोति।

    Aparo nayo – evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā sotabbabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ . Evanti ca idaṃ yonisomanasikāradīpakaṃ vacanaṃ bhāsamāno – ‘‘ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā’’ti dīpeti. Sutanti idaṃ savanayogadīpakaṃ vacanaṃ bhāsamāno – ‘‘bahū mayā dhammā sutā dhātā vacasā paricitā’’ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabboti.

    ‘‘एवं मे सुत’’न्ति इमिना पन सकलेन वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मं अत्तनो अदहन्तो असप्पुरिसभूमिं अतिक्‍कमति, सावकत्तं पटिजानन्तो सप्पुरिसभूमिं ओक्‍कमति। तथा असद्धम्मा चित्तं वुट्ठापेति, सद्धम्मे चित्तं पतिट्ठापेति। ‘‘केवलं सुतमेवेतं मया तस्सेव पन भगवतो वचन’’न्ति दीपेन्तो अत्तानं परिमोचेति, सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति।

    ‘‘Evaṃ me suta’’nti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. ‘‘Kevalaṃ sutamevetaṃ mayā tasseva pana bhagavato vacana’’nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

    अपिच ‘‘एवं मे सुत’’न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमवचनं विवरन्तो ‘‘सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्‍जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्‍कवत्तिनो सम्मासम्बुद्धस्स वचनं, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्‍जने वा कङ्खा वा विमति वा कत्तब्बा’’ति सब्बदेवमनुस्सानं इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेतीति। तेनेतं वुच्‍चति –

    Apica ‘‘evaṃ me suta’’nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto ‘‘sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā’’ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati –

    ‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने।

    ‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

    एवं मे सुतमिच्‍चेवं, वदं गोतमसावको’’ति॥

    Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.

    एकन्ति गणनपरिच्छेदनिद्देसो। समयन्ति परिच्छिन्‍ननिद्देसो। एकं समयन्ति अनियमितपरिदीपनं। तत्थ समयसद्दो –

    Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

    समवाये खणे काले, समूहे हेतुदिट्ठिसु।

    Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

    पटिलाभे पहाने च, पटिवेधे च दिस्सति॥

    Paṭilābhe pahāne ca, paṭivedhe ca dissati.

    तथा हिस्स ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्‍च समयञ्‍च उपादाया’’ति एवमादीसु (दी॰ नि॰ १.४४७) समवायो अत्थो। ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ॰ नि॰ ८.२९) खणो। ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु (पाचि॰ ३५८) कालो। ‘‘महासमयो पवनस्मि’’न्तिआदीसु समूहो। ‘‘समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि, भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति, ‘भद्दालि, नाम भिक्खु सत्थुसासने सिक्खाय न परिपूरकारी’ति, अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसी’’तिआदीसु (म॰ नि॰ २.१३५) हेतु । ‘‘तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्‍लिकाय आरामे पटिवसती’’तिआदीसु (म॰ नि॰ २.२६०) दिट्ठि।

    Tathā hissa ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti evamādīsu (dī. ni. 1.447) samavāyo attho. ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) khaṇo. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu (pāci. 358) kālo. ‘‘Mahāsamayo pavanasmi’’ntiādīsu samūho. ‘‘Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati, ‘bhaddāli, nāma bhikkhu satthusāsane sikkhāya na paripūrakārī’ti, ayampi kho te, bhaddāli, samayo appaṭividdho ahosī’’tiādīsu (ma. ni. 2.135) hetu . ‘‘Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’tiādīsu (ma. ni. 2.260) diṭṭhi.

    ‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको।

    ‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

    अत्थाभिसमया धीरो, पण्डितोति पवुच्‍चती’’ति॥ –

    Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. –

    आदीसु (सं॰ नि॰ १.१२९) पटिलाभो। ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु (म॰ नि॰ १.२४) पहानं। ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’तिआदीसु (पटि॰ म॰ ३.१) पटिवेधो। इध पनस्स कालो अत्थो। तेन संवच्छर-उतु-मासड्ढमास-रत्ति-दिव-पुब्बण्ह-मज्झन्हिक-सायन्ह- पठममज्झिमपच्छिमयाम-मुहुत्तादीसु कालप्पभेदभूतेसु समयेसु एकं समयन्ति दीपेति।

    Ādīsu (saṃ. ni. 1.129) paṭilābho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’tiādīsu (ma. ni. 1.24) pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho’’tiādīsu (paṭi. ma. 3.1) paṭivedho. Idha panassa kālo attho. Tena saṃvacchara-utu-māsaḍḍhamāsa-ratti-diva-pubbaṇha-majjhanhika-sāyanha- paṭhamamajjhimapacchimayāma-muhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

    तत्थ किञ्‍चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यम्हि यम्हि संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे दिवसभागे वा वुत्तं, सब्बं तं थेरस्स सुविदितं सुववत्थापितं पञ्‍ञाय। यस्मा पन ‘‘एवं मे सुतं असुकसंवच्छरे असुकउतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वा’’ति एवं वुत्ते न सक्‍का सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा ‘‘एकं समय’’न्ति आह।

    Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yamhi yamhi saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana ‘‘evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā’’ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā ‘‘ekaṃ samaya’’nti āha.

    ये वा इमे गब्भोक्‍कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्‍करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोति एवमादयो भगवतो देवमनुस्सेसु अतिविय सुप्पकासा अनेककालप्पभेदा एव समया, तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति। यो चायं ञाणकरुणाकिच्‍चसमयेसु अरुणाकिच्‍चसमयो, अत्तहितपरहितपटिपत्तिसमयेसु परहितपटिपत्तिसमयो, सन्‍निपतितानं करणीयद्वयसमयेसु धम्मिकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसुपि समयेसु अञ्‍ञतरं सन्धाय ‘‘एकं समय’’न्ति आह।

    Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu aruṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya ‘‘ekaṃ samaya’’nti āha.

    कस्मा पनेत्थ यथा अभिधम्मे ‘‘यस्मिं समये कामावचर’’न्ति च इतो अञ्‍ञेसु सुत्तपदेसु ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्‍चेव कामेही’’ति च भुम्मवचनेन निद्देसो कतो, विनये च ‘‘तेन समयेन बुद्धो भगवा’’ति करणवचनेन, तथा अकत्वा ‘‘एकं समय’’न्ति उपयोगवचननिद्देसो कतोति। तत्थ तथा इध च अञ्‍ञथा अत्थसम्भवतो। तत्थ हि अभिधम्मे इतो अञ्‍ञेसु सुत्तपदेसु च अधिकरणत्थो भावेनभावलक्खणत्थो च सम्भवति। अधिकरणञ्हि कालत्थो च समूहत्थो च समयो, तत्थ वुत्तानं फस्सादिधम्मानं खणसमवायहेतुसङ्खातस्स च समयस्स भावेन तेसं भावो लक्खीयति, तस्मा तदत्थजोतनत्थं तत्थ भुम्मवचननिद्देसो कतो।

    Kasmā panettha yathā abhidhamme ‘‘yasmiṃ samaye kāmāvacara’’nti ca ito aññesu suttapadesu ‘‘yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī’’ti ca bhummavacanena niddeso kato, vinaye ca ‘‘tena samayena buddho bhagavā’’ti karaṇavacanena, tathā akatvā ‘‘ekaṃ samaya’’nti upayogavacananiddeso katoti. Tattha tathā idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho ca samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati, tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato.

    विनये च हेतुअत्थो करणत्थो च सम्भवति। यो हि सो सिक्खापदपञ्‍ञत्तिसमयो सारिपुत्तादीहिपि दुब्बिञ्‍ञेय्यो, तेन समयेन हेतुभूतेन करणभूतेन च सिक्खापदानि पञ्‍ञापयन्तो सिक्खापदपञ्‍ञत्तिहेतुञ्‍च अपेक्खमानो भगवा तत्थ तत्थ विहासि, तस्मा तदत्थजोतनत्थं तत्थ करणवचनेन निद्देसो कतो।

    Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi, tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.

    इध पन अञ्‍ञस्मिञ्‍च एवंजातिके अच्‍चन्तसंयोगत्थो सम्भवति। यञ्हि समयं भगवा इमं अञ्‍ञं वा सुत्तन्तं देसेसि, अच्‍चन्तमेव तं समयं करुणाविहारेन विहासि, तस्मा तदत्थजोतनत्थं इध उपयोगवचननिद्देसो कतोति।

    Idha pana aññasmiñca evaṃjātike accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi, tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.

    तेनेतं वुच्‍चति –

    Tenetaṃ vuccati –

    ‘‘तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च।

    ‘‘Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

    अञ्‍ञत्र समयो वुत्तो, उपयोगेन सो इधा’’ति॥

    Aññatra samayo vutto, upayogena so idhā’’ti.

    पोराणा पन वण्णयन्ति – ‘‘तस्मिं समये’’ति वा – ‘‘तेन समयेना’’ति वा – ‘‘एकं समय’’न्ति वा अभिलापमत्तभेदो एस, सब्बत्थ भुम्ममेव अत्थोति। तस्मा ‘‘एकं समय’’न्ति वुत्तेपि ‘‘एकस्मिं समये’’ति अत्थो वेदितब्बो।

    Porāṇā pana vaṇṇayanti – ‘‘tasmiṃ samaye’’ti vā – ‘‘tena samayenā’’ti vā – ‘‘ekaṃ samaya’’nti vā abhilāpamattabhedo esa, sabbattha bhummameva atthoti. Tasmā ‘‘ekaṃ samaya’’nti vuttepi ‘‘ekasmiṃ samaye’’ti attho veditabbo.

    भगवाति गरु। गरुञ्हि लोके ‘‘भगवा’’ति वदन्ति। अयञ्‍च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा ‘‘भगवा’’ति वेदितब्बो। पोराणेहिपि वुत्तं –

    Bhagavāti garu. Garuñhi loke ‘‘bhagavā’’ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā ‘‘bhagavā’’ti veditabbo. Porāṇehipi vuttaṃ –

    ‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं।

    ‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

    गरुगारवयुत्तो सो, भगवा तेन वुच्‍चती’’ति॥

    Garugāravayutto so, bhagavā tena vuccatī’’ti.

    अपिच –

    Apica –

    ‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा।

    ‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

    भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति॥ –

    Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –

    इमिस्सा गाथाय वसेनस्स पदस्स वित्थारतो अत्थो वेदितब्बो। सो च विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे वुत्तोयेव।

    Imissā gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge buddhānussatiniddese vuttoyeva.

    एत्तावता चेत्थ एवं मे सुतन्ति वचनेन यथासुतं धम्मं दस्सेन्तो भगवतो धम्मसरीरं पच्‍चक्खं करोति। तेन – ‘‘नयिदं अतिक्‍कन्तसत्थुकं पावचनं, अयं वो सत्था’’ति सत्थु अदस्सनेन उक्‍कण्ठितं जनं समस्सासेति।

    Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammasarīraṃ paccakkhaṃ karoti. Tena – ‘‘nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā’’ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti.

    एकं समयं भगवाति वचनेन तस्मिं समये भगवतो अविज्‍जमानभावं दस्सेन्तो रूपकायपरिनिब्बानं साधेति। तेन ‘‘एवंविधस्स नाम अरियधम्मस्स देसको दसबलधरो वजिरसङ्घातसमानकायो, सोपि भगवा परिनिब्बुतो, केन अञ्‍ञेन जीविते आसा जनेतब्बा’’ति जीवितमदमत्तं जनं संवेजेति, सद्धम्मे चस्स उस्साहं जनेति।

    Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena ‘‘evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghātasamānakāyo, sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā’’ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti.

    एवन्ति च भणन्तो देसनासम्पत्तिं निद्दिसति। मे सुतन्ति सावकसम्पत्तिं। एकं समयन्ति कालसम्पत्तिं। भगवाति देसकसम्पत्तिं।

    Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.

    उक्‍कट्ठायं विहरतीति एत्थ उक्‍काति दीपिका, तञ्‍च नगरं ‘‘मङ्गलदिवसो सुखणो सुनक्खत्तं मा अतिक्‍कमी’’ति रत्तिम्पि उक्‍कासु ठितासु मापितत्ता उक्‍कट्ठाति वुच्‍चति। दण्डदीपिकासु जालेत्वा धारीयमानासु मापितत्ताति वुत्तं होति, तस्सं उक्‍कट्ठायं। समीपत्थे चेतं भुम्मवचनं। विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु अञ्‍ञतरविहारसमङ्गिपरिदीपनमेतं। इध पन ठानगमननिसिन्‍नसयनप्पभेदेसु रियापथेसु अञ्‍ञतरइरियापथसमायोगपरिदीपनं। तेन ठितोपि गच्छन्तोपि निसिन्‍नोपि सयानोपि भगवा विहरतिच्‍चेव वेदितब्बो। सो हि भगवा एकं इरियापथबाधनं अञ्‍ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा विहरतीति वुच्‍चति।

    Ukkaṭṭhāyaṃ viharatīti ettha ukkāti dīpikā, tañca nagaraṃ ‘‘maṅgaladivaso sukhaṇo sunakkhattaṃ mā atikkamī’’ti rattimpi ukkāsu ṭhitāsu māpitattā ukkaṭṭhāti vuccati. Daṇḍadīpikāsu jāletvā dhārīyamānāsu māpitattāti vuttaṃ hoti, tassaṃ ukkaṭṭhāyaṃ. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. Idha pana ṭhānagamananisinnasayanappabhedesu riyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ. Tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi bhagavā ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā viharatīti vuccati.

    सुभगवनेति एत्थ सुभगत्ता सुभगं, सुन्दरसिरिकत्ता सुन्दरकामत्ता चाति वुत्तं होति। तस्स हि वनस्स सिरिसम्पत्तिया मनुस्सा अन्‍नपानादीनि आदाय दिवसं तत्थेव छणसमज्‍जउस्सवे करोन्ता भोगसुखं अनुभोन्ति, सुन्दरसुन्दरे चेत्थ कामे पत्थेन्ति ‘‘पुत्तं लभाम, धीतरं लभामा’’ति, तेसं तं तथेव होति, एवं तं सुन्दरसिरिकत्ता सुन्दरकामत्ता च सुभगं। अपिच बहुजनकन्ततायपि सुभगं। वनयतीति वनं, अत्तसम्पदाय सत्तानं भत्तिं कारेति, अत्तनि सिनेहं उप्पादेतीति अत्थो। वनुते इति वा वनं, नानाविधकुसुम-गन्धसम्मोदमत्तकोकिलादिविहङ्गमाभिरुतेहि मन्दमालुतचलितरुक्खसाखाविटपपल्‍लवपलासेहि च ‘‘एथ मं परिभुञ्‍जथा’’ति सब्बपाणिनो याचति वियाति अत्थो। सुभगञ्‍च तं वनञ्‍चाति सुभगवनं। तस्मिं सुभगवने। वनञ्‍च नाम रोपिमं, सयंजातन्ति दुविधं। तत्थ वेळुवनजेतवनादीनि रोपिमानि। अन्धवनमहावनअञ्‍जनवनादीनि सयं जातानि। इदम्पि सयंजातन्ति वेदितब्बं।

    Subhagavaneti ettha subhagattā subhagaṃ, sundarasirikattā sundarakāmattā cāti vuttaṃ hoti. Tassa hi vanassa sirisampattiyā manussā annapānādīni ādāya divasaṃ tattheva chaṇasamajjaussave karontā bhogasukhaṃ anubhonti, sundarasundare cettha kāme patthenti ‘‘puttaṃ labhāma, dhītaraṃ labhāmā’’ti, tesaṃ taṃ tatheva hoti, evaṃ taṃ sundarasirikattā sundarakāmattā ca subhagaṃ. Apica bahujanakantatāyapi subhagaṃ. Vanayatīti vanaṃ, attasampadāya sattānaṃ bhattiṃ kāreti, attani sinehaṃ uppādetīti attho. Vanute iti vā vanaṃ, nānāvidhakusuma-gandhasammodamattakokilādivihaṅgamābhirutehi mandamālutacalitarukkhasākhāviṭapapallavapalāsehi ca ‘‘etha maṃ paribhuñjathā’’ti sabbapāṇino yācati viyāti attho. Subhagañca taṃ vanañcāti subhagavanaṃ. Tasmiṃ subhagavane. Vanañca nāma ropimaṃ, sayaṃjātanti duvidhaṃ. Tattha veḷuvanajetavanādīni ropimāni. Andhavanamahāvanaañjanavanādīni sayaṃ jātāni. Idampi sayaṃjātanti veditabbaṃ.

    सालराजमूलेति एत्थ सालरुक्खोपि सालोति वुच्‍चति। यथाह ‘‘सेय्यथापि, भिक्खवे, गामस्स वा निगमस्स वा अविदूरे महन्तं सालवनं, तञ्‍चस्स एळण्डेहि सञ्छन्‍न’’न्ति (म॰ नि॰ १.२२५) ‘‘अन्तरेन यमकसालान’’न्ति च (दी॰ नि॰ २.१९५) वनप्पतिजेट्ठकरुक्खोपि। यथाह –

    Sālarājamūleti ettha sālarukkhopi sāloti vuccati. Yathāha ‘‘seyyathāpi, bhikkhave, gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ, tañcassa eḷaṇḍehi sañchanna’’nti (ma. ni. 1.225) ‘‘antarena yamakasālāna’’nti ca (dī. ni. 2.195) vanappatijeṭṭhakarukkhopi. Yathāha –

    ‘‘तवेव देव विजिते, तवेवुय्यानभूमिया।

    ‘‘Taveva deva vijite, tavevuyyānabhūmiyā;

    उजुवंसा महासाला, नीलोभासा मनोरमा’’ति॥ (जा॰ २.१९.४)।

    Ujuvaṃsā mahāsālā, nīlobhāsā manoramā’’ti. (jā. 2.19.4);

    यो कोचि रुक्खोपि। यथाह ‘‘अथ खो तं, भिक्खवे, मालुवबीजं अञ्‍ञतरस्मिं सालमूले निपतेय्या’’ति (म॰ नि॰ १.४६९)। इध पन वनप्पतिजेट्ठकरुक्खो अधिप्पेतो। राजसद्दो पनस्स तमेव जेट्ठकभावं साधेति। यथाह ‘‘सुप्पतिट्ठितस्स खो ब्राह्मण धम्मिक निग्रोधराजस्सा’’ति (अ॰ नि॰ ६.५४)। तत्थ द्वेधा समासो, सालानं राजातिपि सालराजा, सालो च सो जेट्ठकट्ठेन राजा च इतिपि सालराजा। मूलन्ति समीपं। अयञ्हि मूलसद्दो, ‘‘मूलानि उद्धरेय्य, अन्तमसो उसिरनाळिमत्तानिपी’’तिआदीसु (अ॰ नि॰ ४.१९५) मूलमूले दिस्सति। ‘‘लोभो अकुसलमूल’’न्तिआदीसु (दी॰ नि॰ ३.३०५) असाधारणहेतुम्हि। ‘‘याव मज्झन्हिके काले छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूल’’न्तिआदीसु समीपे। इध पन समीपे अधिप्पेतो, तस्मा सालराजस्स समीपेति एवमेत्थ अत्थो दट्ठब्बो।

    Yo koci rukkhopi. Yathāha ‘‘atha kho taṃ, bhikkhave, māluvabījaṃ aññatarasmiṃ sālamūle nipateyyā’’ti (ma. ni. 1.469). Idha pana vanappatijeṭṭhakarukkho adhippeto. Rājasaddo panassa tameva jeṭṭhakabhāvaṃ sādheti. Yathāha ‘‘suppatiṭṭhitassa kho brāhmaṇa dhammika nigrodharājassā’’ti (a. ni. 6.54). Tattha dvedhā samāso, sālānaṃ rājātipi sālarājā, sālo ca so jeṭṭhakaṭṭhena rājā ca itipi sālarājā. Mūlanti samīpaṃ. Ayañhi mūlasaddo, ‘‘mūlāni uddhareyya, antamaso usiranāḷimattānipī’’tiādīsu (a. ni. 4.195) mūlamūle dissati. ‘‘Lobho akusalamūla’’ntiādīsu (dī. ni. 3.305) asādhāraṇahetumhi. ‘‘Yāva majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’ntiādīsu samīpe. Idha pana samīpe adhippeto, tasmā sālarājassa samīpeti evamettha attho daṭṭhabbo.

    तत्थ सिया – यदि ताव भगवा उक्‍कट्ठायं विहरति, ‘‘सुभगवने सालराजमूले’’ति न वत्तब्बं, अथ तत्थ विहरति, ‘‘उक्‍कट्ठाय’’न्ति न वत्तब्बं, न हि सक्‍का उभयत्थ एकं समयं विहरितुन्ति। न खो पनेतं एवं दट्ठब्बं।

    Tattha siyā – yadi tāva bhagavā ukkaṭṭhāyaṃ viharati, ‘‘subhagavane sālarājamūle’’ti na vattabbaṃ, atha tattha viharati, ‘‘ukkaṭṭhāya’’nti na vattabbaṃ, na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ.

    ननु अवोचुम्ह ‘‘समीपत्थे चेतं भुम्मवचन’’न्ति। तस्मा यथा गङ्गायमुनादीनं समीपे गोयूथानि चरन्तानि ‘‘गङ्गाय चरन्ति, यमुनाय चरन्ती’’ति वुच्‍चन्ति, एवमिधापि यदिदं उक्‍कट्ठाय समीपे सुभगवनं सालराजमूलं, तत्थ विहरन्तो वुच्‍चति ‘‘उक्‍कट्ठायं विहरति सुभगवने सालराजमूले’’ति। गोचरगामनिदस्सनत्थञ्हिस्स उक्‍कट्ठावचनं, पब्बजितानुरूपनिवासट्ठाननिदस्सनत्थं सेसवचनं।

    Nanu avocumha ‘‘samīpatthe cetaṃ bhummavacana’’nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni ‘‘gaṅgāya caranti, yamunāya carantī’’ti vuccanti, evamidhāpi yadidaṃ ukkaṭṭhāya samīpe subhagavanaṃ sālarājamūlaṃ, tattha viharanto vuccati ‘‘ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle’’ti. Gocaragāmanidassanatthañhissa ukkaṭṭhāvacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.

    तत्थ उक्‍कट्ठाकित्तनेन आयस्मा आनन्दो भगवतो गहट्ठानुग्गहकरणं दस्सेति, सुभगवनादिकित्तनेन पब्बजितानुग्गहकरणं। तथा पुरिमेन पच्‍चयग्गहणतो अत्तकिलमथानुयोगविवज्‍जनं, पच्छिमेन वत्थुकामप्पहानतो कामसुखल्‍लिकानुयोगविवज्‍जनुपायदस्सनं। पुरिमेन च धम्मदेसनाभियोगं, पच्छिमेन विवेकाधिमुत्तिं। पुरिमेन करुणाय उपगमनं, पच्छिमेन पञ्‍ञाय अपगमनं। पुरिमेन सत्तानं हितसुखनिप्फादनाधिमुत्ततं, पच्छिमेन परहितसुखकरणे निरुपलेपनं। पुरिमेन धम्मिकसुखापरिच्‍चागनिमित्तं फासुविहारं, पच्छिमेन उत्तरिमनुस्सधम्मानुयोगनिमित्तं । पुरिमेन मनुस्सानं उपकारबहुलतं, पच्छिमेन देवानं। पुरिमेन लोके जातस्स लोके संवड्ढभावं, पच्छिमेन लोकेन अनुपलित्ततं। पुरिमेन ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्‍जमानो उप्पज्‍जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं। कतमो एकपुग्गलो, तथागतो अरहं सम्मासम्बुद्धो’’ति (अ॰ नि॰ १.१७०) वचनतो यदत्थं भगवा उप्पन्‍नो, तदत्थपरिनिप्फादनं, पच्छिमेन यत्थ उप्पन्‍नो, तदनुरूपविहारं। भगवा हि पठमं लुम्बिनिवने, दुतियं बोधिमण्डेति लोकियलोकुत्तराय उप्पत्तिया वनेयेव उप्पन्‍नो, तेनस्स वनेयेव विहारं दस्सेतीति एवमादिना नयेनेत्थ अत्थयोजना वेदितब्बा।

    Tattha ukkaṭṭhākittanena āyasmā ānando bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti, subhagavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyogavivajjanupāyadassanaṃ. Purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ. Purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ hitasukhanipphādanādhimuttataṃ, pacchimena parahitasukhakaraṇe nirupalepanaṃ. Purimena dhammikasukhāpariccāganimittaṃ phāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ . Purimena manussānaṃ upakārabahulataṃ, pacchimena devānaṃ. Purimena loke jātassa loke saṃvaḍḍhabhāvaṃ, pacchimena lokena anupalittataṃ. Purimena ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.170) vacanato yadatthaṃ bhagavā uppanno, tadatthaparinipphādanaṃ, pacchimena yattha uppanno, tadanurūpavihāraṃ. Bhagavā hi paṭhamaṃ lumbinivane, dutiyaṃ bodhimaṇḍeti lokiyalokuttarāya uppattiyā vaneyeva uppanno, tenassa vaneyeva vihāraṃ dassetīti evamādinā nayenettha atthayojanā veditabbā.

    तत्राति देसकालपरिदीपनं। तञ्हि यं समयं विहरति, तत्र समये। यस्मिञ्‍च सालराजमूले विहरति, तत्र सालराजमूलेति दीपेति। भासितब्बयुत्ते वा देसकाले दीपेति। न हि भगवा अयुत्ते देसे काले वा धम्मं भासति। ‘‘अकालो खो ताव बाहिया’’ति (उदा॰ १०) आदिचेत्थ साधकं। खोति पदपूरणमत्ते अवधारणे आदिकालत्थे वा निपातो। भगवाति लोकगरुदीपनं। भिक्खूति कथासवनयुत्तपुग्गलवचनं। अपिचेत्थ, ‘‘भिक्खकोति भिक्खु, भिक्खाचरियं अज्झुपगतोति भिक्खू’’तिआदिना (पारा॰ ४५) नयेन वचनत्थो वेदितब्बो। आमन्तेसीति आलपि अभासि सम्बोधेसीति अयमेत्थ अत्थो। अञ्‍ञत्र पन ञापनेपि होति। यथाह ‘‘आमन्तयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे’’ति। पक्‍कोसनेपि। यथाह ‘‘एहि त्वं भिक्खु मम वचनेन सारिपुत्तं आमन्तेही’’ति (अ॰ नि॰ ९.११)।

    Tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye. Yasmiñca sālarājamūle viharati, tatra sālarājamūleti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle vā dhammaṃ bhāsati. ‘‘Akālo kho tāva bāhiyā’’ti (udā. 10) ādicettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha, ‘‘bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhū’’tiādinā (pārā. 45) nayena vacanattho veditabbo. Āmantesīti ālapi abhāsi sambodhesīti ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha ‘‘āmantayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave’’ti. Pakkosanepi. Yathāha ‘‘ehi tvaṃ bhikkhu mama vacanena sāriputtaṃ āmantehī’’ti (a. ni. 9.11).

    भिक्खवोति आमन्तनाकारदीपनं। तञ्‍च भिक्खनसीलतादिगुणयोगसिद्धत्ता वुत्तं। भिक्खनसीलतागुणयुत्तोपि हि भिक्खु भिक्खनधम्मतागुणयुत्तोपि। भिक्खने साधुकारितागुणयुत्तोपीति सद्दविदू मञ्‍ञन्ति। तेन च नेसं भिक्खनसीलतादिगुणयोगसिद्धेन वचनेन हीनाधिकजनसेवितं वुत्तिं पकासेन्तो उद्धतदीनभावनिग्गहं करोति। भिक्खवोति इमिना च करुणाविप्फारसोम्महदयनयननिपातपुब्बङ्गमेन वचनेन ते अत्तनो मुखाभिमुखे करोति। तेनेव च कथेतुकम्यतादीपकेन वचनेन नेसं सोतुकम्यतं जनेति। तेनेव च सम्बोधनट्ठेन साधुकं सवनमनसिकारेपि ने नियोजेति। साधुकसवनमनसिकारायत्ता हि सासनसम्पत्ति।

    Bhikkhavoti āmantanākāradīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu bhikkhanadhammatāguṇayuttopi. Bhikkhane sādhukāritāguṇayuttopīti saddavidū maññanti. Tena ca nesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. Bhikkhavoti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karoti. Teneva ca kathetukamyatādīpakena vacanena nesaṃ sotukamyataṃ janeti. Teneva ca sambodhanaṭṭhena sādhukaṃ savanamanasikārepi ne niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti.

    अपरेसुपि देवमनुस्सेसु विज्‍जमानेसु कस्मा भिक्खूयेव आमन्तेसीति चे। जेट्ठसेट्ठासन्‍नसदासन्‍निहितभावतो। सब्बपरिससाधारणा हि भगवतो धम्मदेसना। परिसाय च जेट्ठा भिक्खू, पठमुप्पन्‍नत्ता। सेट्ठा, अनगारियभावं आदिं कत्वा सत्थुचरियानुविधायकत्ता सकलसासनपटिग्गाहकत्ता च। आसन्‍ना, तत्थ निसिन्‍नेसु सत्थुसन्तिकत्ता। सदासन्‍निहिता, सत्थुसन्तिकावचरत्ताति। अपिच ते धम्मदेसनाय भाजनं, यथानुसिट्ठं पटिपत्तिसब्भावतो। विसेसतो च एकच्‍चे भिक्खूयेव सन्धाय अयं देसनातिपि ते एव आमन्तेसि।

    Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce. Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā. Parisāya ca jeṭṭhā bhikkhū, paṭhamuppannattā. Seṭṭhā, anagāriyabhāvaṃ ādiṃ katvā satthucariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca. Āsannā, tattha nisinnesu satthusantikattā. Sadāsannihitā, satthusantikāvacarattāti. Apica te dhammadesanāya bhājanaṃ, yathānusiṭṭhaṃ paṭipattisabbhāvato. Visesato ca ekacce bhikkhūyeva sandhāya ayaṃ desanātipi te eva āmantesi.

    तत्थ सिया – किमत्थं पन भगवा धम्मं देसेन्तो पठमं भिक्खू आमन्तेसि, न धम्ममेव देसेतीति। सतिजननत्थं। भिक्खू हि अञ्‍ञं चिन्तेन्तापि विक्खित्तचित्तापि धम्मं पच्‍चवेक्खन्तापि कम्मट्ठानं मनसिकरोन्तापि निसिन्‍ना होन्ति, ते अनामन्तेत्वा धम्मे देसियमाने – ‘‘अयं देसना किन्‍निदाना किंपच्‍चया कतमाय अट्ठुप्पत्तिया देसिता’’ति सल्‍लक्खेतुं असक्‍कोन्ता दुग्गहितं वा गण्हेय्युं, न वा गण्हेय्युं। तेन नेसं सतिजननत्थं भगवा पठमं आमन्तेत्वा पच्छा धम्मं देसेति।

    Tattha siyā – kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desetīti. Satijananatthaṃ. Bhikkhū hi aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā dhamme desiyamāne – ‘‘ayaṃ desanā kinnidānā kiṃpaccayā katamāya aṭṭhuppattiyā desitā’’ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ. Tena nesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.

    भदन्तेति गारववचनमेतं, सत्थुनो पटिवचनदानं वा, अपिचेत्थ भिक्खवोति वदमानो भगवा ते भिक्खू आलपति। भदन्तेति वदमाना ते भगवन्तं पच्‍चालपन्ति। तथा भिक्खवोति भगवा आभासति। भदन्तेति ते पच्‍चाभासन्ति। भिक्खवोति पटिवचनं दापेति, भदन्तेति पटिवचनं देन्ति। ते भिक्खूति ये भगवा आमन्तेसि। भगवतो पच्‍चस्सोसुन्ति भगवतो आमन्तनं पटिअस्सोसुं, अभिमुखा हुत्वा सुणिंसु सम्पटिच्छिंसु पटिग्गहेसुन्ति अत्थो। भगवा एतदवोचाति भगवा एतं इदानि वत्तब्बं सकलं सुत्तं अवोच।

    Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā, apicettha bhikkhavoti vadamāno bhagavā te bhikkhū ālapati. Bhadanteti vadamānā te bhagavantaṃ paccālapanti. Tathā bhikkhavoti bhagavā ābhāsati. Bhadanteti te paccābhāsanti. Bhikkhavoti paṭivacanaṃ dāpeti, bhadanteti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti bhagavā etaṃ idāni vattabbaṃ sakalaṃ suttaṃ avoca.

    एत्तावता च यं आयस्मता आनन्देन कमलकुवलयुज्‍जलविमलसादुरससलिलाय पोक्खरणिया सुखावतरणत्थं निम्मलसिलातलरचनविलाससोभितरतनसोपानं विप्पकिण्णमुत्तातलसदिसवालिकाकिण्णपण्डरभूमिभागं तित्थं विय सुविभत्तभित्तिविचित्रवेदिकापरिक्खित्तस्स नक्खत्तपथं फुसितुकामताय विय, विजम्भितसमुस्सयस्स पासादवरस्स सुखारोहणत्थं दन्तमय-सण्हमुदुफलक-कञ्‍चनलताविनद्ध- मणिगणप्पभासमुदयुज्‍जलसोभं सोपानं विय, सुवण्णवलयानूपुरादिसङ्घट्टनसद्दसम्मिस्सितकथितहसितमधुरस्सरगेहजनविचरितस्स उळारइस्सरियविभवसोभितस्स महाघरस्स सुखप्पवेसनत्थं सुवण्णरजतमणिमुत्तापवाळादिजुतिविस्सरविज्‍जोतित-सुप्पतिट्ठितविसालद्वारबाहं महाद्वारं विय च अत्थब्यञ्‍जनसम्पन्‍नस्स बुद्धानं देसनाञाणगम्भीरभावसंसूचकस्स इमस्स सुत्तस्स सुखावगाहणत्थं कालदेसदेसकवत्थुपरिसापदेसपटिमण्डितं निदानं भासितं, तस्स अत्थवण्णना समत्ता।

    Ettāvatā ca yaṃ āyasmatā ānandena kamalakuvalayujjalavimalasādurasasalilāya pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanavilāsasobhitaratanasopānaṃ vippakiṇṇamuttātalasadisavālikākiṇṇapaṇḍarabhūmibhāgaṃ titthaṃ viya suvibhattabhittivicitravedikāparikkhittassa nakkhattapathaṃ phusitukāmatāya viya, vijambhitasamussayassa pāsādavarassa sukhārohaṇatthaṃ dantamaya-saṇhamuduphalaka-kañcanalatāvinaddha- maṇigaṇappabhāsamudayujjalasobhaṃ sopānaṃ viya, suvaṇṇavalayānūpurādisaṅghaṭṭanasaddasammissitakathitahasitamadhurassaragehajanavicaritassa uḷāraissariyavibhavasobhitassa mahāgharassa sukhappavesanatthaṃ suvaṇṇarajatamaṇimuttāpavāḷādijutivissaravijjotita-suppatiṭṭhitavisāladvārabāhaṃ mahādvāraṃ viya ca atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakavatthuparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattā.

    सुत्तनिक्खेपवण्णना

    Suttanikkhepavaṇṇanā

    इदानि ‘‘सब्बधम्ममूलपरियायं वो’’तिआदिना नयेन भगवता निक्खित्तस्स सुत्तस्स वण्णनाय ओकासो अनुप्पत्तो। सा पनेसा सुत्तवण्णना यस्मा सुत्तनिक्खेपं विचारेत्वा वुच्‍चमाना पाकटा होति, तस्मा सुत्तनिक्खेपं ताव विचारयिस्साम। चत्तारो हि सुत्तनिक्खेपा अत्तज्झासयो परज्झासयो पुच्छावसिको अट्ठुप्पत्तिकोति।

    Idāni ‘‘sabbadhammamūlapariyāyaṃ vo’’tiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto. Sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicārayissāma. Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti.

    तत्थ यानि सुत्तानि भगवा परेहि अनज्झिट्ठो केवलं अत्तनो अज्झासयेनेव कथेसि। सेय्यथिदं, आकङ्खेय्यसुत्तं, वत्थसुत्तं, महासतिपट्ठानसुत्तं, महासळायतनविभङ्गसुत्तं, अरियवंससुत्तं, सम्मप्पधानसुत्तन्तहारको, इद्धिपादइन्द्रियबलबोज्झङ्गमग्गङ्गसुत्तन्तहारकोति एवमादीनि। तेसं अत्तज्झासयो निक्खेपो।

    Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi. Seyyathidaṃ, ākaṅkheyyasuttaṃ, vatthasuttaṃ, mahāsatipaṭṭhānasuttaṃ, mahāsaḷāyatanavibhaṅgasuttaṃ, ariyavaṃsasuttaṃ, sammappadhānasuttantahārako, iddhipādaindriyabalabojjhaṅgamaggaṅgasuttantahārakoti evamādīni. Tesaṃ attajjhāsayo nikkhepo.

    यानि पन ‘‘परिपक्‍का खो राहुलस्स विमुत्तिपरिपाचनीया धम्मा, यंनूनाहं राहुलं उत्तरि आसवानं खये विनेय्य’’न्ति (सं॰ नि॰ ४.१२१) एवं परेसं अज्झासयं खन्तिं मनं अभिनीहारं बुज्झनभावञ्‍च अवेक्खित्वा परज्झासयवसेन कथितानि। सेय्यथिदं, चूळराहुलोवादसुत्तं, महाराहुलोवादसुत्तं, धम्मचक्‍कप्पवत्तनं, धातुविभङ्गसुत्तन्ति एवमादीनि। तेसं परज्झासयो निक्खेपो।

    Yāni pana ‘‘paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttari āsavānaṃ khaye vineyya’’nti (saṃ. ni. 4.121) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca avekkhitvā parajjhāsayavasena kathitāni. Seyyathidaṃ, cūḷarāhulovādasuttaṃ, mahārāhulovādasuttaṃ, dhammacakkappavattanaṃ, dhātuvibhaṅgasuttanti evamādīni. Tesaṃ parajjhāsayo nikkhepo.

    भगवन्तं पन उपसङ्कमित्वा चतस्सो परिसा चत्तारो वण्णा नागा सुपण्णा गन्धब्बा असुरा यक्खा महाराजानो तावतिंसादयो देवा महाब्रह्माति एवमादयो ‘‘बोज्झङ्गा बोज्झङ्गा’’ति, भन्ते, वुच्‍चन्ति। ‘‘नीवरणा नीवरणा’’ति, भन्ते, वुच्‍चन्ति। इमे नु खो, भन्ते, पञ्‍चुपादानक्खन्धा। ‘‘किं सूध वित्तं पुरिसस्स सेट्ठ’’न्तिआदिना (सु॰ नि॰ १८३) नयेन पञ्हं पुच्छन्ति। एवं पुट्ठेन भगवता यानि कथितानि बोज्झङ्गसंयुत्तादीनि। यानि वा पनञ्‍ञानिपि देवतासंयुत्त-मारसंयुत्त-ब्रह्मसंयुत्त-सक्‍कपञ्ह-चूळवेदल्‍ल-महावेदल्‍ल-सामञ्‍ञफल- आळवक-सूचिलोम-खरलोमसुत्तादीनि, तेसं पुच्छावसिको निक्खेपो।

    Bhagavantaṃ pana upasaṅkamitvā catasso parisā cattāro vaṇṇā nāgā supaṇṇā gandhabbā asurā yakkhā mahārājāno tāvatiṃsādayo devā mahābrahmāti evamādayo ‘‘bojjhaṅgā bojjhaṅgā’’ti, bhante, vuccanti. ‘‘Nīvaraṇā nīvaraṇā’’ti, bhante, vuccanti. Ime nu kho, bhante, pañcupādānakkhandhā. ‘‘Kiṃ sūdha vittaṃ purisassa seṭṭha’’ntiādinā (su. ni. 183) nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni. Yāni vā panaññānipi devatāsaṃyutta-mārasaṃyutta-brahmasaṃyutta-sakkapañha-cūḷavedalla-mahāvedalla-sāmaññaphala- āḷavaka-sūciloma-kharalomasuttādīni, tesaṃ pucchāvasiko nikkhepo.

    यानि पनेतानि उप्पन्‍नं कारणं पटिच्‍च कथितानि। सेय्यथिदं, धम्मदायादं चूळसीहनादं चन्दूपमं पुत्तमंसूपमं दारुक्खन्धूपमं अग्गिक्खन्धूपमं फेणपिण्डूपमं पारिच्छत्तकूपमन्ति एवमादीनि। तेसं अट्ठुप्पत्तिको निक्खेपो।

    Yāni panetāni uppannaṃ kāraṇaṃ paṭicca kathitāni. Seyyathidaṃ, dhammadāyādaṃ cūḷasīhanādaṃ candūpamaṃ puttamaṃsūpamaṃ dārukkhandhūpamaṃ aggikkhandhūpamaṃ pheṇapiṇḍūpamaṃ pāricchattakūpamanti evamādīni. Tesaṃ aṭṭhuppattiko nikkhepo.

    एवमिमेसु चतूसु निक्खेपेसु इमस्स सुत्तस्स अट्ठुप्पत्तिको निक्खेपो। अट्ठुप्पत्तियञ्हि इदं भगवता निक्खित्तं। कतराय अट्ठुप्पत्तिया? परियत्तिं निस्साय उप्पन्‍ने माने। पञ्‍चसता किर ब्राह्मणा तिण्णं वेदानं पारगू अपरभागे भगवतो धम्मदेसनं सुत्वा कामेसु आदीनवं नेक्खम्मे च आनिसंसं सम्पस्समाना भगवतो सन्तिके पब्बजित्वा नचिरस्सेव सब्बं बुद्धवचनं उग्गण्हित्वा परियत्तिं निस्साय मानं उप्पादेसुं ‘‘यं यं भगवा कथेति, तं तं मयं खिप्पमेव जानाम, भगवा हि तीणि लिङ्गानि चत्तारि पदानि सत्त विभत्तियो मुञ्‍चित्वा न किञ्‍चि कथेति, एवं कथिते च अम्हाकं गण्ठिपदं नाम नत्थी’’ति। ते भगवति अगारवा हुत्वा ततो पट्ठाय भगवतो उपट्ठानम्पि धम्मस्सवनम्पि अभिण्हं न गच्छन्ति। भगवा तेसं तं चित्तचारं ञत्वा ‘‘अभब्बा इमे इमं मानखिलं अनुपहच्‍च मग्गं वा फलं वा सच्छिकातु’’न्ति तेसं सुतपरियत्तिं निस्साय उप्पन्‍नं मानं अट्ठुप्पत्तिं कत्वा देसनाकुसलो भगवा मानभञ्‍जनत्थं सब्बधम्ममूलपरियायन्ति देसनं आरभि।

    Evamimesu catūsu nikkhepesu imassa suttassa aṭṭhuppattiko nikkhepo. Aṭṭhuppattiyañhi idaṃ bhagavatā nikkhittaṃ. Katarāya aṭṭhuppattiyā? Pariyattiṃ nissāya uppanne māne. Pañcasatā kira brāhmaṇā tiṇṇaṃ vedānaṃ pāragū aparabhāge bhagavato dhammadesanaṃ sutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ sampassamānā bhagavato santike pabbajitvā nacirasseva sabbaṃ buddhavacanaṃ uggaṇhitvā pariyattiṃ nissāya mānaṃ uppādesuṃ ‘‘yaṃ yaṃ bhagavā katheti, taṃ taṃ mayaṃ khippameva jānāma, bhagavā hi tīṇi liṅgāni cattāri padāni satta vibhattiyo muñcitvā na kiñci katheti, evaṃ kathite ca amhākaṃ gaṇṭhipadaṃ nāma natthī’’ti. Te bhagavati agāravā hutvā tato paṭṭhāya bhagavato upaṭṭhānampi dhammassavanampi abhiṇhaṃ na gacchanti. Bhagavā tesaṃ taṃ cittacāraṃ ñatvā ‘‘abhabbā ime imaṃ mānakhilaṃ anupahacca maggaṃ vā phalaṃ vā sacchikātu’’nti tesaṃ sutapariyattiṃ nissāya uppannaṃ mānaṃ aṭṭhuppattiṃ katvā desanākusalo bhagavā mānabhañjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhi.

    तत्थ सब्बधम्ममूलपरियायन्ति सब्बेसं धम्मानं मूलपरियायं। सब्बेसन्ति अनवसेसानं। अनवसेसवाचको हि अयं सब्ब-सद्दो। सो येन येन सम्बन्धं गच्छति, तस्स तस्स अनवसेसतं दीपेति। यथा, ‘‘सब्बं रूपं अनिच्‍चं सब्बा वेदना अनिच्‍चा सब्बसक्‍कायपरियापन्‍नेसु धम्मेसू’’ति। धम्म-सद्दो पनायं परियत्ति-सच्‍च-समाधि-पञ्‍ञा-पकति-सभावसुञ्‍ञता-पुञ्‍ञापत्ति-ञेय्यादीसु दिस्सति। ‘‘इध भिक्खु धम्मं परियापुणाति सुत्तं गेय्य’’न्तिआदीसु (अ॰ नि॰ ५.७३) हि धम्मसद्दो परियत्तियं वत्तति। ‘‘दिट्ठधम्मो विदितधम्मो’’तिआदीसु (दी॰ नि॰ १.२९९) सच्‍चेसु। ‘‘एवं धम्मा ते भगवन्तो’’तिआदीसु समाधिम्हि।

    Tattha sabbadhammamūlapariyāyanti sabbesaṃ dhammānaṃ mūlapariyāyaṃ. Sabbesanti anavasesānaṃ. Anavasesavācako hi ayaṃ sabba-saddo. So yena yena sambandhaṃ gacchati, tassa tassa anavasesataṃ dīpeti. Yathā, ‘‘sabbaṃ rūpaṃ aniccaṃ sabbā vedanā aniccā sabbasakkāyapariyāpannesu dhammesū’’ti. Dhamma-saddo panāyaṃ pariyatti-sacca-samādhi-paññā-pakati-sabhāvasuññatā-puññāpatti-ñeyyādīsu dissati. ‘‘Idha bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyya’’ntiādīsu (a. ni. 5.73) hi dhammasaddo pariyattiyaṃ vattati. ‘‘Diṭṭhadhammo viditadhammo’’tiādīsu (dī. ni. 1.299) saccesu. ‘‘Evaṃ dhammā te bhagavanto’’tiādīsu samādhimhi.

    ‘‘यस्सेते चतुरो धम्मा, वानरिन्द यथा तव।

    ‘‘Yassete caturo dhammā, vānarinda yathā tava;

    सच्‍चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती’’ति॥ –

    Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī’’ti. –

    आदीसु (जा॰ १.१.५७) पञ्‍ञाय।

    Ādīsu (jā. 1.1.57) paññāya.

    ‘‘जातिधम्मा जराधम्मा, अथो मरणधम्मिनो’’तिआदीसु पकतियं। ‘‘कुसला धम्मा’’तिआदीसु (ध॰ स॰ १.तिकमातिका) सभावे। ‘‘तस्मिं खो पन समये धम्मा होन्ती’’तिआदीसु (ध॰ स॰ १२१) सुञ्‍ञतायं। ‘‘धम्मो सुचिण्णो सुखमावहाती’’तिआदीसु (जा॰ १.१०.१०२) पुञ्‍ञे। ‘‘द्वे अनियता धम्मा’’तिआदीसु (पारा॰ ४४३) आपत्तियं। ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’तिआदीसु ञेय्ये। इध पनायं सभावे वत्तति। तत्रायं वचनत्थो – अत्तनो लक्खणं धारेन्तीति धम्मा। मूल-सद्दो वित्थारितो एव। इध पनायं असाधारणहेतुम्हि दट्ठब्बो।

    ‘‘Jātidhammā jarādhammā, atho maraṇadhammino’’tiādīsu pakatiyaṃ. ‘‘Kusalā dhammā’’tiādīsu (dha. sa. 1.tikamātikā) sabhāve. ‘‘Tasmiṃ kho pana samaye dhammā hontī’’tiādīsu (dha. sa. 121) suññatāyaṃ. ‘‘Dhammo suciṇṇo sukhamāvahātī’’tiādīsu (jā. 1.10.102) puññe. ‘‘Dve aniyatā dhammā’’tiādīsu (pārā. 443) āpattiyaṃ. ‘‘Sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’tiādīsu ñeyye. Idha panāyaṃ sabhāve vattati. Tatrāyaṃ vacanattho – attano lakkhaṇaṃ dhārentīti dhammā. Mūla-saddo vitthārito eva. Idha panāyaṃ asādhāraṇahetumhi daṭṭhabbo.

    परियायसद्दो ‘‘मधुपिण्डिकपरियायोति नं धारेही’’तिआदीसु (म॰ नि॰ १.२०५) देसनायं वत्तति। ‘‘अत्थि ख्वेस ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य अकिरियवादो समणो गोतमो’’तिआदीसु (पारा॰ ३) कारणे। ‘‘कस्स नु खो, आनन्द, अज्‍ज परियायो भिक्खुनियो ओवदितु’’न्तिआदीसु (म॰ नि॰ ३.३९८) वारे। इध पन कारणेपि देसनायम्पि वत्तति। तस्मा ‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बेसं धम्मानं असाधारणहेतुसञ्‍ञितं कारणन्ति वा सब्बेसं धम्मानं कारणदेसनन्ति वा एवं अत्थो दट्ठब्बो। नेय्यत्थत्ता चस्स सुत्तस्स, न चतुभूमकापि सभावधम्मा सब्बधम्माति वेदितब्बा। सक्‍कायपरियापन्‍ना पन तेभूमका धम्माव अनवसेसतो वेदितब्बा, अयमेत्थ अधिप्पायोति।

    Pariyāyasaddo ‘‘madhupiṇḍikapariyāyoti naṃ dhārehī’’tiādīsu (ma. ni. 1.205) desanāyaṃ vattati. ‘‘Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo’’tiādīsu (pārā. 3) kāraṇe. ‘‘Kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovaditu’’ntiādīsu (ma. ni. 3.398) vāre. Idha pana kāraṇepi desanāyampi vattati. Tasmā ‘‘sabbadhammamūlapariyāya’’nti ettha sabbesaṃ dhammānaṃ asādhāraṇahetusaññitaṃ kāraṇanti vā sabbesaṃ dhammānaṃ kāraṇadesananti vā evaṃ attho daṭṭhabbo. Neyyatthattā cassa suttassa, na catubhūmakāpi sabhāvadhammā sabbadhammāti veditabbā. Sakkāyapariyāpannā pana tebhūmakā dhammāva anavasesato veditabbā, ayamettha adhippāyoti.

    वोति अयं वो-सद्दो पच्‍चत्तउपयोगकरणसम्पदानसामिवचनपदपूरणेसु दिस्सति। ‘‘कच्‍चि पन वो, अनुरुद्धा, समग्गा सम्मोदमाना’’तिआदीसु (म॰ नि॰ १.३२६) हि पच्‍चत्ते दिस्सति। ‘‘गच्छथ, भिक्खवे, पणामेमि वो’’तिआदीसु (म॰ नि॰ २.१५७) उपयोगे। ‘‘न वो मम सन्तिके वत्थब्ब’’न्तिआदीसु (म॰ नि॰ २.१५७) करणे। ‘‘वनपत्थपरियायं वो, भिक्खवे, देसेस्सामी’’तिआदीसु (म॰ नि॰ १.१९०) सम्पदाने। ‘‘सब्बेसं वो, सारिपुत्त, सुभासित’’न्तिआदीसु (म॰ नि॰ १.३४५) सामिवचने। ‘‘ये हि वो अरिया परिसुद्धकायकम्मन्ता’’तिआदीसु (म॰ नि॰ १.३५) पदपूरणमत्ते। इध पनायं सम्पदाने दट्ठब्बो।

    Voti ayaṃ vo-saddo paccattaupayogakaraṇasampadānasāmivacanapadapūraṇesu dissati. ‘‘Kacci pana vo, anuruddhā, samaggā sammodamānā’’tiādīsu (ma. ni. 1.326) hi paccatte dissati. ‘‘Gacchatha, bhikkhave, paṇāmemi vo’’tiādīsu (ma. ni. 2.157) upayoge. ‘‘Na vo mama santike vatthabba’’ntiādīsu (ma. ni. 2.157) karaṇe. ‘‘Vanapatthapariyāyaṃ vo, bhikkhave, desessāmī’’tiādīsu (ma. ni. 1.190) sampadāne. ‘‘Sabbesaṃ vo, sāriputta, subhāsita’’ntiādīsu (ma. ni. 1.345) sāmivacane. ‘‘Ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu (ma. ni. 1.35) padapūraṇamatte. Idha panāyaṃ sampadāne daṭṭhabbo.

    भिक्खवेति पतिस्सवेन अभिमुखीभूतानं पुनालपनं। देसेस्सामीति देसनापटिजाननं। इदं वुत्तं होति, भिक्खवे, सब्बधम्मानं मूलकारणं तुम्हाकं देसेस्सामि, दुतियेन नयेन कारणदेसनं तुम्हाकं देसेस्सामीति। तं सुणाथाति तमत्थं तं कारणं तं देसनं मया वुच्‍चमानं सुणाथ। साधुकं मनसि करोथाति एत्थ पन साधुकं साधूति एकत्थमेतं। अयञ्‍च साधु सद्दो आयाचनसम्पटिच्छनसम्पहंसनसुन्दरदळ्हीकम्मादीसु दिस्सति। ‘‘साधु मे भन्ते भगवा, संखित्तेन धम्मं देसेतू’’तिआदीसु (सं॰ नि॰ ४.९५) हि आयाचने दिस्सति। ‘‘साधु, भन्तेति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा’’तिआदीसु (म॰ नि॰ ३.८६) सम्पटिच्छने। ‘‘साधु, साधु सारिपुत्ता’’तिआदीसु (दी॰ नि॰ ३.३४९) सम्पहंसने।

    Bhikkhaveti patissavena abhimukhībhūtānaṃ punālapanaṃ. Desessāmīti desanāpaṭijānanaṃ. Idaṃ vuttaṃ hoti, bhikkhave, sabbadhammānaṃ mūlakāraṇaṃ tumhākaṃ desessāmi, dutiyena nayena kāraṇadesanaṃ tumhākaṃ desessāmīti. Taṃ suṇāthāti tamatthaṃ taṃ kāraṇaṃ taṃ desanaṃ mayā vuccamānaṃ suṇātha. Sādhukaṃ manasi karothāti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañca sādhu saddo āyācanasampaṭicchanasampahaṃsanasundaradaḷhīkammādīsu dissati. ‘‘Sādhu me bhante bhagavā, saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.95) hi āyācane dissati. ‘‘Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane. ‘‘Sādhu, sādhu sāriputtā’’tiādīsu (dī. ni. 3.349) sampahaṃsane.

    ‘‘साधु धम्मरुची राजा, साधु पञ्‍ञाणवा नरो।

    ‘‘Sādhu dhammarucī rājā, sādhu paññāṇavā naro;

    साधु मित्तानमद्दुब्भो, पापस्साकरणं सुख’’न्ति॥

    Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha’’nti.

    आदीसु (जा॰ २.१८.१०१) सुन्दरे। ‘‘तेन हि, ब्राह्मण, साधुकं सुणाही’’तिआदीसु (अ॰ नि॰ ५.१९२) साधुकसद्दोयेव दळ्हीकम्मे, आणत्तियन्तिपि वुच्‍चति। इधापि अयं एत्थेव दळ्हीकम्मे च आणत्तियञ्‍च अत्थो वेदितब्बो। सुन्दरत्थेपि वत्तति। दळ्हीकरणत्थेन हि दळ्हमिमं धम्मं सुणाथ सुग्गहितं गण्हन्ता। आणत्तिअत्थेन मम आणत्तिया सुणाथ। सुन्दरत्थेन सुन्दरमिमं भद्दकं धम्मं सुणाथाति एवं दीपितं होति।

    Ādīsu (jā. 2.18.101) sundare. ‘‘Tena hi, brāhmaṇa, sādhukaṃ suṇāhī’’tiādīsu (a. ni. 5.192) sādhukasaddoyeva daḷhīkamme, āṇattiyantipi vuccati. Idhāpi ayaṃ ettheva daḷhīkamme ca āṇattiyañca attho veditabbo. Sundaratthepi vattati. Daḷhīkaraṇatthena hi daḷhamimaṃ dhammaṃ suṇātha suggahitaṃ gaṇhantā. Āṇattiatthena mama āṇattiyā suṇātha. Sundaratthena sundaramimaṃ bhaddakaṃ dhammaṃ suṇāthāti evaṃ dīpitaṃ hoti.

    मनसि करोथाति आवज्‍जेथ, समन्‍नाहरथाति अत्थो, अविक्खित्तचित्ता हुत्वा निसामेथ चित्ते करोथाति अधिप्पायो। इदानेत्थ तं सुणाथाति सोतिन्द्रियविक्खेपवारणमेतं। साधुकं मनसि करोथाति मनसिकारे दळ्हीकम्मनियोजनेन मनिन्द्रियविक्खेपवारणं। पुरिमञ्‍चेत्थ ब्यञ्‍जनविपल्‍लासग्गाहवारणं, पच्छिमं अत्थविपल्‍लासग्गाहवारणं। पुरिमेन च धम्मस्सवने नियोजेति, पच्छिमेन सुतानं धम्मानं धारणूपपरिक्खादीसु। पुरिमेन च सब्यञ्‍जनो अयं धम्मो, तस्मा सवनीयोति दीपेति। पच्छिमेन सात्थो, तस्मा मनसि कातब्बोति। साधुकपदं वा उभयपदेहि योजेत्वा यस्मा अयं धम्मो धम्मगम्भीरो देसनागम्भीरो च, तस्मा सुणाथ साधुकं, यस्मा अत्थगम्भीरो पटिवेधगम्भीरो च, तस्मा साधुकं मनसि करोथाति एवं योजना वेदितब्बा।

    Manasikarothāti āvajjetha, samannāharathāti attho, avikkhittacittā hutvā nisāmetha citte karothāti adhippāyo. Idānettha taṃ suṇāthāti sotindriyavikkhepavāraṇametaṃ. Sādhukaṃ manasi karothāti manasikāre daḷhīkammaniyojanena manindriyavikkhepavāraṇaṃ. Purimañcettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhādīsu. Purimena ca sabyañjano ayaṃ dhammo, tasmā savanīyoti dīpeti. Pacchimena sāttho, tasmā manasi kātabboti. Sādhukapadaṃ vā ubhayapadehi yojetvā yasmā ayaṃ dhammo dhammagambhīro desanāgambhīro ca, tasmā suṇātha sādhukaṃ, yasmā atthagambhīro paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karothāti evaṃ yojanā veditabbā.

    भासिस्सामीति देसेस्सामि। ‘‘तं सुणाथा’’ति एत्थ पटिञ्‍ञातं देसनं न संखित्ततोव देसेस्सामि, अपिच खो वित्थारतोपि नं भासिस्सामीति वुत्तं होति, सङ्खेपवित्थारवाचकानि हि एतानि पदानि। यथाह वङ्गीसत्थेरो –

    Bhāsissāmīti desessāmi. ‘‘Taṃ suṇāthā’’ti ettha paṭiññātaṃ desanaṃ na saṃkhittatova desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti vuttaṃ hoti, saṅkhepavitthāravācakāni hi etāni padāni. Yathāha vaṅgīsatthero –

    ‘‘संखित्तेनपि देसेति, वित्थारेनपि भासति।

    ‘‘Saṃkhittenapi deseti, vitthārenapi bhāsati;

    साळिकायिव निग्घोसो, पटिभानं उदीरयी’’ति॥ (सं॰ नि॰ १.२१४)।

    Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī’’ti. (saṃ. ni. 1.214);

    एवं वुत्ते उस्साहजाता हुत्वा एवं भन्तेति खो ते भिक्खू भगवतो पच्‍चस्सोसुं सत्थु वचनं सम्पटिच्छिंसु, पटिग्गहेसुन्ति वुत्तं होति। अथ नेसं भगवा एतदवोच एतं इदानि वत्तब्बं इध भिक्खवोतिआदिकं सकलं सुत्तं अवोच। तत्थ इधाति देसापदेसे निपातो। स्वायं कत्थचि लोकं उपादाय वुच्‍चति। यथाह – ‘‘इध तथागतो लोके उप्पज्‍जती’’ति (दी॰ नि॰ १.१९०)। कत्थचि सासनं। यथाह – ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो’’ति (अ॰ नि॰ ४.२४१)। कत्थचि ओकासं। यथाह –

    Evaṃ vutte ussāhajātā hutvā evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ satthu vacanaṃ sampaṭicchiṃsu, paṭiggahesunti vuttaṃ hoti. Atha nesaṃ bhagavā etadavoca etaṃ idāni vattabbaṃ idha bhikkhavotiādikaṃ sakalaṃ suttaṃ avoca. Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – ‘‘idha tathāgato loke uppajjatī’’ti (dī. ni. 1.190). Katthaci sāsanaṃ. Yathāha – ‘‘idheva, bhikkhave, samaṇo, idha dutiyo samaṇo’’ti (a. ni. 4.241). Katthaci okāsaṃ. Yathāha –

    ‘‘इधेव तिट्ठमानस्स, देवभूतस्स मे सतो।

    ‘‘Idheva tiṭṭhamānassa, devabhūtassa me sato;

    पुनरायु च मे लद्धो, एवं जानाहि मारिसा’’ति॥ (दी॰ नि॰ २.३६९)।

    Punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti. (dī. ni. 2.369);

    कत्थचि पदपूरणमत्तमेव। यथाह ‘‘इधाहं – भिक्खवे, भुत्तावी अस्सं पवारितो’’ति (म॰ नि॰ १.३०)। इध पन लोकं उपादाय वुत्तोति वेदितब्बो।

    Katthaci padapūraṇamattameva. Yathāha ‘‘idhāhaṃ – bhikkhave, bhuttāvī assaṃ pavārito’’ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo.

    . भिक्खवेति यथापटिञ्‍ञातं देसनं देसेतुं पुन भिक्खू आलपति। उभयेनापि, भिक्खवे, इमस्मिं लोकेति वुत्तं होति। अस्सुतवा पुथुज्‍जनोति एत्थ पन आगमाधिगमाभावा ञेय्यो अस्सुतवा इति। यस्स हि खन्धधातुआयतनसच्‍चपच्‍चयाकारसतिपट्ठानादीसु उग्गहपरिपुच्छाविनिच्छयरहितत्ता मञ्‍ञनापटिसेधको नेव आगमो, पटिपत्तिया अधिगन्तब्बस्स अनधिगतत्ता नेव अधिगमो अत्थि। सो आगमाधिगमाभावा ञेय्यो अस्सुतवा इति। स्वायं –

    2.Bhikkhaveti yathāpaṭiññātaṃ desanaṃ desetuṃ puna bhikkhū ālapati. Ubhayenāpi, bhikkhave, imasmiṃ loketi vuttaṃ hoti. Assutavā puthujjanoti ettha pana āgamādhigamābhāvā ñeyyo assutavā iti. Yassa hi khandhadhātuāyatanasaccapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahitattā maññanāpaṭisedhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā neva adhigamo atthi. So āgamādhigamābhāvā ñeyyo assutavā iti. Svāyaṃ –

    पुथूनं जननादीहि, कारणेहि पुथुज्‍जनो।

    Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

    पुथुज्‍जनन्तोगधत्ता, पुथुवायं जनो इति॥

    Puthujjanantogadhattā, puthuvāyaṃ jano iti.

    सो हि पुथूनं नानप्पकारानं किलेसादीनं जननादीहि कारणेहि पुथुज्‍जनो। यथाह – पुथु किलेसे जनेन्तीति पुथुज्‍जना, पुथु अविहतसक्‍कायदिट्ठिकाति पुथुज्‍जना, पुथु सत्थारानं मुखमुल्‍लोकिकाति पुथुज्‍जना, पुथु सब्बगतीहि अवुट्ठिताति पुथुज्‍जना, पुथु नानाभिसङ्खारे अभिसङ्खरोन्तीति पुथुज्‍जना, पुथु नानाओघेहि वुय्हन्तीति पुथुज्‍जना, पुथु नानासन्तापेहि सन्तप्पन्तीति पुथुज्‍जना, पुथु नानापरिळाहेहि परिदय्हन्तीति पुथुज्‍जना, पुथु पञ्‍चसु कामगुणेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्‍ना लग्गा लगिता पलिबुद्धाति पुथुज्‍जना, पुथु पञ्‍चहि नीवरणेहि आवुटा निवुता ओवुता पिहिता पटिच्छन्‍ना पटिकुज्‍जिताति पुथुज्‍जनाति (महानि॰ ५१)। पुथूनं वा गणनपथमतीतानं अरियधम्मपरम्मुखानं नीचधम्मसमाचारानं जनानं अन्तोगधत्तापि पुथुज्‍जना। पुथु वा अयं, विसुंयेव सङ्खं गतो, विसंसट्ठो सीलसुतादिगुणयुत्तेहि अरियेहि जनोतिपि पुथुज्‍जनो। एवमेतेहि ‘‘अस्सुतवा पुथुज्‍जनो’’ति द्वीहिपि पदेहि येते –

    So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha – puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhamullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappantīti puthujjanā, puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā lagitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvuṭā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanāti (mahāni. 51). Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā. Puthu vā ayaṃ, visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Evametehi ‘‘assutavā puthujjano’’ti dvīhipi padehi yete –

    दुवे पुथुज्‍जना वुत्ता, बुद्धेनादिच्‍चबन्धुना।

    Duve puthujjanā vuttā, buddhenādiccabandhunā;

    अन्धो पुथुज्‍जनो एको, कल्याणेको पुथुज्‍जनोति॥ –

    Andho puthujjano eko, kalyāṇeko puthujjanoti. –

    द्वे पुथुज्‍जना वुत्ता। तेसु अन्धपुथुज्‍जनो वुत्तो होतीति वेदितब्बो। अरियानं अदस्सावीतिआदीसु अरियाति आरकत्ता किलेसेहि, अनये नइरियनतो, अये इरियनतो, सदेवकेन च लोकेन अरणीयतो बुद्धा च पच्‍चेकबुद्धा च बुद्धसावका च वुच्‍चन्ति, बुद्धा एव वा इध अरिया। यथाह ‘‘सदेवके, भिक्खवे, लोके…पे॰… तथागतो अरियोति वुच्‍चती’’ति (सं॰ नि॰ ५.१०९८)। सप्पुरिसाति एत्थ पन पच्‍चेकबुद्धा तथागतसावका च ‘‘सप्पुरिसा’’ति वेदितब्बा। ते हि लोकुत्तरगुणयोगेन सोभना पुरिसाति सप्पुरिसा। सब्बेव वा एते द्वेधापि वुत्ता। बुद्धापि हि अरिया च सप्पुरिसा च, पच्‍चेकबुद्धा बुद्धसावकापि। यथाह –

    Dve puthujjanā vuttā. Tesu andhaputhujjano vutto hotīti veditabbo. Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye nairiyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti, buddhā eva vā idha ariyā. Yathāha ‘‘sadevake, bhikkhave, loke…pe… tathāgato ariyoti vuccatī’’ti (saṃ. ni. 5.1098). Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca ‘‘sappurisā’’ti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca, paccekabuddhā buddhasāvakāpi. Yathāha –

    ‘‘यो वे कतञ्‍ञू कतवेदि धीरो,

    ‘‘Yo ve kataññū katavedi dhīro,

    कल्याणमित्तो दळ्हभत्ति च होति।

    Kalyāṇamitto daḷhabhatti ca hoti;

    दुखितस्स सक्‍कच्‍च करोति किच्‍चं,

    Dukhitassa sakkacca karoti kiccaṃ,

    तथाविधं सप्पुरिसं वदन्ती’’ति॥ (जा॰ २.१७.७८)।

    Tathāvidhaṃ sappurisaṃ vadantī’’ti. (jā. 2.17.78);

    कल्याणमित्तो दळ्हभत्ति च होतीति एत्तावता हि बुद्धसावको वुत्तो, कतञ्‍ञुतादीहि पच्‍चेकबुद्धा बुद्धाति। इदानि यो तेसं अरियानं अदस्सनसीलो, न च दस्सने साधुकारी, सो अरियानं अदस्सावीति वेदितब्बो। सो च चक्खुना अदस्सावी ञाणेन अदस्सावीति दुविधो, तेसु ञाणेन अदस्सावी इध अधिप्पेतो। मंसचक्खुना हि दिब्बचक्खुना वा अरिया दिट्ठापि अदिट्ठाव होन्ति। तेसं चक्खूनं वण्णमत्तग्गहणतो, न अरियभावगोचरतो। सोणसिङ्गालादयोपि च चक्खुना अरिये पस्सन्ति। न च ते अरियानं दस्साविनो।

    Kalyāṇamitto daḷhabhatti ca hotīti ettāvatā hi buddhasāvako vutto, kataññutādīhi paccekabuddhā buddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. So ca cakkhunā adassāvī ñāṇena adassāvīti duvidho, tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti. Tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato, na ariyabhāvagocarato. Soṇasiṅgālādayopi ca cakkhunā ariye passanti. Na ca te ariyānaṃ dassāvino.

    तत्रिदं वत्थु – चित्तलपब्बतवासिनो किर खीणासवत्थेरस्स उपट्ठाको वुड्ढपब्बजितो एकदिवसं थेरेन सद्धिं पिण्डाय चरित्वा थेरस्स पत्तचीवरं गहेत्वा पिट्ठितो आगच्छन्तो थेरं पुच्छि ‘‘अरिया नाम, भन्ते, कीदिसा’’ति। थेरो आह ‘‘इधेकच्‍चो महल्‍लको अरियानं पत्तचीवरं गहेत्वा वत्तपटिपत्तिं कत्वा सहचरन्तोपि नेव अरिये जानाति, एवं दुज्‍जाना, आवुसो, अरिया’’ति। एवं वुत्तेपि सो नेव अञ्‍ञासि। तस्मा न चक्खुना दस्सनं दस्सनं, ञाणेन दस्सनमेव दस्सनं। यथाह ‘‘किं ते, वक्‍कलि, इमिना पूतिकायेन दिट्ठेन, यो खो, वक्‍कलि , धम्मं पस्सति, सो मं पस्सती’’ति (सं॰ नि॰ ३.८७)। तस्मा चक्खुना पस्सन्तोपि ञाणेन अरियेहि दिट्ठं अनिच्‍चादिलक्खणं अपस्सन्तो अरियाधिगतञ्‍च धम्मं अनधिगच्छन्तो अरियकरधम्मानं अरियभावस्स च अदिट्ठत्ता ‘‘अरियानं अदस्सावी’’ति वेदितब्बो।

    Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi ‘‘ariyā nāma, bhante, kīdisā’’ti. Thero āha ‘‘idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭipattiṃ katvā sahacarantopi neva ariye jānāti, evaṃ dujjānā, āvuso, ariyā’’ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali , dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā ‘‘ariyānaṃ adassāvī’’ti veditabbo.

    अरियधम्मस्स अकोविदोति सतिपट्ठानादिभेदे अरियधम्मे अकुसलो। अरियधम्मे अविनीतोति एत्थ पन –

    Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana –

    दुविधो विनयो नाम, एकमेकेत्थ पञ्‍चधा।

    Duvidho vinayo nāma, ekamekettha pañcadhā;

    अभावतो तस्स अयं, ‘‘अविनीतो’’ति वुच्‍चति॥

    Abhāvato tassa ayaṃ, ‘‘avinīto’’ti vuccati.

    अयञ्हि संवरविनयो पहानविनयोति दुविधो विनयो। एत्थ च दुविधेपि विनये एकमेको विनयो पञ्‍चधा भिज्‍जति। संवरविनयोपि हि सीलसंवरो सतिसंवरो ञाणसंवरो खन्तिसंवरो वीरियसंवरोति पञ्‍चविधो। पहानविनयोपि तदङ्गपहानं विक्खम्भनपहानं समुच्छेदपहानं पटिप्पस्सद्धिपहानं निस्सरणपहानन्ति पञ्‍चविधो।

    Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgapahānaṃ vikkhambhanapahānaṃ samucchedapahānaṃ paṭippassaddhipahānaṃ nissaraṇapahānanti pañcavidho.

    तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’ति (विभ॰ ५११) अयं सीलसंवरो। ‘‘रक्खति चक्खुन्द्रियं चक्खुन्द्रिये संवरं आपज्‍जती’’ति (दी॰ नि॰ १.२१३; म॰ नि॰ १.२९५; सं॰ नि॰ ४.२३९; अ॰ नि॰ ३.१६) अयं सतिसंवरो

    Tattha ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto’’ti (vibha. 511) ayaṃ sīlasaṃvaro. ‘‘Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjatī’’ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.

    ‘‘यानि सोतानि लोकस्मिं, (अजिताति भगवा)

    ‘‘Yāni sotāni lokasmiṃ, (ajitāti bhagavā)

    सति तेसं निवारणं।

    Sati tesaṃ nivāraṇaṃ;

    सोतानं संवरं ब्रूमि,

    Sotānaṃ saṃvaraṃ brūmi,

    पञ्‍ञायेते पिधीयरे’’ति॥ (सु॰ नि॰ १०४१)।

    Paññāyete pidhīyare’’ti. (su. ni. 1041);

    अयं ञाणसंवरो। ‘‘खमो होति सीतस्स उण्हस्सा’’ति (म॰ नि॰ १.२३; अ॰ नि॰ ४.११४; ६.५८) अयं खन्तिसंवरो। ‘‘उप्पन्‍नं कामवितक्‍कं नाधिवासेती’’ति (म॰ नि॰ १.२६; अ॰ नि॰ ४.११४; ६.५८) अयं वीरियसंवरो। सब्बोपि चायं संवरो यथासकं संवरितब्बानं विनेतब्बानञ्‍च कायदुच्‍चरितादीनं संवरणतो ‘‘संवरो’’, विनयनतो ‘‘विनयो’’ति वुच्‍चति। एवं ताव संवरविनयो पञ्‍चधा भिज्‍जतीति वेदितब्बो।

    Ayaṃ ñāṇasaṃvaro. ‘‘Khamo hoti sītassa uṇhassā’’ti (ma. ni. 1.23; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato ‘‘saṃvaro’’, vinayanato ‘‘vinayo’’ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.

    तथा यं नामरूपपरिच्छेदादीसु विपस्सनाञाणेसु पटिपक्खभावतो दीपालोकेनेव तमस्स, तेन तेन विपस्सनाञाणेन तस्स तस्स अनत्थस्स पहानं। सेय्यथिदं, नामरूपववत्थानेन सक्‍कायदिट्ठिया, पच्‍चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, तस्सेव अपरभागेन कङ्खावितरणेन कथंकथीभावस्स, कलापसम्मसनेन ‘‘अहं ममा’’ति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्‍ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्‍ञाय, आदीनवदस्सनेन अस्सादसञ्‍ञाय, निब्बिदानुपस्सनाय अभिरतिसञ्‍ञाय, मुच्‍चितुकम्यताञाणेन अमुच्‍चितुकम्यताय, उपेक्खाञाणेन अनुपेक्खाय, अनुलोमेन धम्मट्ठितियं निब्बाने च पटिलोमभावस्स, गोत्रभुना सङ्खारनिमित्तग्गाहस्स पहानं, एतं तदङ्गपहानंनाम।

    Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ. Seyyathidaṃ, nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ‘‘ahaṃ mamā’’ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgapahānaṃnāma.

    यं पन उपचारप्पनाभेदेन समाधिना पवत्तिभावनिवारणतो घटप्पहारेनेव उदकपिट्ठे सेवालस्स तेसं तेसं नीवरणादिधम्मानं पहानं, एतं विक्खम्भनपहानं नाम।

    Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanapahānaṃ nāma.

    यं चतुन्‍नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो अत्तनो सन्ताने ‘‘दिट्ठिगतानं पहानाया’’तिआदिना (ध॰ स॰ २७७) नयेन वुत्तस्स समुदयपक्खिकस्स किलेसगणस्स अच्‍चन्तं अप्पवत्तिभावेन पहानं, इदं समुच्छेदपहानं नाम। यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं, एतं पटिप्पस्सद्धिपहानं नाम। यं सब्बसङ्खतनिस्सटत्ता पहीनसब्बसङ्खतं निब्बानं एतं निस्सरणपहानं नाम। सब्बम्पि चेतं पहानं यस्मा चागट्ठेन पहानं, विनयनट्ठेन विनयो, तस्मा ‘‘पहानविनयो’’ति वुच्‍चति। तंतंपहानवतो वा तस्स तस्स विनयस्स सम्भवतोपेतं ‘‘पहानविनयो’’ति वुच्‍चति। एवं पहानविनयोपि पञ्‍चधा भिज्‍जतीति वेदितब्बो।

    Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano attano santāne ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhikassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedapahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhipahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ etaṃ nissaraṇapahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā ‘‘pahānavinayo’’ti vuccati. Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ ‘‘pahānavinayo’’ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.

    एवमयं सङ्खेपतो दुविधो, भेदतो च दसविधो विनयो भिन्‍नसंवरत्ता पहातब्बस्स च अप्पहीनत्ता यस्मा एतस्स अस्सुतवतो पुथुज्‍जनस्स नत्थि, तस्मा अभावतो तस्स अयं अविनीतोति वुच्‍चतीति। एस नयो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतोति एत्थपि। निन्‍नानाकरणञ्हि एतं अत्थतो। यथाह ‘‘येव ते अरिया, तेव ते सप्पुरिसा। येव ते सप्पुरिसा, तेव ते अरिया। यो एव सो अरियानं धम्मो, सो एव सो सप्पुरिसानं धम्मो। यो एव सो सप्पुरिसानं धम्मो, सो एव सो अरियानं धम्मो। येव ते अरियविनया, तेव ते सप्पुरिसविनया। येव ते सप्पुरिसविनया, तेव ते अरियविनया। अरियेति वा सप्पुरिसेति वा, अरियधम्मेति वा सप्पुरिसधम्मेति वा, अरियविनयेति वा सप्पुरिसविनयेति वा एसेसे एके एकत्थे समे समभागे तज्‍जाते तञ्‍ञेवा’’ति।

    Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ avinītoti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthapi. Ninnānākaraṇañhi etaṃ atthato. Yathāha ‘‘yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā, teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā esese eke ekatthe same samabhāge tajjāte taññevā’’ti.

    ‘‘कस्मा पन भगवा सब्बधम्ममूलपरियायं वो, भिक्खवे, देसेस्सामी’’ति वत्वा तं अदेसेत्वाव ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्‍जनो अरियानं अदस्सावी’’ति एवं पुथुज्‍जनं निद्दिसीति? पुग्गलाधिट्ठानाय धम्मदेसनाय तमत्थं आविकातुं। भगवतो हि धम्माधिट्ठाना धम्मदेसना, धम्माधिट्ठाना पुग्गलदेसना, पुग्गलाधिट्ठाना पुग्गलदेसना, पुग्गलाधिट्ठाना धम्मदेसनाति धम्मपुग्गलवसेनेव ताव चतुब्बिधा देसना।

    ‘‘Kasmā pana bhagavā sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī’’ti vatvā taṃ adesetvāva ‘‘idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī’’ti evaṃ puthujjanaṃ niddisīti? Puggalādhiṭṭhānāya dhammadesanāya tamatthaṃ āvikātuṃ. Bhagavato hi dhammādhiṭṭhānā dhammadesanā, dhammādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā dhammadesanāti dhammapuggalavaseneva tāva catubbidhā desanā.

    तत्थ, ‘‘तिस्सो इमा, भिक्खवे, वेदना। कतमा तिस्सो? सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना। इमा खो, भिक्खवे, तिस्सो वेदना’’ति (सं॰ नि॰ ४.२५०) एवरूपी धम्माधिट्ठाना धम्मदेसना वेदितब्बा। ‘‘छ धातुयो अयं पुतिसो छ फस्सायतनो अट्ठारस मनोपविचारो चतुराधिट्ठानो’’ति (म॰ नि॰ ३.३४३) एवरूपी धम्माधिट्ठाना पुग्गलदेसना। ‘‘तयोमे, भिक्खवे, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? अन्धो एकचक्खु द्विचक्खु। कतमो च, भिक्खवे, पुग्गलो अन्धो’’ति? (अ॰ नि॰ ३.२९) एवरूपी पुग्गलाधिट्ठाना पुग्गलदेसना। ‘‘कतमञ्‍च, भिक्खवे, दुग्गतिभयं? इध, भिक्खवे, एकच्‍चो इति पटिसञ्‍चिक्खति, कायदुच्‍चरितस्स खो पापको विपाको अभिसम्परायं…पे॰… सुद्धमत्तानं परिहरति। इदं वुच्‍चति, भिक्खवे, दुग्गतिभय’’न्ति (अ॰ नि॰ ४.१२१) एवरूपी पुग्गलाधिट्ठाना धम्मदेसना।

    Tattha, ‘‘tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho, bhikkhave, tisso vedanā’’ti (saṃ. ni. 4.250) evarūpī dhammādhiṭṭhānā dhammadesanā veditabbā. ‘‘Cha dhātuyo ayaṃ putiso cha phassāyatano aṭṭhārasa manopavicāro caturādhiṭṭhāno’’ti (ma. ni. 3.343) evarūpī dhammādhiṭṭhānā puggaladesanā. ‘‘Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Andho ekacakkhu dvicakkhu. Katamo ca, bhikkhave, puggalo andho’’ti? (A. ni. 3.29) evarūpī puggalādhiṭṭhānā puggaladesanā. ‘‘Katamañca, bhikkhave, duggatibhayaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati, kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ…pe… suddhamattānaṃ pariharati. Idaṃ vuccati, bhikkhave, duggatibhaya’’nti (a. ni. 4.121) evarūpī puggalādhiṭṭhānā dhammadesanā.

    स्वायं इध यस्मा पुथुज्‍जनो अपरिञ्‍ञातवत्थुको, अपरिञ्‍ञामूलिका च इधाधिप्पेतानं सब्बधम्मानं मूलभूता मञ्‍ञना होति, तस्मा पुथुज्‍जनं दस्सेत्वा पुग्गलाधिट्ठानाय देसनाय तमत्थं आविकातुं, ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्‍जनो अरियानं अदस्सावी’’ति एवं पुथुज्‍जनं निद्दिसीति वेदितब्बो।

    Svāyaṃ idha yasmā puthujjano apariññātavatthuko, apariññāmūlikā ca idhādhippetānaṃ sabbadhammānaṃ mūlabhūtā maññanā hoti, tasmā puthujjanaṃ dassetvā puggalādhiṭṭhānāya desanāya tamatthaṃ āvikātuṃ, ‘‘idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī’’ti evaṃ puthujjanaṃ niddisīti veditabbo.

    सुत्तनिक्खेपवण्णना निट्ठिता।

    Suttanikkhepavaṇṇanā niṭṭhitā.

    पथवीवारवण्णना

    Pathavīvāravaṇṇanā

    एवं पुथुज्‍जनं निद्दिसित्वा इदानि तस्स पथवीआदीसु वत्थूसु सब्बसक्‍कायधम्मजनितं मञ्‍ञनं दस्सेन्तो, पथविं पथवितोतिआदिमाह। तत्थ लक्खणपथवी ससम्भारपथवी आरम्मणपथवी सम्मुतिपथवीति चतुब्बिधा पथवी। तासु ‘‘कतमा च, आवुसो, अज्झत्तिका पथवीधातु? यं अज्झत्तं पच्‍चत्तं कक्खळं खरिगत’’न्तिआदीसु (विभ॰ १७३) वुत्ता लक्खणपथवी। ‘‘पथविं खणेय्य वा खणापेय्य वा’’तिआदीसु (पाचि॰ ८५) वुत्ता ससम्भारपथवी। ये च केसादयो वीसति कोट्ठासा, अयोलोहादयो च बाहिरा। सा हि वण्णादीहि सम्भारेहि सद्धिं पथवीति ससम्भारपथवी। ‘‘पथवीकसिणमेको सञ्‍जानाती’’तिआदीसु (दी॰ नि॰ ३.३६०) आगता पन आरम्मणपथवी, निमित्तपथवीतिपि वुच्‍चति। पथवीकसिणज्झानलाभी देवलोके निब्बत्तो आगमनवसेन पथवीदेवताति नामं लभति। अयं सम्मुतिपथवीति वेदितब्बा। सा सब्बापि इध लब्भति। तासु यंकञ्‍चि पथविं अयं पुथुज्‍जनो पथवितो सञ्‍जानाति, पथवीति सञ्‍जानाति, पथवीभागेन सञ्‍जानाति, लोकवोहारं गहेत्वा सञ्‍ञाविपल्‍लासेन सञ्‍जानाति पथवीति। एवं पथवीभागं अमुञ्‍चन्तोयेव वा एतं ‘‘सत्तोति वा सत्तस्सा’’ति वा आदिना नयेन सञ्‍जानाति। कस्मा एवं सञ्‍जानातीति न वत्तब्बं। उम्मत्तको विय हि पुथुज्‍जनो। सो यंकिञ्‍चि येन केनचि आकारेन गण्हाति। अरियानं अदस्सावितादिभेदमेव वा एत्थ कारणं। यं वा परतो ‘‘अपरिञ्‍ञातं तस्सा’’ति वदन्तेन भगवताव वुत्तं।

    Evaṃ puthujjanaṃ niddisitvā idāni tassa pathavīādīsu vatthūsu sabbasakkāyadhammajanitaṃ maññanaṃ dassento, pathaviṃ pathavitotiādimāha. Tattha lakkhaṇapathavī sasambhārapathavī ārammaṇapathavī sammutipathavīti catubbidhā pathavī. Tāsu ‘‘katamā ca, āvuso, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigata’’ntiādīsu (vibha. 173) vuttā lakkhaṇapathavī. ‘‘Pathaviṃ khaṇeyya vā khaṇāpeyya vā’’tiādīsu (pāci. 85) vuttā sasambhārapathavī. Ye ca kesādayo vīsati koṭṭhāsā, ayolohādayo ca bāhirā. Sā hi vaṇṇādīhi sambhārehi saddhiṃ pathavīti sasambhārapathavī. ‘‘Pathavīkasiṇameko sañjānātī’’tiādīsu (dī. ni. 3.360) āgatā pana ārammaṇapathavī, nimittapathavītipi vuccati. Pathavīkasiṇajjhānalābhī devaloke nibbatto āgamanavasena pathavīdevatāti nāmaṃ labhati. Ayaṃ sammutipathavīti veditabbā. Sā sabbāpi idha labbhati. Tāsu yaṃkañci pathaviṃ ayaṃ puthujjano pathavito sañjānāti, pathavīti sañjānāti, pathavībhāgena sañjānāti, lokavohāraṃ gahetvā saññāvipallāsena sañjānāti pathavīti. Evaṃ pathavībhāgaṃ amuñcantoyeva vā etaṃ ‘‘sattoti vā sattassā’’ti vā ādinā nayena sañjānāti. Kasmā evaṃ sañjānātīti na vattabbaṃ. Ummattako viya hi puthujjano. So yaṃkiñci yena kenaci ākārena gaṇhāti. Ariyānaṃ adassāvitādibhedameva vā ettha kāraṇaṃ. Yaṃ vā parato ‘‘apariññātaṃ tassā’’ti vadantena bhagavatāva vuttaṃ.

    पथविं पथवितो सञ्‍ञत्वाति सो तं पथविं एवं विपरीतसञ्‍ञाय सञ्‍जानित्वा, ‘‘सञ्‍ञानिदाना हि पपञ्‍चसङ्खा’’ति (सु॰ नि॰ ८८०) वचनतो अपरभागे थामपत्तेहि तण्हामानदिट्ठिपपञ्‍चेहि इध मञ्‍ञनानामेन वुत्तेहि मञ्‍ञति कप्पेति विकप्पेति, नानप्पकारतो अञ्‍ञथा गण्हाति। तेन वुत्तं ‘‘पथविं मञ्‍ञती’’ति। एवं मञ्‍ञतो चस्स ता मञ्‍ञना ओळारिकनयेन दस्सेतुं ‘‘या अयं केसा लोमा’’तिआदिना नयेन वीसतिभेदा अज्झत्तिका पथवी वुत्ता। या चायं विभङ्गे ‘‘तत्थ कतमा बाहिरा पथवीधातु? यं बाहिरं कक्खळं खरिगतं कक्खळत्तं कक्खळभावो बहिद्धा अनुपादिन्‍नं। सेय्यथिदं, अयो लोहं तिपु सीसं सज्झं मुत्ता मणि वेळुरियं सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्को मसारगल्‍लं तिणं कट्ठं सक्खरा कठलं भूमि पासाणो पब्बतो’’ति (विभ॰ १७३) एवं बाहिरा पथवी वुत्ता। या च अज्झत्तारम्मणत्तिके निमित्तपथवी, तं गहेत्वा अयमत्थयोजना वुच्‍चति।

    Pathaviṃ pathavito saññatvāti so taṃ pathaviṃ evaṃ viparītasaññāya sañjānitvā, ‘‘saññānidānā hi papañcasaṅkhā’’ti (su. ni. 880) vacanato aparabhāge thāmapattehi taṇhāmānadiṭṭhipapañcehi idha maññanānāmena vuttehi maññati kappeti vikappeti, nānappakārato aññathā gaṇhāti. Tena vuttaṃ ‘‘pathaviṃ maññatī’’ti. Evaṃ maññato cassa tā maññanā oḷārikanayena dassetuṃ ‘‘yā ayaṃ kesā lomā’’tiādinā nayena vīsatibhedā ajjhattikā pathavī vuttā. Yā cāyaṃ vibhaṅge ‘‘tattha katamā bāhirā pathavīdhātu? Yaṃ bāhiraṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo bahiddhā anupādinnaṃ. Seyyathidaṃ, ayo lohaṃ tipu sīsaṃ sajjhaṃ muttā maṇi veḷuriyaṃ saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ tiṇaṃ kaṭṭhaṃ sakkharā kaṭhalaṃ bhūmi pāsāṇo pabbato’’ti (vibha. 173) evaṃ bāhirā pathavī vuttā. Yā ca ajjhattārammaṇattike nimittapathavī, taṃ gahetvā ayamatthayojanā vuccati.

    पथविं मञ्‍ञतीति तीहि मञ्‍ञनाहि अहं पथवीति मञ्‍ञति, मम पथवीति मञ्‍ञति, परो पथवीति मञ्‍ञति, परस्स पथवीति मञ्‍ञति, अथ वा अज्झत्तिकं पथविं तण्हामञ्‍ञनाय मञ्‍ञति, मानमञ्‍ञनाय मञ्‍ञति, दिट्ठिमञ्‍ञनाय मञ्‍ञति। कथं? अयञ्हि केसादीसु छन्दरागं जनेति केसे अस्सादेति अभिनन्दति अभिवदति अज्झोसाय तिट्ठति। लोमे, नखे, दन्ते, तचं, अञ्‍ञतरं वा पन रज्‍जनीयवत्थुं। एवं अज्झत्तिकं पथविं तण्हामञ्‍ञनाय मञ्‍ञति। इति मे केसा सियुं अनागतमद्धानं। इति लोमातिआदिना वा पन नयेन तत्थ नन्दिं समन्‍नानेति। ‘‘इमिनाहं सीलेन वा…पे॰… ब्रह्मचरियेन वा एवं सिनिद्धमुदुसुखुमनीलकेसो भविस्सामी’’तिआदिना वा पन नयेन अप्पटिलद्धानं पटिलाभाय चित्तं पणिदहति। एवम्पि अज्झत्तिकं पथविं तण्हामञ्‍ञनाय मञ्‍ञति।

    Pathaviṃ maññatīti tīhi maññanāhi ahaṃ pathavīti maññati, mama pathavīti maññati, paro pathavīti maññati, parassa pathavīti maññati, atha vā ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati, mānamaññanāya maññati, diṭṭhimaññanāya maññati. Kathaṃ? Ayañhi kesādīsu chandarāgaṃ janeti kese assādeti abhinandati abhivadati ajjhosāya tiṭṭhati. Lome, nakhe, dante, tacaṃ, aññataraṃ vā pana rajjanīyavatthuṃ. Evaṃ ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati. Iti me kesā siyuṃ anāgatamaddhānaṃ. Iti lomātiādinā vā pana nayena tattha nandiṃ samannāneti. ‘‘Imināhaṃ sīlena vā…pe… brahmacariyena vā evaṃ siniddhamudusukhumanīlakeso bhavissāmī’’tiādinā vā pana nayena appaṭiladdhānaṃ paṭilābhāya cittaṃ paṇidahati. Evampi ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati.

    तथा अत्तनो केसादीनं सम्पत्तिं वा विपत्तिं वा निस्साय मानं जनेति, ‘‘सेय्योहमस्मीति वा सदिसोहमस्मीति वा हीनोहमस्मीति वा’’ति। एवं अज्झत्तिकं पथविं मानमञ्‍ञनाय मञ्‍ञति। ‘‘तं जीवं तं सरीर’’न्ति (म॰ नि॰ २.१८७) आगतनयेन पन केसं ‘‘जीवो’’ति अभिनिविसति। एस नयो लोमादीसु। एवं अज्झत्तिकं पथविं दिट्ठिमञ्‍ञनाय मञ्‍ञति।

    Tathā attano kesādīnaṃ sampattiṃ vā vipattiṃ vā nissāya mānaṃ janeti, ‘‘seyyohamasmīti vā sadisohamasmīti vā hīnohamasmīti vā’’ti. Evaṃ ajjhattikaṃ pathaviṃ mānamaññanāya maññati. ‘‘Taṃ jīvaṃ taṃ sarīra’’nti (ma. ni. 2.187) āgatanayena pana kesaṃ ‘‘jīvo’’ti abhinivisati. Esa nayo lomādīsu. Evaṃ ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññati.

    अथ वा ‘‘या चेव खो पनावुसो, अज्झत्तिका पथवीधातु, या च बाहिरा पथवीधातु, पथवीधातुरेवेसा , तं नेतं ममा’’ति (म॰ नि॰ १.३०२) इमिस्सा पवत्तिया पच्‍चनीकनयेन केसादिभेदं पथविं एतं मम एसोहमस्मि एसो मे अत्ताति अभिनिविसति। एवम्पि अज्झत्तिकं पथविं दिट्ठिमञ्‍ञनाय मञ्‍ञति। एवं ताव अज्झत्तिकं पथविं तीहि मञ्‍ञनाहि मञ्‍ञति।

    Atha vā ‘‘yā ceva kho panāvuso, ajjhattikā pathavīdhātu, yā ca bāhirā pathavīdhātu, pathavīdhāturevesā , taṃ netaṃ mamā’’ti (ma. ni. 1.302) imissā pavattiyā paccanīkanayena kesādibhedaṃ pathaviṃ etaṃ mama esohamasmi eso me attāti abhinivisati. Evampi ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññati. Evaṃ tāva ajjhattikaṃ pathaviṃ tīhi maññanāhi maññati.

    यथा च अज्झत्तिकं एवं बाहिरम्पि। कथं? ‘‘अयञ्हि अयलोहादीसु छन्दरागं जनेति। अयलोहादीनि अस्सादेति अभिनन्दति अभिवदति अज्झोसाय तिट्ठति। मम अयो मम लोहन्तिआदिना नयेन अयादीनि ममायति रक्खति गोपयति, एवं बाहिरं पथविं तण्हामञ्‍ञनाय मञ्‍ञति। इति मे अयलोहादयो सियुं अनागतमद्धानन्ति वा पनेत्थ नन्दिं समन्‍नानेति, इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा एवं सम्पन्‍नअयलोहादिउपकरणो भविस्सामी’’ति अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहति। एवम्पि बाहिरं पथविं तण्हामञ्‍ञनाय मञ्‍ञति।

    Yathā ca ajjhattikaṃ evaṃ bāhirampi. Kathaṃ? ‘‘Ayañhi ayalohādīsu chandarāgaṃ janeti. Ayalohādīni assādeti abhinandati abhivadati ajjhosāya tiṭṭhati. Mama ayo mama lohantiādinā nayena ayādīni mamāyati rakkhati gopayati, evaṃ bāhiraṃ pathaviṃ taṇhāmaññanāya maññati. Iti me ayalohādayo siyuṃ anāgatamaddhānanti vā panettha nandiṃ samannāneti, imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā evaṃ sampannaayalohādiupakaraṇo bhavissāmī’’ti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Evampi bāhiraṃ pathaviṃ taṇhāmaññanāya maññati.

    तथा अत्तनो अयलोहादीनं सम्पत्तिं वा विपत्तिं वा निस्साय मानं जनेति ‘‘इमिनाहं सेय्योस्मीति वा, सदिसोस्मीति वा हीनोस्मीति वा’’ति (विभ॰ ८३२) एवं बाहिरं पथविं मानमञ्‍ञनाय मञ्‍ञति। अये जीवसञ्‍ञी हुत्वा पन अयं ‘‘जीवो’’ति अभिनिविसति। एस नयो लोहादीसु। एवं बाहिरं पथविं दिट्ठिमञ्‍ञनाय मञ्‍ञति।

    Tathā attano ayalohādīnaṃ sampattiṃ vā vipattiṃ vā nissāya mānaṃ janeti ‘‘imināhaṃ seyyosmīti vā, sadisosmīti vā hīnosmīti vā’’ti (vibha. 832) evaṃ bāhiraṃ pathaviṃ mānamaññanāya maññati. Aye jīvasaññī hutvā pana ayaṃ ‘‘jīvo’’ti abhinivisati. Esa nayo lohādīsu. Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññati.

    अथ वा ‘‘इधेकच्‍चो पथवीकसिणं अत्ततो समनुपस्सति। यं पथवीकसिणं, सो अहं। यो अहं, तं पथवीकसिणन्ति पथवीकसिणञ्‍च अत्तञ्‍च अद्वयं समनुपस्सती’’ति (पटि॰ म॰ १.१३१) पटिसम्भिदायं वुत्तनयेनेव निमित्तपथविं ‘‘अत्ता’’ति अभिनिविसति। एवं बाहिरं पथविं दिट्ठिमञ्‍ञनाय मञ्‍ञति। एवम्पि बाहिरं पथविं तीहि मञ्‍ञनाहि मञ्‍ञति। एवं ताव ‘‘पथविं मञ्‍ञती’’ति एत्थ तिस्सोपि मञ्‍ञना वेदितब्बा। इतो परं सङ्खेपेनेव कथयिस्साम।

    Atha vā ‘‘idhekacco pathavīkasiṇaṃ attato samanupassati. Yaṃ pathavīkasiṇaṃ, so ahaṃ. Yo ahaṃ, taṃ pathavīkasiṇanti pathavīkasiṇañca attañca advayaṃ samanupassatī’’ti (paṭi. ma. 1.131) paṭisambhidāyaṃ vuttanayeneva nimittapathaviṃ ‘‘attā’’ti abhinivisati. Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññati. Evampi bāhiraṃ pathaviṃ tīhi maññanāhi maññati. Evaṃ tāva ‘‘pathaviṃ maññatī’’ti ettha tissopi maññanā veditabbā. Ito paraṃ saṅkhepeneva kathayissāma.

    पथविया मञ्‍ञतीति एत्थ पथवियाति भुम्मवचनमेतं। तस्मा अहं पथवियाति मञ्‍ञति, मय्हं किञ्‍चनं पलिबोधो पथवियाति मञ्‍ञति, परो पथवियाति मञ्‍ञति, परस्स किञ्‍चनं पलिबोधो पथवियाति मञ्‍ञतीति अयमेत्थ अत्थो।

    Pathaviyāmaññatīti ettha pathaviyāti bhummavacanametaṃ. Tasmā ahaṃ pathaviyāti maññati, mayhaṃ kiñcanaṃ palibodho pathaviyāti maññati, paro pathaviyāti maññati, parassa kiñcanaṃ palibodho pathaviyāti maññatīti ayamettha attho.

    अथ वा य्वायं ‘‘कथं रूपस्मिं अत्तानं समनुपस्सति? इधेकच्‍चो वेदनं… सञ्‍ञं… सङ्खारे… विञ्‍ञाणं अत्ततो समनुपस्सति, तस्स एवं होति, अयं खो मे अत्ता, सो खो पन मे अत्ता इमस्मिं रूपेति एवं रूपस्मिं वा अत्तानं समनुपस्सती’’ति (पटि॰ म॰ १.१३१) एतस्स अत्थनयो वुत्तो, एतेनेव नयेन वेदनादिधम्मे अत्ततो गहेत्वा ततो अज्झत्तिकबाहिरासु पथवीसु यंकिञ्‍चि पथविं तस्सोकासभावेन परिकप्पेत्वा सो खो पन मे अयं अत्ता इमिस्सा पथवियाति मञ्‍ञन्तो पथविया मञ्‍ञति, अयमस्स दिट्ठिमञ्‍ञना। तस्मिंयेव पनस्स अत्तनि सिनेहं तब्बत्थुकञ्‍च मानं उप्पादयतो तण्हामानमञ्‍ञनापि वेदितब्बा। यदा पन तेनेव नयेन सो खो पनस्स अत्ता पथवियाति मञ्‍ञति, तदा दिट्ठिमञ्‍ञना एव युज्‍जति। इतरायोपि पन इच्छन्ति।

    Atha vā yvāyaṃ ‘‘kathaṃ rūpasmiṃ attānaṃ samanupassati? Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, tassa evaṃ hoti, ayaṃ kho me attā, so kho pana me attā imasmiṃ rūpeti evaṃ rūpasmiṃ vā attānaṃ samanupassatī’’ti (paṭi. ma. 1.131) etassa atthanayo vutto, eteneva nayena vedanādidhamme attato gahetvā tato ajjhattikabāhirāsu pathavīsu yaṃkiñci pathaviṃ tassokāsabhāvena parikappetvā so kho pana me ayaṃ attā imissā pathaviyāti maññanto pathaviyā maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Yadā pana teneva nayena so kho panassa attā pathaviyāti maññati, tadā diṭṭhimaññanā eva yujjati. Itarāyopi pana icchanti.

    पथवितो मञ्‍ञतीति एत्थ पन पथवितोति निस्सक्‍कवचनं। तस्मा सउपकरणस्स अत्तनो वा परस्स वा यथावुत्तप्पभेदतो पथवितो उप्पत्तिं वा निग्गमनं वा पथवितो वा अञ्‍ञो अत्ताति मञ्‍ञमानो पथवितो मञ्‍ञतीति वेदितब्बो, अयमस्स दिट्ठिमञ्‍ञना। तस्मिंयेव पनस्स दिट्ठिमञ्‍ञनाय मञ्‍ञिते वत्थुस्मिं सिनेहं मानञ्‍च उप्पादयतो तण्हामानमञ्‍ञनापि वेदितब्बा। अपरे आहु पथवीकसिणं परित्तं भावेत्वा ततो अञ्‍ञं अप्पमाणं अत्तानं गहेत्वा पथवितो बहिद्धापि मे अत्ताति मञ्‍ञमानो पथवितो मञ्‍ञतीति।

    Pathavito maññatīti ettha pana pathavitoti nissakkavacanaṃ. Tasmā saupakaraṇassa attano vā parassa vā yathāvuttappabhedato pathavito uppattiṃ vā niggamanaṃ vā pathavito vā añño attāti maññamāno pathavito maññatīti veditabbo, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Apare āhu pathavīkasiṇaṃ parittaṃ bhāvetvā tato aññaṃ appamāṇaṃ attānaṃ gahetvā pathavito bahiddhāpi me attāti maññamāno pathavito maññatīti.

    पथविं मेति मञ्‍ञतीति एत्थ पन केवलञ्हि महापथविं तण्हावसेन ममायतीति इमिना नयेन पवत्ता एका तण्हामञ्‍ञना एव लब्भतीति वेदितब्बा। सा चायं मम केसा, मम लोमा, मम अयो, मम लोहन्ति एवं यथावुत्तप्पभेदाय सब्बायपि अज्झत्तिकबाहिराय पथविया योजेतब्बाति।

    Pathaviṃ meti maññatīti ettha pana kevalañhi mahāpathaviṃ taṇhāvasena mamāyatīti iminā nayena pavattā ekā taṇhāmaññanā eva labbhatīti veditabbā. Sā cāyaṃ mama kesā, mama lomā, mama ayo, mama lohanti evaṃ yathāvuttappabhedāya sabbāyapi ajjhattikabāhirāya pathaviyā yojetabbāti.

    पथविं अभिनन्दतीति वुत्तप्पकारमेव पथविं तण्हादीहि अभिनन्दति, अस्सादेति, परामसति चाति वुत्तं होति। ‘‘पथविं मञ्‍ञती’’ति एतेनेव एतस्मिं अत्थे सिद्धे कस्मा एतं वुत्तन्ति चे। अविचारितमेतं पोराणेहि। अयं पन अत्तनो मति, देसनाविलासतो वा आदीनवदस्सनतो वा। यस्सा हि धम्मधातुया सुप्पटिविद्धत्ता नानानयविचित्रदेसनाविलाससम्पन्‍नो, अयं सा भगवता सुप्पटिविद्धा। तस्मा पुब्बे मञ्‍ञनावसेन किलेसुप्पत्तिं दस्सेत्वा इदानि अभिनन्दनावसेन दस्सेन्तो देसनाविलासतो वा इदमाह । यो वा पथविं मञ्‍ञति, पथविया मञ्‍ञति, पथवितो मञ्‍ञति, पथविं मेति मञ्‍ञति, सो यस्मा न सक्‍कोति पथवीनिस्सितं तण्हं वा दिट्ठिं वा पहातुं, तस्मा पथविं अभिनन्दतियेव। यो च पथविं अभिनन्दति, दुक्खं सो अभिनन्दति, दुक्खञ्‍च आदीनवोति आदीनवदस्सनतोपि इदमाह। वुत्तञ्‍चेतं भगवता ‘‘यो, भिक्खवे, पथवीधातुं अभिनन्दति, दुक्खं सो अभिनन्दति, यो दुक्खं अभिनन्दति, अपरिमुत्तो सो दुक्खस्माति वदामी’’ति।

    Pathaviṃabhinandatīti vuttappakārameva pathaviṃ taṇhādīhi abhinandati, assādeti, parāmasati cāti vuttaṃ hoti. ‘‘Pathaviṃ maññatī’’ti eteneva etasmiṃ atthe siddhe kasmā etaṃ vuttanti ce. Avicāritametaṃ porāṇehi. Ayaṃ pana attano mati, desanāvilāsato vā ādīnavadassanato vā. Yassā hi dhammadhātuyā suppaṭividdhattā nānānayavicitradesanāvilāsasampanno, ayaṃ sā bhagavatā suppaṭividdhā. Tasmā pubbe maññanāvasena kilesuppattiṃ dassetvā idāni abhinandanāvasena dassento desanāvilāsato vā idamāha . Yo vā pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati, so yasmā na sakkoti pathavīnissitaṃ taṇhaṃ vā diṭṭhiṃ vā pahātuṃ, tasmā pathaviṃ abhinandatiyeva. Yo ca pathaviṃ abhinandati, dukkhaṃ so abhinandati, dukkhañca ādīnavoti ādīnavadassanatopi idamāha. Vuttañcetaṃ bhagavatā ‘‘yo, bhikkhave, pathavīdhātuṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmī’’ti.

    एवं पथवीवत्थुकं मञ्‍ञनं अभिनन्दनञ्‍च वत्वा इदानि येन कारणेन सो मञ्‍ञति, अभिनन्दति च, तं कारणं आविकरोन्तो आह तं किस्स हेतु, अपरिञ्‍ञातं तस्साति वदामीति। तस्सत्थो, सो पुथुज्‍जनो तं पथविं किस्स हेतु मञ्‍ञति, केन कारणेन मञ्‍ञति, अभिनन्दतीति चे। अपरिञ्‍ञातं तस्साति वदामीति, यस्मा तं वत्थु तस्स अपरिञ्‍ञातं, तस्माति वुत्तं होति। यो हि पथविं परिजानाति, सो तीहि परिञ्‍ञाहि परिजानाति ञातपरिञ्‍ञाय तीरणपरिञ्‍ञाय पहानपरिञ्‍ञायाति।

    Evaṃ pathavīvatthukaṃ maññanaṃ abhinandanañca vatvā idāni yena kāraṇena so maññati, abhinandati ca, taṃ kāraṇaṃ āvikaronto āha taṃ kissa hetu, apariññātaṃ tassāti vadāmīti. Tassattho, so puthujjano taṃ pathaviṃ kissa hetu maññati, kena kāraṇena maññati, abhinandatīti ce. Apariññātaṃ tassāti vadāmīti, yasmā taṃ vatthu tassa apariññātaṃ, tasmāti vuttaṃ hoti. Yo hi pathaviṃ parijānāti, so tīhi pariññāhi parijānāti ñātapariññāya tīraṇapariññāya pahānapariññāyāti.

    तत्थ कतमा ञातपरिञ्‍ञा। पथवीधातुं परिजानाति, अयं पथवीधातु अज्झत्तिका, अयं बाहिरा, इदमस्सा लक्खणं, इमानि रसपच्‍चुपट्ठानपदट्ठानानीति, अयं ञातपरिञ्‍ञा। कतमा तीरणपरिञ्‍ञा? एवं ञातं कत्वा पथवीधातुं तीरेति अनिच्‍चतो दुक्खतो रोगतोति द्वाचत्तालीसाय आकारेहि, अयं तीरणपरिञ्‍ञा। कतमा पहानपरिञ्‍ञा? एवं तीरयित्वा अग्गमग्गेन पथवीधातुया छन्दरागं पजहति, अयं पहानपरिञ्‍ञा।

    Tattha katamā ñātapariññā. Pathavīdhātuṃ parijānāti, ayaṃ pathavīdhātu ajjhattikā, ayaṃ bāhirā, idamassā lakkhaṇaṃ, imāni rasapaccupaṭṭhānapadaṭṭhānānīti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā pathavīdhātuṃ tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi, ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena pathavīdhātuyā chandarāgaṃ pajahati, ayaṃ pahānapariññā.

    नामरूपववत्थानं वा ञातपरिञ्‍ञा। कलापसम्मसनादिअनुलोमपरियोसाना तीरणपरिञ्‍ञा। अरियमग्गे ञाणं पहानपरिञ्‍ञाति। यो पथविं परिजानाति, सो इमाहि तीहि परिञ्‍ञाहि परिजानाति, अस्स च पुथुज्‍जनस्स ता परिञ्‍ञायो नत्थि, तस्मा अपरिञ्‍ञातत्ता पथविं मञ्‍ञति च अभिनन्दति चाति। तेनाह भगवा – इध, भिक्खवे, अस्सुतवा पुथुज्‍जनो…पे॰… पथविं मञ्‍ञति, पथविया मञ्‍ञति, पथवितो मञ्‍ञति, पथविं मेति मञ्‍ञति, पथविं अभिनन्दति। तं किस्स हेतु? अपरिञ्‍ञातं तस्साति वदामी’’ति।

    Nāmarūpavavatthānaṃ vā ñātapariññā. Kalāpasammasanādianulomapariyosānā tīraṇapariññā. Ariyamagge ñāṇaṃ pahānapariññāti. Yo pathaviṃ parijānāti, so imāhi tīhi pariññāhi parijānāti, assa ca puthujjanassa tā pariññāyo natthi, tasmā apariññātattā pathaviṃ maññati ca abhinandati cāti. Tenāha bhagavā – idha, bhikkhave, assutavā puthujjano…pe… pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati, pathaviṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassāti vadāmī’’ti.

    पथवीवारवण्णना निट्ठिता।

    Pathavīvāravaṇṇanā niṭṭhitā.

    आपोवारादिवण्णना

    Āpovārādivaṇṇanā

    आपं आपतोति एत्थापि लक्खणससम्भारारम्मणसम्मुतिवसेन चतुब्बिधो आपो। तेसु ‘‘तत्थ, कतमा अज्झत्तिका आपोधातु। यं अज्झत्तं पच्‍चत्तं आपो आपोगतं, सिनेहो सिनेहगतं बन्धनत्तं रूपस्स अज्झत्तं उपादिन्‍न’’न्तिआदीसु (विभ॰ १७४) वुत्तो लक्खणआपो। ‘‘आपोकसिणं उग्गण्हन्तो आपस्मिं निमित्तं गण्हाती’’तिआदीसु वुत्तो ससम्भारापो। सेसं सब्बं पथवियं वुत्तसदिसमेव। केवलं योजनानये पन ‘‘पित्तं सेम्ह’’न्तिआदिना नयेन वुत्ता द्वादसभेदा अज्झत्तिका आपोधातु, ‘‘तत्थ, कतमा बाहिरा आपोधातु? यं बाहिरं आपो आपोगतं, सिनेहो सिनेहगतं बन्धनत्तं रूपस्स बहिद्धा अनुपादिन्‍नं। सेय्यथिदं, मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो खीरं दधि सप्पि नवनीतं तेलं मधु फाणितं भुम्मानि वा उदकानि अन्तलिक्खानि वा’’ति (विभ॰ १७४) एवं वुत्ता च बाहिरा आपोधातु वेदितब्बा, यो च अज्झत्तारम्मणत्तिके निमित्तआपो।

    Āpaṃāpatoti etthāpi lakkhaṇasasambhārārammaṇasammutivasena catubbidho āpo. Tesu ‘‘tattha, katamā ajjhattikā āpodhātu. Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ, sineho sinehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinna’’ntiādīsu (vibha. 174) vutto lakkhaṇaāpo. ‘‘Āpokasiṇaṃ uggaṇhanto āpasmiṃ nimittaṃ gaṇhātī’’tiādīsu vutto sasambhārāpo. Sesaṃ sabbaṃ pathaviyaṃ vuttasadisameva. Kevalaṃ yojanānaye pana ‘‘pittaṃ semha’’ntiādinā nayena vuttā dvādasabhedā ajjhattikā āpodhātu, ‘‘tattha, katamā bāhirā āpodhātu? Yaṃ bāhiraṃ āpo āpogataṃ, sineho sinehagataṃ bandhanattaṃ rūpassa bahiddhā anupādinnaṃ. Seyyathidaṃ, mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ bhummāni vā udakāni antalikkhāni vā’’ti (vibha. 174) evaṃ vuttā ca bāhirā āpodhātu veditabbā, yo ca ajjhattārammaṇattike nimittaāpo.

    तेजं तेजतोति इमस्मिं तेजोवारेपि वुत्तनयेनेव वित्थारो वेदितब्बो। योजनानये पनेत्थ ‘‘येन च सन्तप्पति, येन च जीरीयति, येन च परिडय्हति, येन च असितपीतखायितसायितं सम्मा परिणामं गच्छती’’ति (विभ॰ १७५) एवं वुत्ता चतुप्पभेदा अज्झत्तिका तेजोधातु। ‘‘तत्थ कतमा बाहिरा तेजोधातु? यं बाहिरं तेजो तेजोगतं उस्मा उस्मागतं उसुमं उसुमगतं बहिद्धा अनुपादिन्‍नं। सेय्यथिदं, कट्ठग्गि पलालग्गि तिणग्गि गोमयग्गि थुसग्गि सङ्कारग्गि इन्दग्गि अग्गिसन्तापो सूरियसन्तापो कट्ठसन्‍निचयसन्तापो तिणसन्‍निचयसन्तापो धञ्‍ञसन्‍निचयसन्तापो भण्डसन्‍निचयसन्तापो’’ति (विभ॰ १७५) एवं वुत्ता च बाहिरा तेजोधातु वेदितब्बा।

    Tejaṃ tejatoti imasmiṃ tejovārepi vuttanayeneva vitthāro veditabbo. Yojanānaye panettha ‘‘yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatī’’ti (vibha. 175) evaṃ vuttā catuppabhedā ajjhattikā tejodhātu. ‘‘Tattha katamā bāhirā tejodhātu? Yaṃ bāhiraṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ bahiddhā anupādinnaṃ. Seyyathidaṃ, kaṭṭhaggi palālaggi tiṇaggi gomayaggi thusaggi saṅkāraggi indaggi aggisantāpo sūriyasantāpo kaṭṭhasannicayasantāpo tiṇasannicayasantāpo dhaññasannicayasantāpo bhaṇḍasannicayasantāpo’’ti (vibha. 175) evaṃ vuttā ca bāhirā tejodhātu veditabbā.

    वायं वायतोति इमस्स वायवारस्सापि योजनानये पन ‘‘उद्धङ्गमा वाता अधोगमा वाता कुच्छिसया वाता कोट्ठासया वाता अङ्गमङ्गानुसारिनो वाता सत्थकवाता खुरकवाता उप्पलकवाता अस्सासो पस्सासो’’ति एवं वुत्ता अज्झत्तिका वायोधातु। ‘‘तत्थ कतमा बाहिरा वायोधातु? यं बाहिरं वायो वायोगतं थम्भितत्तं रूपस्स बहिद्धा अनुपादिन्‍नं। सेय्यथिदं, पुरत्थिमा वाता पच्छिमा वाता उत्तरा वाता दक्खिणा वाता सरजा वाता अरजा वाता सीता वाता उण्हा वाता परित्ता वाता अधिमत्ता वाता काळवाता वेरम्भवाता पक्खवाता सुपण्णवाता तालवण्टवाता विधूपनवाता’’ति (विभ॰ १७६) एवं वुत्ता च बाहिरा वायोधातु वेदितब्बा। सेसं वुत्तनयमेवाति। एत्तावता च य्वायं –

    Vāyaṃ vāyatoti imassa vāyavārassāpi yojanānaye pana ‘‘uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhāsayā vātā aṅgamaṅgānusārino vātā satthakavātā khurakavātā uppalakavātā assāso passāso’’ti evaṃ vuttā ajjhattikā vāyodhātu. ‘‘Tattha katamā bāhirā vāyodhātu? Yaṃ bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ. Seyyathidaṃ, puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā kāḷavātā verambhavātā pakkhavātā supaṇṇavātā tālavaṇṭavātā vidhūpanavātā’’ti (vibha. 176) evaṃ vuttā ca bāhirā vāyodhātu veditabbā. Sesaṃ vuttanayamevāti. Ettāvatā ca yvāyaṃ –

    ‘‘वुत्तम्हि एकधम्मे, ये धम्मा एकलक्खणा तेन।

    ‘‘Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā tena;

    वुत्ता भवन्ति सब्बे, इति वुत्तो लक्खणो हारो’’ति॥ –

    Vuttā bhavanti sabbe, iti vutto lakkhaṇo hāro’’ti. –

    एवं नेत्तियं लक्खणो नाम हारो वुत्तो, तस्स वसेन यस्मा चतूसु भूतेसु गहितेसु उपादारूपम्पि गहितमेव भवति, रूपलक्खणं अनतीतत्ता। यञ्‍च भूतोपादारूपं सो रूपक्खन्धो। तस्मा ‘‘अस्सुतवा पुथुज्‍जनो पथविं आपं तेजं वायं मञ्‍ञती’’ति वदन्तेन अत्थतो रूपं अत्ततो समनुपस्सतीतिपि वुत्तं होति। ‘‘पथविया आपस्मिं तेजस्मिं वायस्मिं मञ्‍ञती’’ति वदन्तेन रूपस्मिं वा अत्तानं समनुपस्सतीति वुत्तम्पि होति। ‘‘पथवितो आपतो तेजतो वायतो मञ्‍ञती’’ति वदन्तेन रूपतो अञ्‍ञो अत्ताति सिद्धत्ता रूपवन्तं वा अत्तानं अत्तनि वा रूपं समनुपस्सतीतिपि वुत्तं होति। एवमेता चतस्सो रूपवत्थुका सक्‍कायदिट्ठिमञ्‍ञना वेदितब्बा। तत्थ एका उच्छेददिट्ठि, तिस्सो सस्सतदिट्ठियोति द्वेव दिट्ठियो होन्तीति अयम्पि अत्थविसेसो वेदितब्बो।

    Evaṃ nettiyaṃ lakkhaṇo nāma hāro vutto, tassa vasena yasmā catūsu bhūtesu gahitesu upādārūpampi gahitameva bhavati, rūpalakkhaṇaṃ anatītattā. Yañca bhūtopādārūpaṃ so rūpakkhandho. Tasmā ‘‘assutavā puthujjano pathaviṃ āpaṃ tejaṃ vāyaṃ maññatī’’ti vadantena atthato rūpaṃ attato samanupassatītipi vuttaṃ hoti. ‘‘Pathaviyā āpasmiṃ tejasmiṃ vāyasmiṃ maññatī’’ti vadantena rūpasmiṃ vā attānaṃ samanupassatīti vuttampi hoti. ‘‘Pathavito āpato tejato vāyato maññatī’’ti vadantena rūpato añño attāti siddhattā rūpavantaṃ vā attānaṃ attani vā rūpaṃ samanupassatītipi vuttaṃ hoti. Evametā catasso rūpavatthukā sakkāyadiṭṭhimaññanā veditabbā. Tattha ekā ucchedadiṭṭhi, tisso sassatadiṭṭhiyoti dveva diṭṭhiyo hontīti ayampi atthaviseso veditabbo.

    आपोवारादिवण्णना निट्ठिता।

    Āpovārādivaṇṇanā niṭṭhitā.

    भूतवारादिवण्णना

    Bhūtavārādivaṇṇanā

    . एवं रूपमुखेन सङ्खारवत्थुकं मञ्‍ञनं वत्वा इदानि ये सङ्खारे उपादाय सत्ता पञ्‍ञपीयन्ति, तेसु सङ्खारेसु सत्तेसुपि यस्मा पुथुज्‍जनो मञ्‍ञनं करोति, तस्मा ते सत्ते निद्दिसन्तो भूते भूततो सञ्‍जानातीतिआदिमाह। तत्थायं भूतसद्दो पञ्‍चक्खन्धअमनुस्सधातुविज्‍जमानखीणासवसत्तरुक्खादीसु दिस्सति। ‘‘भूतमिदन्ति, भिक्खवे, समनुपस्सथा’’तिआदीसु (म॰ नि॰ १.४०१) हि अयं पञ्‍चक्खन्धेसु दिस्सति। ‘‘यानीध भूतानि समागतानी’’ति (सु॰ नि॰ २२४) एत्थ अमनुस्सेसु। ‘‘चत्तारो खो, भिक्खु, महाभूता हेतू’’ति (म॰ नि॰ ३.८६) एत्थ धातूसु। ‘‘भूतस्मिं पाचित्तिय’’न्तिआदीसु (पाचि॰ ६९) विज्‍जमाने। ‘‘यो च कालघसो भूतो’’ति (जा॰ १.१०.१९०) एत्थ खीणासवे। ‘‘सब्बेव निक्खिपिस्सन्ति भूता लोके समुस्सय’’न्ति (दी॰ नि॰ २.२२०) एत्थ सत्तेसु। ‘‘भूतगामपातब्यताया’’ति (पाचि॰ ९०) एत्थ रुक्खादीसु। इध पनायं सत्तेसु वत्तति, नो च खो अविसेसेन। चातुमहाराजिकानं हि हेट्ठा सत्ता इध भूताति अधिप्पेता।

    3. Evaṃ rūpamukhena saṅkhāravatthukaṃ maññanaṃ vatvā idāni ye saṅkhāre upādāya sattā paññapīyanti, tesu saṅkhāresu sattesupi yasmā puthujjano maññanaṃ karoti, tasmā te satte niddisanto bhūte bhūtato sañjānātītiādimāha. Tatthāyaṃ bhūtasaddo pañcakkhandhaamanussadhātuvijjamānakhīṇāsavasattarukkhādīsu dissati. ‘‘Bhūtamidanti, bhikkhave, samanupassathā’’tiādīsu (ma. ni. 1.401) hi ayaṃ pañcakkhandhesu dissati. ‘‘Yānīdha bhūtāni samāgatānī’’ti (su. ni. 224) ettha amanussesu. ‘‘Cattāro kho, bhikkhu, mahābhūtā hetū’’ti (ma. ni. 3.86) ettha dhātūsu. ‘‘Bhūtasmiṃ pācittiya’’ntiādīsu (pāci. 69) vijjamāne. ‘‘Yo ca kālaghaso bhūto’’ti (jā. 1.10.190) ettha khīṇāsave. ‘‘Sabbeva nikkhipissanti bhūtā loke samussaya’’nti (dī. ni. 2.220) ettha sattesu. ‘‘Bhūtagāmapātabyatāyā’’ti (pāci. 90) ettha rukkhādīsu. Idha panāyaṃ sattesu vattati, no ca kho avisesena. Cātumahārājikānaṃ hi heṭṭhā sattā idha bhūtāti adhippetā.

    तत्थ भूते भूततो सञ्‍जानातीतिआदि वुत्तनयमेव। भूते मञ्‍ञतीतिआदीसु पन तिस्सोपि मञ्‍ञना योजेतब्बा। कथं? अयञ्हि ‘‘सो पस्सति गहपतिं वा गहपतिपुत्तं वा पञ्‍चहि कामगुणेहि समप्पितं समङ्गिभूत’’न्ति (अ॰ नि॰ ७.५०) वुत्तनयेन भूते सुभा सुखिताति गहेत्वा रज्‍जति, दिस्वापि ने रज्‍जति, सुत्वापि, घायित्वापि, सायित्वापि, फुसित्वापि, ञत्वापि। एवं भूते तण्हामञ्‍ञनाय मञ्‍ञति। ‘‘अहो वताहं खत्तियमहासालानं वा सहब्यतं उपपज्‍जेय्य’’न्तिआदिना (दी॰ नि॰ ३.३३७) वा पन नयेन अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहति, एवम्पि भूते तण्हामञ्‍ञनाय मञ्‍ञति। अत्तनो पन भूतानञ्‍च सम्पत्तिविपत्तिं निस्साय अत्तानं वा सेय्यं दहति। भूतेसु च यंकिञ्‍चि भूतं हीनं अत्तानं वा हीनं, यंकिञ्‍चि भूतं सेय्यं । अत्तानं वा भूतेन, भूतं वा अत्तना सदिसं दहति। यथाह ‘‘इधेकच्‍चो जातिया वा…पे॰… अञ्‍ञतरञ्‍ञतरेन वत्थुना पुब्बकालं परेहि सदिसं अत्तानं दहति। अपरकालं अत्तानं सेय्यं दहति। परे हीने दहति, यो एवरूपो मानो …पे॰… अयं वुच्‍चति मानातिमानो’’ति (विभ॰ ८७६-८८०)। एवं भूते मानमञ्‍ञनाय मञ्‍ञति।

    Tattha bhūte bhūtato sañjānātītiādi vuttanayameva. Bhūte maññatītiādīsu pana tissopi maññanā yojetabbā. Kathaṃ? Ayañhi ‘‘so passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūta’’nti (a. ni. 7.50) vuttanayena bhūte subhā sukhitāti gahetvā rajjati, disvāpi ne rajjati, sutvāpi, ghāyitvāpi, sāyitvāpi, phusitvāpi, ñatvāpi. Evaṃ bhūte taṇhāmaññanāya maññati. ‘‘Aho vatāhaṃ khattiyamahāsālānaṃ vā sahabyataṃ upapajjeyya’’ntiādinā (dī. ni. 3.337) vā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati, evampi bhūte taṇhāmaññanāya maññati. Attano pana bhūtānañca sampattivipattiṃ nissāya attānaṃ vā seyyaṃ dahati. Bhūtesu ca yaṃkiñci bhūtaṃ hīnaṃ attānaṃ vā hīnaṃ, yaṃkiñci bhūtaṃ seyyaṃ . Attānaṃ vā bhūtena, bhūtaṃ vā attanā sadisaṃ dahati. Yathāha ‘‘idhekacco jātiyā vā…pe… aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati. Aparakālaṃ attānaṃ seyyaṃ dahati. Pare hīne dahati, yo evarūpo māno …pe… ayaṃ vuccati mānātimāno’’ti (vibha. 876-880). Evaṃ bhūte mānamaññanāya maññati.

    भूते पन ‘‘निच्‍चा धुवा सस्सता अविपरिणामधम्मा’’ति वा ‘‘सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अवीरिया नियतिसङ्गतिभावपरिणता छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेन्ती’’ति (दी॰ नि॰ १.१६८) वा मञ्‍ञमानो दिट्ठिमञ्‍ञनाय मञ्‍ञति। एवं भूते तीहि मञ्‍ञनाहि मञ्‍ञति।

    Bhūte pana ‘‘niccā dhuvā sassatā avipariṇāmadhammā’’ti vā ‘‘sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī’’ti (dī. ni. 1.168) vā maññamāno diṭṭhimaññanāya maññati. Evaṃ bhūte tīhi maññanāhi maññati.

    कथं भूतेसु मञ्‍ञति? तेसु तेसु भूतेसु अत्तनो उपपत्तिं वा सुखुप्पत्तिं वा आकङ्खति। एवं ताव तण्हामञ्‍ञनाय भूतेसु मञ्‍ञति। भूतेसु वा उपपत्तिं आकङ्खमानो दानं देति, सीलं समादियति, उपोसथकम्मं करोति। एवम्पि भूतेसु तण्हामञ्‍ञनाय मञ्‍ञति। भूते पन समूहग्गाहेन गहेत्वा तत्थ एकच्‍चे भूते सेय्यतो दहति, एकच्‍चे सदिसतो वा हीनतो वाति। एवं भूतेसु मानमञ्‍ञनाय मञ्‍ञति। तथा एकच्‍चे भूते निच्‍चा धुवाति मञ्‍ञति। एकच्‍चे अनिच्‍चा अधुवाति, अहम्पि भूतेसु अञ्‍ञतरोस्मीति वा मञ्‍ञति। एवं भूतेसु दिट्ठिमञ्‍ञनाय मञ्‍ञति।

    Kathaṃ bhūtesu maññati? Tesu tesu bhūtesu attano upapattiṃ vā sukhuppattiṃ vā ākaṅkhati. Evaṃ tāva taṇhāmaññanāya bhūtesu maññati. Bhūtesu vā upapattiṃ ākaṅkhamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Evampi bhūtesu taṇhāmaññanāya maññati. Bhūte pana samūhaggāhena gahetvā tattha ekacce bhūte seyyato dahati, ekacce sadisato vā hīnato vāti. Evaṃ bhūtesu mānamaññanāya maññati. Tathā ekacce bhūte niccā dhuvāti maññati. Ekacce aniccā adhuvāti, ahampi bhūtesu aññatarosmīti vā maññati. Evaṃ bhūtesu diṭṭhimaññanāya maññati.

    भूततो मञ्‍ञतीति एत्थ पन सउपकरणस्स अत्तनो वा परस्स वा यतो कुतोचि भूततो उप्पत्तिं मञ्‍ञमानो भूततो मञ्‍ञतीति वेदितब्बो, अयमस्स दिट्ठिमञ्‍ञना। तस्मिंयेव पनस्स दिट्ठिमञ्‍ञनाय मञ्‍ञिते वत्थुस्मिं सिनेहं मानञ्‍च उप्पादयतो तण्हामानमञ्‍ञनापि वेदितब्बा। भूते मेति मञ्‍ञतीति एत्थ पन एका तण्हामञ्‍ञनाव लब्भति। सा चायं ‘‘मम पुत्ता, मम धीता, मम अजेळका, कुक्‍कुटसूकरा, हत्थिगवस्सवळवा’’ति एवमादिना नयेन ममायतो पवत्ततीति वेदितब्बा। भूते अभिनन्दतीति एतं वुत्तनयमेव। अपरिञ्‍ञातं तस्साति एत्थ पन ये सङ्खारे उपादाय भूतानं पञ्‍ञत्ति, तेसं अपरिञ्‍ञातत्ता भूता अपरिञ्‍ञाता होन्तीति वेदितब्बा। योजना पन वुत्तनयेनेव कातब्बा।

    Bhūtato maññatīti ettha pana saupakaraṇassa attano vā parassa vā yato kutoci bhūtato uppattiṃ maññamāno bhūtato maññatīti veditabbo, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Bhūte meti maññatīti ettha pana ekā taṇhāmaññanāva labbhati. Sā cāyaṃ ‘‘mama puttā, mama dhītā, mama ajeḷakā, kukkuṭasūkarā, hatthigavassavaḷavā’’ti evamādinā nayena mamāyato pavattatīti veditabbā. Bhūte abhinandatīti etaṃ vuttanayameva. Apariññātaṃ tassāti ettha pana ye saṅkhāre upādāya bhūtānaṃ paññatti, tesaṃ apariññātattā bhūtā apariññātā hontīti veditabbā. Yojanā pana vuttanayeneva kātabbā.

    एवं सङ्खेपतो सङ्खारवसेन च सत्तवसेन च मञ्‍ञनावत्थुं दस्सेत्वा इदानि भूमिविसेसादिना भेदेन वित्थारतोपि तं दस्सेन्तो देवे देवतोतिआदिमाह। तत्थ दिब्बन्ति पञ्‍चहि कामगुणेहि अत्तनो वा इद्धियाति देवा, कीळन्ति जोतेन्ति चाति अत्थो। ते तिविधा सम्मुतिदेवा उपपत्तिदेवा विसुद्धिदेवाति। सम्मुतिदेवा नाम राजानो देवियो राजकुमारा। उपपत्तिदेवा नाम चातुमहाराजिके देवे उपादाय ततुत्तरिदेवा। विसुद्धिदेवा नाम अरहन्तो खीणासवा। इध पन उपपत्तिदेवा दट्ठब्बा, नो च खो अविसेसेन। परनिम्मितवसवत्तिदेवलोके मारं सपरिसं ठपेत्वा सेसा छ कामावचरा इध देवाति अधिप्पेता। तत्थ सब्बा अत्थवण्णना भूतवारे वुत्तनयेनेव वेदितब्बा।

    Evaṃ saṅkhepato saṅkhāravasena ca sattavasena ca maññanāvatthuṃ dassetvā idāni bhūmivisesādinā bhedena vitthāratopi taṃ dassento deve devatotiādimāha. Tattha dibbanti pañcahi kāmaguṇehi attano vā iddhiyāti devā, kīḷanti jotenti cāti attho. Te tividhā sammutidevā upapattidevā visuddhidevāti. Sammutidevā nāma rājāno deviyo rājakumārā. Upapattidevā nāma cātumahārājike deve upādāya tatuttaridevā. Visuddhidevā nāma arahanto khīṇāsavā. Idha pana upapattidevā daṭṭhabbā, no ca kho avisesena. Paranimmitavasavattidevaloke māraṃ saparisaṃ ṭhapetvā sesā cha kāmāvacarā idha devāti adhippetā. Tattha sabbā atthavaṇṇanā bhūtavāre vuttanayeneva veditabbā.

    पजापतिन्ति एत्थ पन मारो पजापतीति वेदितब्बो। केचि पन ‘‘तेसं तेसं देवानं अधिपतीनं महाराजादीनमेतं अधिवचन’’न्ति वदन्ति। तं देवग्गहणेनेव तेसं गहितत्ता अयुत्तन्ति महाअट्ठकथायं पटिक्खित्तं, मारोयेव पन सत्तसङ्खाताय पजाय अधिपतिभावेन इध पजापतीति अधिप्पेतो। सो कुहिं वसति? परनिम्मितवसवत्तिदेवलोके । तत्र हि वसवत्तिराजा रज्‍जं कारेति। मारो एकस्मिं पदेसे अत्तनो परिसाय इस्सरियं पवत्तेन्तो रज्‍जपच्‍चन्ते दामरिकराजपुत्तो विय वसतीति वदन्ति। मारग्गहणेनेव चेत्थ मारपरिसायपि गहणं वेदितब्बं। योजनानयो चेत्थ पजापतिं वण्णवन्तं दीघायुकं सुखबहुलं दिस्वा वा सुत्वा वा रज्‍जन्तो तण्हामञ्‍ञनाय मञ्‍ञति। ‘‘अहो वताहं पजापतिनो सहब्यतं उपपज्‍जेय्य’’न्तिआदिना वा पन नयेन अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहन्तोपि पजापतिं तण्हामञ्‍ञनाय मञ्‍ञति। पजापतिभावं पन पत्तो समानो अहमस्मि पजानमिस्सरो अधिपतीति मानं जनेन्तो पजापतिं मानमञ्‍ञनाय मञ्‍ञति। ‘‘पजापति निच्‍चो धुवो’’ति वा ‘‘उच्छिज्‍जिस्सति विनस्सिस्सती’’ति वा ‘‘अवसो अबलो अवीरियो नियतिसङ्गतिभावपरिणतो छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेती’’ति वा मञ्‍ञमानो पन पजापतिं दिट्ठिमञ्‍ञनाय मञ्‍ञतीति वेदितब्बो।

    Pajāpatinti ettha pana māro pajāpatīti veditabbo. Keci pana ‘‘tesaṃ tesaṃ devānaṃ adhipatīnaṃ mahārājādīnametaṃ adhivacana’’nti vadanti. Taṃ devaggahaṇeneva tesaṃ gahitattā ayuttanti mahāaṭṭhakathāyaṃ paṭikkhittaṃ, māroyeva pana sattasaṅkhātāya pajāya adhipatibhāvena idha pajāpatīti adhippeto. So kuhiṃ vasati? Paranimmitavasavattidevaloke . Tatra hi vasavattirājā rajjaṃ kāreti. Māro ekasmiṃ padese attano parisāya issariyaṃ pavattento rajjapaccante dāmarikarājaputto viya vasatīti vadanti. Māraggahaṇeneva cettha māraparisāyapi gahaṇaṃ veditabbaṃ. Yojanānayo cettha pajāpatiṃ vaṇṇavantaṃ dīghāyukaṃ sukhabahulaṃ disvā vā sutvā vā rajjanto taṇhāmaññanāya maññati. ‘‘Aho vatāhaṃ pajāpatino sahabyataṃ upapajjeyya’’ntiādinā vā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahantopi pajāpatiṃ taṇhāmaññanāya maññati. Pajāpatibhāvaṃ pana patto samāno ahamasmi pajānamissaro adhipatīti mānaṃ janento pajāpatiṃ mānamaññanāya maññati. ‘‘Pajāpati nicco dhuvo’’ti vā ‘‘ucchijjissati vinassissatī’’ti vā ‘‘avaso abalo avīriyo niyatisaṅgatibhāvapariṇato chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedetī’’ti vā maññamāno pana pajāpatiṃ diṭṭhimaññanāya maññatīti veditabbo.

    पजापतिस्मिन्ति एत्थ पन एका दिट्ठिमञ्‍ञनाव युज्‍जति। तस्सा एवं पवत्ति वेदितब्बा। इधेकच्‍चो ‘‘पजापतिस्मिं ये च धम्मा संविज्‍जन्ति, सब्बे ते निच्‍चा धुवा सस्सता अविपरिणामधम्मा’’ति मञ्‍ञति। अथ वा ‘‘पजापतिस्मिं नत्थि पापं, न तस्मिं पापकानि कम्मानि उपलब्भन्ती’’ति मञ्‍ञति।

    Pajāpatisminti ettha pana ekā diṭṭhimaññanāva yujjati. Tassā evaṃ pavatti veditabbā. Idhekacco ‘‘pajāpatismiṃ ye ca dhammā saṃvijjanti, sabbe te niccā dhuvā sassatā avipariṇāmadhammā’’ti maññati. Atha vā ‘‘pajāpatismiṃ natthi pāpaṃ, na tasmiṃ pāpakāni kammāni upalabbhantī’’ti maññati.

    पजापतितोति एत्थ तिस्सोपि मञ्‍ञना लब्भन्ति। कथं? इधेकच्‍चो सउपकरणस्स अत्तनो वा परस्स वा पजापतितो उप्पत्तिं वा निग्गमनं वा मञ्‍ञति, अयमस्स दिट्ठिमञ्‍ञना। तस्मिंयेव पनस्स दिट्ठिमञ्‍ञनाय मञ्‍ञिते वत्थुस्मिं सिनेहं मानञ्‍च उप्पादयतो तण्हामानमञ्‍ञनापि वेदितब्बा। पजापतिं मेति एत्थ पन एका तण्हामञ्‍ञनाव लब्भति। सा चायं ‘‘पजापति मम सत्था मम सामी’’तिआदिना नयेन ममायतो पवत्ततीति वेदितब्बा। सेसं वुत्तनयमेव।

    Pajāpatitoti ettha tissopi maññanā labbhanti. Kathaṃ? Idhekacco saupakaraṇassa attano vā parassa vā pajāpatito uppattiṃ vā niggamanaṃ vā maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Pajāpatiṃ meti ettha pana ekā taṇhāmaññanāva labbhati. Sā cāyaṃ ‘‘pajāpati mama satthā mama sāmī’’tiādinā nayena mamāyato pavattatīti veditabbā. Sesaṃ vuttanayameva.

    ब्रह्मं ब्रह्मतोति एत्थ ब्रूहितो तेहि तेहि गुणविसेसेहीति ब्रह्मा। अपिच ब्रह्माति महाब्रह्मापि वुच्‍चति, तथागतोपि ब्राह्मणोपि मातापितरोपि सेट्ठम्पि। ‘‘सहस्सो ब्रह्मा द्विसहस्सो ब्रह्मा’’तिआदीसु (म॰ नि॰ ३.१६५-१६६) हि महाब्रह्मा ब्रह्माति वुच्‍चति। ‘‘ब्रह्माति खो, भिक्खवे , तथागतस्सेतं अधिवचन’’न्ति एत्थ तथागतो।

    Brahmaṃ brahmatoti ettha brūhito tehi tehi guṇavisesehīti brahmā. Apica brahmāti mahābrahmāpi vuccati, tathāgatopi brāhmaṇopi mātāpitaropi seṭṭhampi. ‘‘Sahasso brahmā dvisahasso brahmā’’tiādīsu (ma. ni. 3.165-166) hi mahābrahmā brahmāti vuccati. ‘‘Brahmāti kho, bhikkhave , tathāgatassetaṃ adhivacana’’nti ettha tathāgato.

    ‘‘तमोनुदो बुद्धो समन्तचक्खु,

    ‘‘Tamonudo buddho samantacakkhu,

    लोकन्तगू सब्बभवातिवत्तो।

    Lokantagū sabbabhavātivatto;

    अनासवो सब्बदुक्खप्पहीनो,

    Anāsavo sabbadukkhappahīno,

    सच्‍चव्हयो ब्रह्मे उपासितो मे’’ति॥ (चूळनि॰ १०४) –

    Saccavhayo brahme upāsito me’’ti. (cūḷani. 104) –

    एत्थ ब्राह्मणो।

    Ettha brāhmaṇo.

    ‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्‍चरे’’ति॥ (इतिवु॰ १०६; जा॰ २.२०.१८१) –

    ‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare’’ti. (itivu. 106; jā. 2.20.181) –

    एत्थ मातापितरो। ‘‘ब्रह्मचक्‍कं पवत्तेती’’ति (म॰ नि॰ १.१४८; अ॰ नि॰ ५.११) एत्थ सेट्ठं। इध पन पठमाभिनिब्बत्तो कप्पायुको ब्रह्मा अधिप्पेतो। तग्गहणेनेव च ब्रह्मपुरोहितब्रह्मपारिसज्‍जापि गहिताति वेदितब्बा। अत्थवण्णना पनेत्थ पजापतिवारे वुत्तनयेनेव वेदितब्बा।

    Ettha mātāpitaro. ‘‘Brahmacakkaṃ pavattetī’’ti (ma. ni. 1.148; a. ni. 5.11) ettha seṭṭhaṃ. Idha pana paṭhamābhinibbatto kappāyuko brahmā adhippeto. Taggahaṇeneva ca brahmapurohitabrahmapārisajjāpi gahitāti veditabbā. Atthavaṇṇanā panettha pajāpativāre vuttanayeneva veditabbā.

    आभस्सरवारे दण्डदीपिकाय अच्‍चि विय एतेसं सरीरतो आभा छिज्‍जित्वा छिज्‍जित्वा पतन्ती विय सरति विसरतीति आभस्सरा। तेसं गहणेन सब्बापि दुतियज्झानभूमि गहिता, एकतलवासिनो एव चेते सब्बेपि परित्ताभा अप्पमाणाभा आभस्सराति वेदितब्बा।

    Ābhassaravāre daṇḍadīpikāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati visaratīti ābhassarā. Tesaṃ gahaṇena sabbāpi dutiyajjhānabhūmi gahitā, ekatalavāsino eva cete sabbepi parittābhā appamāṇābhā ābhassarāti veditabbā.

    सुभकिण्हवारे सुभेन ओकिण्णा विकिण्णा सुभेन सरीरप्पभावण्णेन एकग्घना सुवण्णमञ्‍जूसाय ठपितसम्पज्‍जलितकञ्‍चनपिण्डसस्सिरिकाति सुभकिण्हा। तेसं गहणेन सब्बापि ततियज्झानभूमि गहिता। एकतलवासिनो एव चेते सब्बेपि परित्तसुभा अप्पमाणसुभा सुभकिण्हाति वेदितब्बा।

    Subhakiṇhavāre subhena okiṇṇā vikiṇṇā subhena sarīrappabhāvaṇṇena ekagghanā suvaṇṇamañjūsāya ṭhapitasampajjalitakañcanapiṇḍasassirikāti subhakiṇhā. Tesaṃ gahaṇena sabbāpi tatiyajjhānabhūmi gahitā. Ekatalavāsino eva cete sabbepi parittasubhā appamāṇasubhā subhakiṇhāti veditabbā.

    वेहप्फलवारे, विपुला फलाति वेहप्फला। चतुत्थज्झानभूमि ब्रह्मानो वुच्‍चन्ति। अत्थनययोजना पन इमेसु तीसुपि वारेसु भूतवारे वुत्तनयेनेव वेदितब्बा।

    Vehapphalavāre, vipulā phalāti vehapphalā. Catutthajjhānabhūmi brahmāno vuccanti. Atthanayayojanā pana imesu tīsupi vāresu bhūtavāre vuttanayeneva veditabbā.

    अभिभूवारे अभिभवीति अभिभू। किं अभिभवि? चत्तारो खन्धे अरूपिनो। असञ्‍ञभवस्सेतं अधिवचनं। असञ्‍ञसत्ता देवा वेहप्फलेहि सद्धिं एकतलायेव एकस्मिं ओकासे येन इरियापथेन निब्बत्ता, तेनेव यावतायुकं तिट्ठन्ति चित्तकम्मरूपसदिसा हुत्वा। ते इध सब्बेपि अभिभूवचनेन गहिता। केचि अभिभू नाम सहस्सो ब्रह्माति एवमादिना नयेन तत्थ तत्थ अधिपतिब्रह्मानं वण्णयन्ति। ब्रह्मग्गहणेनेव पन तस्स गहितत्ता अयुत्तमेतन्ति वेदितब्बं। योजनानयो चेत्थ अभिभू वण्णवा दीघायुकोति सुत्वा तत्थ छन्दरागं उप्पादेन्तो अभिभुं तण्हामञ्‍ञनाय मञ्‍ञति। ‘‘अहो वताहं अभिभुनो सहब्यतं उपपज्‍जेय्य’’न्तिआदिना पन नयेन अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहन्तोपि अभिभुं तण्हामञ्‍ञनाय मञ्‍ञति। अत्तानं हीनतो अभिभुं सेय्यतो दहन्तो पन अभिभुं मानमञ्‍ञनाय मञ्‍ञति। ‘‘अभिभू निच्‍चो धुवो’’तिआदिना नयेन परामसन्तो अभिभुं दिट्ठिमञ्‍ञनाय मञ्‍ञतीति वेदितब्बो। सेसं पजापतिवारे वुत्तनयमेव।

    Abhibhūvāre abhibhavīti abhibhū. Kiṃ abhibhavi? Cattāro khandhe arūpino. Asaññabhavassetaṃ adhivacanaṃ. Asaññasattā devā vehapphalehi saddhiṃ ekatalāyeva ekasmiṃ okāse yena iriyāpathena nibbattā, teneva yāvatāyukaṃ tiṭṭhanti cittakammarūpasadisā hutvā. Te idha sabbepi abhibhūvacanena gahitā. Keci abhibhū nāma sahasso brahmāti evamādinā nayena tattha tattha adhipatibrahmānaṃ vaṇṇayanti. Brahmaggahaṇeneva pana tassa gahitattā ayuttametanti veditabbaṃ. Yojanānayo cettha abhibhū vaṇṇavā dīghāyukoti sutvā tattha chandarāgaṃ uppādento abhibhuṃ taṇhāmaññanāya maññati. ‘‘Aho vatāhaṃ abhibhuno sahabyataṃ upapajjeyya’’ntiādinā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahantopi abhibhuṃ taṇhāmaññanāya maññati. Attānaṃ hīnato abhibhuṃ seyyato dahanto pana abhibhuṃ mānamaññanāya maññati. ‘‘Abhibhū nicco dhuvo’’tiādinā nayena parāmasanto abhibhuṃ diṭṭhimaññanāya maññatīti veditabbo. Sesaṃ pajāpativāre vuttanayameva.

    भूतवारादिवण्णना निट्ठिता।

    Bhūtavārādivaṇṇanā niṭṭhitā.

    आकासानञ्‍चायतनवारादिवण्णना

    Ākāsānañcāyatanavārādivaṇṇanā

    . एवं भगवा पटिपाटिया देवलोके दस्सेन्तोपि अभिभूवचनेन असञ्‍ञभवं दस्सेत्वा इदानि यस्मा अयं वट्टकथा, सुद्धावासा च विवट्टपक्खे ठिता, अनागामिखीणासवा एव हि ते देवा। यस्मा वा कतिपयकप्पसहस्सायुका ते देवा, बुद्धुप्पादकालेयेव होन्ति। बुद्धा पन असङ्खेयेपि कप्पे न उप्पज्‍जन्ति, तदा सुञ्‍ञापि सा भूमि होति। रञ्‍ञो खन्धावारट्ठानं विय हि बुद्धानं सुद्धावासभवो। ते तेनेव च कारणेन विञ्‍ञाणट्ठितिसत्तावासवसेनपि न गहिता, सब्बकालिका पन इमा मञ्‍ञना। तस्मा तासं सदाविज्‍जमानभूमिं दस्सेन्तो सुद्धावासे अतिक्‍कमित्वा, आकासानञ्‍चायतनन्तिआदिमाह। तत्थ आकासानञ्‍चायतनन्ति तब्भूमिका चत्तारो कुसलविपाककिरिया खन्धा। ते च तत्रूपपन्‍नायेव दट्ठब्बा भवपरिच्छेदकथा अयन्ति कत्वा। एस नयो विञ्‍ञाणञ्‍चायतनादीसु। अत्थयोजना पन चतूसुपि एतेसु वारेसु अभिभूवारे वुत्तनयेनेव वेदितब्बा। मानमञ्‍ञना चेत्थ पजापतिवारे वुत्तनयेनापि युज्‍जति।

    4. Evaṃ bhagavā paṭipāṭiyā devaloke dassentopi abhibhūvacanena asaññabhavaṃ dassetvā idāni yasmā ayaṃ vaṭṭakathā, suddhāvāsā ca vivaṭṭapakkhe ṭhitā, anāgāmikhīṇāsavā eva hi te devā. Yasmā vā katipayakappasahassāyukā te devā, buddhuppādakāleyeva honti. Buddhā pana asaṅkheyepi kappe na uppajjanti, tadā suññāpi sā bhūmi hoti. Rañño khandhāvāraṭṭhānaṃ viya hi buddhānaṃ suddhāvāsabhavo. Te teneva ca kāraṇena viññāṇaṭṭhitisattāvāsavasenapi na gahitā, sabbakālikā pana imā maññanā. Tasmā tāsaṃ sadāvijjamānabhūmiṃ dassento suddhāvāse atikkamitvā, ākāsānañcāyatanantiādimāha. Tattha ākāsānañcāyatananti tabbhūmikā cattāro kusalavipākakiriyā khandhā. Te ca tatrūpapannāyeva daṭṭhabbā bhavaparicchedakathā ayanti katvā. Esa nayo viññāṇañcāyatanādīsu. Atthayojanā pana catūsupi etesu vāresu abhibhūvāre vuttanayeneva veditabbā. Mānamaññanā cettha pajāpativāre vuttanayenāpi yujjati.

    आकासानञ्‍चायतनवारादिवण्णना निट्ठिता।

    Ākāsānañcāyatanavārādivaṇṇanā niṭṭhitā.

    दिट्ठसुतवारादिवण्णना

    Diṭṭhasutavārādivaṇṇanā

    . एवं भूमिविसेसादिना भेदेन वित्थारतोपि मञ्‍ञनावत्थुं दस्सेत्वा इदानि सब्बमञ्‍ञनावत्थुभूतं सक्‍कायपरियापन्‍नं तेभूमकधम्मभेदं दिट्ठादीहि चतूहि सङ्गण्हित्वा दस्सेन्तो, दिट्ठं दिट्ठतोतिआदिमाह।

    5. Evaṃ bhūmivisesādinā bhedena vitthāratopi maññanāvatthuṃ dassetvā idāni sabbamaññanāvatthubhūtaṃ sakkāyapariyāpannaṃ tebhūmakadhammabhedaṃ diṭṭhādīhi catūhi saṅgaṇhitvā dassento, diṭṭhaṃ diṭṭhatotiādimāha.

    तत्थ दिट्ठन्ति मंसचक्खुनापि दिट्ठं, दिब्बचक्खुनापि दिट्ठं। रूपायतनस्सेतं अधिवचनं। तत्थ दिट्ठं मञ्‍ञतीति दिट्ठं तीहि मञ्‍ञनाहि मञ्‍ञति। कथं? रूपायतनं सुभसञ्‍ञाय सुखसञ्‍ञाय च पस्सन्तो तत्थ छन्दरागं जनेति, तं अस्सादेति अभिनन्दति। वुत्तम्पि हेतं भगवता ‘‘इत्थिरूपे, भिक्खवे, सत्ता रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्‍ना, ते दीघरत्तं सोचन्ति इत्थिरूपवसानुगा’’ति (अ॰ नि॰ ५.५५)। एवं दिट्ठं तण्हामञ्‍ञनाय मञ्‍ञति। ‘‘इति मे रूपं सिया अनागतमद्धानन्ति वा पनेत्थ नन्दिं समन्‍नानेति, रूपसम्पदं वा पन आकङ्खमानो दानं देती’’ति वित्थारो। एवम्पि दिट्ठं तण्हामञ्‍ञनाय मञ्‍ञति। अत्तनो पन परस्स च रूपसम्पत्तिं विपत्तिं निस्साय मानं जनेति। ‘‘इमिनाहं सेय्योस्मी’’ति वा ‘‘सदिसोस्मी’’ति वा ‘‘हीनोस्मी’’ति वाति एवं दिट्ठं मानमञ्‍ञनाय मञ्‍ञति। रूपायतनं पन निच्‍चं धुवं सस्सतन्ति मञ्‍ञति, अत्तानं अत्तनियन्ति मञ्‍ञति, मङ्गलं अमङ्गलन्ति मञ्‍ञति, एवं दिट्ठं दिट्ठिमञ्‍ञनाय मञ्‍ञति। एवं दिट्ठं तीहि मञ्‍ञनाहि मञ्‍ञति। कथं दिट्ठस्मिं मञ्‍ञति? रूपस्मिं अत्तानं समनुपस्सननयेन मञ्‍ञन्तो दिट्ठस्मिं मञ्‍ञति। यथा वा धने धञ्‍ञे। एवं रूपस्मिं रागादयोति मञ्‍ञन्तोपि दिट्ठस्मिं मञ्‍ञति। अयमस्स दिट्ठिमञ्‍ञना। तस्मिञ्‍ञेव पनस्स दिट्ठिमञ्‍ञनाय मञ्‍ञिते वत्थुस्मिं सिनेहं मानञ्‍च उप्पादयतो तण्हामानमञ्‍ञनापि वेदितब्बा। एवं दिट्ठस्मिं मञ्‍ञति। सेसं पथवीवारे वुत्तनयेनेव वेदितब्बं।

    Tattha diṭṭhanti maṃsacakkhunāpi diṭṭhaṃ, dibbacakkhunāpi diṭṭhaṃ. Rūpāyatanassetaṃ adhivacanaṃ. Tattha diṭṭhaṃ maññatīti diṭṭhaṃ tīhi maññanāhi maññati. Kathaṃ? Rūpāyatanaṃ subhasaññāya sukhasaññāya ca passanto tattha chandarāgaṃ janeti, taṃ assādeti abhinandati. Vuttampi hetaṃ bhagavatā ‘‘itthirūpe, bhikkhave, sattā rattā giddhā gadhitā mucchitā ajjhosannā, te dīgharattaṃ socanti itthirūpavasānugā’’ti (a. ni. 5.55). Evaṃ diṭṭhaṃ taṇhāmaññanāya maññati. ‘‘Iti me rūpaṃ siyā anāgatamaddhānanti vā panettha nandiṃ samannāneti, rūpasampadaṃ vā pana ākaṅkhamāno dānaṃ detī’’ti vitthāro. Evampi diṭṭhaṃ taṇhāmaññanāya maññati. Attano pana parassa ca rūpasampattiṃ vipattiṃ nissāya mānaṃ janeti. ‘‘Imināhaṃ seyyosmī’’ti vā ‘‘sadisosmī’’ti vā ‘‘hīnosmī’’ti vāti evaṃ diṭṭhaṃ mānamaññanāya maññati. Rūpāyatanaṃ pana niccaṃ dhuvaṃ sassatanti maññati, attānaṃ attaniyanti maññati, maṅgalaṃ amaṅgalanti maññati, evaṃ diṭṭhaṃ diṭṭhimaññanāya maññati. Evaṃ diṭṭhaṃ tīhi maññanāhi maññati. Kathaṃ diṭṭhasmiṃ maññati? Rūpasmiṃ attānaṃ samanupassananayena maññanto diṭṭhasmiṃ maññati. Yathā vā dhane dhaññe. Evaṃ rūpasmiṃ rāgādayoti maññantopi diṭṭhasmiṃ maññati. Ayamassa diṭṭhimaññanā. Tasmiññeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Evaṃ diṭṭhasmiṃ maññati. Sesaṃ pathavīvāre vuttanayeneva veditabbaṃ.

    सुतन्ति मंससोतेनपि सुतं, दिब्बसोतेनपि सुतं, सद्दायतनस्सेतं अधिवचनं।

    Sutanti maṃsasotenapi sutaṃ, dibbasotenapi sutaṃ, saddāyatanassetaṃ adhivacanaṃ.

    मुतन्ति मुत्वा मुनित्वा च गहितं, आहच्‍च उपगन्त्वाति अत्थो, इन्द्रियानं आरम्मणानञ्‍च अञ्‍ञमञ्‍ञसंसिलेसे विञ्‍ञातन्ति वुत्तं होति, गन्धरसफोट्ठब्बायतनानमेतं अधिवचनं।

    Mutanti mutvā munitvā ca gahitaṃ, āhacca upagantvāti attho, indriyānaṃ ārammaṇānañca aññamaññasaṃsilese viññātanti vuttaṃ hoti, gandharasaphoṭṭhabbāyatanānametaṃ adhivacanaṃ.

    विञ्‍ञातन्ति मनसा विञ्‍ञातं, सेसानं सत्तन्‍नं आयतनानमेतं अधिवचनं धम्मारम्मणस्स वा। इध पन सक्‍कायपरियापन्‍नमेव लब्भति। वित्थारो पनेत्थ दिट्ठवारे वुत्तनयेनेव वेदितब्बो।

    Viññātanti manasā viññātaṃ, sesānaṃ sattannaṃ āyatanānametaṃ adhivacanaṃ dhammārammaṇassa vā. Idha pana sakkāyapariyāpannameva labbhati. Vitthāro panettha diṭṭhavāre vuttanayeneva veditabbo.

    दिट्ठसुत्तवारादिवण्णना निट्ठिता।

    Diṭṭhasuttavārādivaṇṇanā niṭṭhitā.

    एकत्तवारादिवण्णना

    Ekattavārādivaṇṇanā

    . एवं सब्बं सक्‍कायभेदं दिट्ठादीहि चतूहि दस्सेत्वा इदानि तमेव समापन्‍नकवारेन च असमापन्‍नकवारेन च द्विधा दस्सेन्तो एकत्तं नानत्तन्तिआदिमाह।

    6. Evaṃ sabbaṃ sakkāyabhedaṃ diṭṭhādīhi catūhi dassetvā idāni tameva samāpannakavārena ca asamāpannakavārena ca dvidhā dassento ekattaṃ nānattantiādimāha.

    एकत्तन्ति इमिना हि समापन्‍नकवारं दस्सेति। नानत्तन्ति इमिना असमापन्‍नकवारं। तेसं अयं वचनत्थो एकभावो एकत्तं। नानाभावो नानत्तन्ति। योजना पनेत्थ समापन्‍नकवारं चतूहि खन्धेहि, असमापन्‍नकवारञ्‍च पञ्‍चहि खन्धेहि भिन्दित्वा ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना सासननयेन पथवीवारादीसु वुत्तेन च अट्ठकथानयेन यथानुरूपं वीमंसित्वा वेदितब्बा। केचि पन एकत्तन्ति एकत्तनयं वदन्ति नानत्तन्ति नानत्तनयं। अपरे ‘‘एकत्तसञ्‍ञी अत्ता होति अरोगो परं मरणा, नानत्तसञ्‍ञी अत्ता होती’’ति एवं दिट्ठाभिनिवेसं। तं सब्बं इध नाधिप्पेतत्ता अयुत्तमेव होति।

    Ekattanti iminā hi samāpannakavāraṃ dasseti. Nānattanti iminā asamāpannakavāraṃ. Tesaṃ ayaṃ vacanattho ekabhāvo ekattaṃ. Nānābhāvo nānattanti. Yojanā panettha samāpannakavāraṃ catūhi khandhehi, asamāpannakavārañca pañcahi khandhehi bhinditvā ‘‘rūpaṃ attato samanupassatī’’tiādinā sāsananayena pathavīvārādīsu vuttena ca aṭṭhakathānayena yathānurūpaṃ vīmaṃsitvā veditabbā. Keci pana ekattanti ekattanayaṃ vadanti nānattanti nānattanayaṃ. Apare ‘‘ekattasaññī attā hoti arogo paraṃ maraṇā, nānattasaññī attā hotī’’ti evaṃ diṭṭhābhinivesaṃ. Taṃ sabbaṃ idha nādhippetattā ayuttameva hoti.

    एवं सब्बं सक्‍कायं द्विधा दस्सेत्वा इदानि तमेव एकधा सम्पिण्डेत्वा दस्सेन्तो सब्बं सब्बतोतिआदिमाह। योजनानयो पनेत्थ सब्बं अस्सादेन्तो सब्बं तण्हामञ्‍ञनाय मञ्‍ञति। ‘‘मया एते सत्ता निम्मिता’’तिआदिना नयेन अत्तना निम्मितं मञ्‍ञन्तो सब्बं मानमञ्‍ञनाय मञ्‍ञति। ‘‘सब्बं पुब्बेकतकम्महेतु, सब्बं इस्सरनिम्मानहेतु, सब्बं अहेतुअपच्‍चया, सब्बं अत्थि, सब्बं नत्थी’’तिआदिना नयेन मञ्‍ञन्तो सब्बं दिट्ठिमञ्‍ञनाय मञ्‍ञतीति वेदितब्बो। कथं सब्बस्मिं मञ्‍ञति? इधेकच्‍चो एवंदिट्ठिको होति ‘‘महा मे अत्ता’’ति। सो सब्बलोकसन्‍निवासं तस्सोकासभावेन परिकप्पेत्वा सो खो पन मे अयं अत्ता सब्बस्मिन्ति मञ्‍ञति, अयमस्स दिट्ठिमञ्‍ञना। तस्मिंयेव पनस्स अत्तनि सिनेहं तब्बत्थुकञ्‍च मानं उप्पादयतो तण्हामानमञ्‍ञनापि वेदितब्बा। सेसं पथवीवारे वुत्तनयेनेव वेदितब्बं।

    Evaṃ sabbaṃ sakkāyaṃ dvidhā dassetvā idāni tameva ekadhā sampiṇḍetvā dassento sabbaṃ sabbatotiādimāha. Yojanānayo panettha sabbaṃ assādento sabbaṃ taṇhāmaññanāya maññati. ‘‘Mayā ete sattā nimmitā’’tiādinā nayena attanā nimmitaṃ maññanto sabbaṃ mānamaññanāya maññati. ‘‘Sabbaṃ pubbekatakammahetu, sabbaṃ issaranimmānahetu, sabbaṃ ahetuapaccayā, sabbaṃ atthi, sabbaṃ natthī’’tiādinā nayena maññanto sabbaṃ diṭṭhimaññanāya maññatīti veditabbo. Kathaṃ sabbasmiṃ maññati? Idhekacco evaṃdiṭṭhiko hoti ‘‘mahā me attā’’ti. So sabbalokasannivāsaṃ tassokāsabhāvena parikappetvā so kho pana me ayaṃ attā sabbasminti maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Sesaṃ pathavīvāre vuttanayeneva veditabbaṃ.

    एवं सब्बं सक्‍कायं एकधा दस्सेत्वा इदानि अपरेनपि नयेन तं एकधा दस्सेन्तो निब्बानं निब्बानतोति आह। तत्थ निब्बानन्ति ‘‘यतो खो, भो, अयं अत्ता पञ्‍चहि कामगुणेहि समप्पितो समङ्गिभूतो परिचारेति। एत्तावता खो, भो, अयं अत्ता परमदिट्ठधम्मनिब्बानं पत्तो होती’’तिआदिना नयेन पञ्‍चधा आगतं परमदिट्ठधम्मनिब्बानं वेदितब्बं। तत्थ निब्बानं अस्सादेन्तो तण्हामञ्‍ञनाय मञ्‍ञति। तेन निब्बानेन ‘‘अहमस्मि निब्बानं पत्तो’’ति मानं जनेन्तो मानमञ्‍ञनाय मञ्‍ञति। अनिब्बानंयेव समानं तं निब्बानतो निच्‍चादितो च गण्हन्तो दिट्ठिमञ्‍ञनाय मञ्‍ञतीति वेदितब्बो।

    Evaṃ sabbaṃ sakkāyaṃ ekadhā dassetvā idāni aparenapi nayena taṃ ekadhā dassento nibbānaṃ nibbānatoti āha. Tattha nibbānanti ‘‘yato kho, bho, ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti. Ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’’tiādinā nayena pañcadhā āgataṃ paramadiṭṭhadhammanibbānaṃ veditabbaṃ. Tattha nibbānaṃ assādento taṇhāmaññanāya maññati. Tena nibbānena ‘‘ahamasmi nibbānaṃ patto’’ti mānaṃ janento mānamaññanāya maññati. Anibbānaṃyeva samānaṃ taṃ nibbānato niccādito ca gaṇhanto diṭṭhimaññanāya maññatīti veditabbo.

    निब्बानतो पन अञ्‍ञं अत्तानं गहेत्वा सो खो पन मे अयं अत्ता इमस्मिं निब्बानेति मञ्‍ञन्तो निब्बानस्मिं मञ्‍ञति, अयमस्स दिट्ठिमञ्‍ञना। तस्मिंयेव पनस्स अत्तनि सिनेहं तब्बत्थुकञ्‍च मानं उप्पादयतो तण्हामानमञ्‍ञनापि वेदितब्बा। एस नयो निब्बानतो मञ्‍ञनायपि। तत्रपि हि निब्बानतो अञ्‍ञं अत्तानं गहेत्वा ‘‘इदं निब्बानं, अयं अत्ता, सो खो पन मे अयं अत्ता इतो निब्बानतो अञ्‍ञो’’ति मञ्‍ञन्तो निब्बानतो मञ्‍ञति, अयमस्स दिट्ठिमञ्‍ञना। तस्मिंयेव पनस्स अत्तनि सिनेहं तब्बत्थुकञ्‍च मानं उप्पादयतो तण्हामानमञ्‍ञनापि वेदितब्बा। ‘‘अहो सुखं मम निब्बान’’न्ति मञ्‍ञन्तो पन निब्बानं मेति मञ्‍ञतीति वेदितब्बो। सेसं वुत्तनयमेव। अयं पनेत्थ अनुगीति –

    Nibbānato pana aññaṃ attānaṃ gahetvā so kho pana me ayaṃ attā imasmiṃ nibbāneti maññanto nibbānasmiṃ maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Esa nayo nibbānato maññanāyapi. Tatrapi hi nibbānato aññaṃ attānaṃ gahetvā ‘‘idaṃ nibbānaṃ, ayaṃ attā, so kho pana me ayaṃ attā ito nibbānato añño’’ti maññanto nibbānato maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. ‘‘Aho sukhaṃ mama nibbāna’’nti maññanto pana nibbānaṃ meti maññatīti veditabbo. Sesaṃ vuttanayameva. Ayaṃ panettha anugīti –

    यादिसो एस सक्‍कायो, तथा नं अविजानतो।

    Yādiso esa sakkāyo, tathā naṃ avijānato;

    पुथुज्‍जनस्स सक्‍काये, जायन्ति सब्बमञ्‍ञना॥

    Puthujjanassa sakkāye, jāyanti sabbamaññanā.

    जेगुच्छो भिदुरो चायं, दुक्खो अपरिणायको।

    Jeguccho bhiduro cāyaṃ, dukkho apariṇāyako;

    तं पच्‍चनीकतो बालो, गण्हं गण्हाति मञ्‍ञनं॥

    Taṃ paccanīkato bālo, gaṇhaṃ gaṇhāti maññanaṃ.

    सुभतो सुखतो चेव, सक्‍कायं अनुपस्सतो।

    Subhato sukhato ceva, sakkāyaṃ anupassato;

    सलभस्सेव अग्गिम्हि, होति तण्हाय मञ्‍ञना॥

    Salabhasseva aggimhi, hoti taṇhāya maññanā.

    निच्‍चसञ्‍ञं अधिट्ठाय, सम्पत्तिं तस्स पस्सतो।

    Niccasaññaṃ adhiṭṭhāya, sampattiṃ tassa passato;

    गूथादी विय गूथस्मिं, होति मानेन मञ्‍ञना॥

    Gūthādī viya gūthasmiṃ, hoti mānena maññanā.

    अत्ता अत्तनियो मेति, पस्सतो नं अबुद्धिनो।

    Attā attaniyo meti, passato naṃ abuddhino;

    आदासे विय बोन्धिस्स, दिट्ठिया होति मञ्‍ञना॥

    Ādāse viya bondhissa, diṭṭhiyā hoti maññanā.

    मञ्‍ञनाति च नामेतं, सुखुमं मारबन्धनं।

    Maññanāti ca nāmetaṃ, sukhumaṃ mārabandhanaṃ;

    सिथिलं दुप्पमुञ्‍चञ्‍च, येन बद्धो पुथुज्‍जनो॥

    Sithilaṃ duppamuñcañca, yena baddho puthujjano.

    बहुं विप्फन्दमानोपि, सक्‍कायं नातिवत्तति।

    Bahuṃ vipphandamānopi, sakkāyaṃ nātivattati;

    समुस्सितं दळ्हत्थम्भं, साव गद्दुलबन्धनो॥

    Samussitaṃ daḷhatthambhaṃ, sāva gaddulabandhano.

    स’सो सक्‍कायमलीनो, जातिया च जराय च।

    Sa’so sakkāyamalīno, jātiyā ca jarāya ca;

    रोगादीहि च दुक्खेहि, निच्‍चं हञ्‍ञति बाळ्हसो॥

    Rogādīhi ca dukkhehi, niccaṃ haññati bāḷhaso.

    तं वो वदामि भद्दन्ते, सक्‍कायं अनुपस्सथ।

    Taṃ vo vadāmi bhaddante, sakkāyaṃ anupassatha;

    असाततो असुभतो, भेदतो च अनत्ततो॥

    Asātato asubhato, bhedato ca anattato.

    एसो सभावो हेतस्स, पस्सं एवमिमं बुधो।

    Eso sabhāvo hetassa, passaṃ evamimaṃ budho;

    पहाय मञ्‍ञना सब्बा, सब्बदुक्खा पमुच्‍चतीति॥

    Pahāya maññanā sabbā, sabbadukkhā pamuccatīti.

    एकत्तवारादिवण्णना निट्ठिता।

    Ekattavārādivaṇṇanā niṭṭhitā.

    पुथुज्‍जनवसेन चतुवीसतिपब्बा पठमनयकथा निट्ठिता।

    Puthujjanavasena catuvīsatipabbā paṭhamanayakathā niṭṭhitā.

    सेक्खवारदुतियनयवण्णना

    Sekkhavāradutiyanayavaṇṇanā

    . एवं भगवा पथवीआदीसु वत्थूसु सब्बसक्‍कायधम्ममूलभूतं पुथुज्‍जनस्स पवत्तिं दस्सेत्वा इदानि तेस्वेव वत्थूसु सेक्खस्स पवत्तिं दस्सेन्तो योपि सो, भिक्खवे, भिक्खु सेक्खोतिआदिमाह। तत्थ योति उद्देसवचनं। सोति निद्देसवचनं। पिकारो सम्पिण्डनत्थो अयम्पि धम्मो अनियतोतिआदीसु विय। तेन च आरम्मणसभागेन पुग्गलं सम्पिण्डेति, नो पुग्गलसभागेन, हेट्ठतो हि पुग्गला दिट्ठिविपन्‍ना, इध दिट्ठिसम्पन्‍ना, न तेसं सभागता अत्थि। आरम्मणं पन हेट्ठा पुग्गलानम्पि तदेव, इमेसम्पि तदेवाति। तेन वुत्तं ‘‘आरम्मणसभागेन पुग्गलं सम्पिण्डेति नो पुग्गलसभागेना’’ति। योपि सोति इमिना पन सकलेन वचनेन इदानि वत्तब्बं सेक्खं दस्सेतीति वेदितब्बो। भिक्खवे, भिक्खूति इदं वुत्तनयमेव।

    7. Evaṃ bhagavā pathavīādīsu vatthūsu sabbasakkāyadhammamūlabhūtaṃ puthujjanassa pavattiṃ dassetvā idāni tesveva vatthūsu sekkhassa pavattiṃ dassento yopi so, bhikkhave, bhikkhu sekkhotiādimāha. Tattha yoti uddesavacanaṃ. Soti niddesavacanaṃ. Pikāro sampiṇḍanattho ayampi dhammo aniyatotiādīsu viya. Tena ca ārammaṇasabhāgena puggalaṃ sampiṇḍeti, no puggalasabhāgena, heṭṭhato hi puggalā diṭṭhivipannā, idha diṭṭhisampannā, na tesaṃ sabhāgatā atthi. Ārammaṇaṃ pana heṭṭhā puggalānampi tadeva, imesampi tadevāti. Tena vuttaṃ ‘‘ārammaṇasabhāgena puggalaṃ sampiṇḍeti no puggalasabhāgenā’’ti. Yopi soti iminā pana sakalena vacanena idāni vattabbaṃ sekkhaṃ dassetīti veditabbo. Bhikkhave, bhikkhūti idaṃ vuttanayameva.

    सेक्खोति केनट्ठेन सेक्खो? सेक्खधम्मप्पटिलाभतो सेक्खो। वुत्तञ्हेतं ‘‘कित्तावता नु खो, भन्ते, सेक्खो होतीति? इध, भिक्खवे, भिक्खु सेक्खाय सम्मादिट्ठिया समन्‍नागतो होति…पे॰… सेक्खेन सम्मासमाधिना समन्‍नागतो होति। एत्तावता खो भिक्खु, सेक्खो होती’’ति (सं॰ नि॰ ५.१३)। अपिच सिक्खतीतिपि सेक्खो। वुत्तञ्हेतं ‘‘सिक्खतीति खो भिक्खु तस्मा सेक्खोति वुच्‍चति। किञ्‍च सिक्खति? अधिसीलम्पि सिक्खति, अधिचित्तम्पि सिक्खति, अधिपञ्‍ञम्पि सिक्खति, सिक्खतीति खो भिक्खु तस्मा सेक्खोति वुच्‍चती’’ति (अ॰ नि॰ ३.८६)।

    Sekkhoti kenaṭṭhena sekkho? Sekkhadhammappaṭilābhato sekkho. Vuttañhetaṃ ‘‘kittāvatā nu kho, bhante, sekkho hotīti? Idha, bhikkhave, bhikkhu sekkhāya sammādiṭṭhiyā samannāgato hoti…pe… sekkhena sammāsamādhinā samannāgato hoti. Ettāvatā kho bhikkhu, sekkho hotī’’ti (saṃ. ni. 5.13). Apica sikkhatītipi sekkho. Vuttañhetaṃ ‘‘sikkhatīti kho bhikkhu tasmā sekkhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati, sikkhatīti kho bhikkhu tasmā sekkhoti vuccatī’’ti (a. ni. 3.86).

    योपि कल्याणपुथुज्‍जनो अनुलोमपटिपदाय परिपूरकारी सीलसम्पन्‍नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्‍ञू जागरियानुयोगमनुयुत्तो पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो विहरति – ‘‘अज्‍ज वा स्वे वा अञ्‍ञतरं सामञ्‍ञफलं अधिगमिस्सामी’’ति, सोपि वुच्‍चति सिक्खतीति सेक्खोति। इमस्मिं पनत्थे पटिवेधप्पत्तोव सेक्खो अधिप्पेतो, नो पुथुज्‍जनो।

    Yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrakārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati – ‘‘ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī’’ti, sopi vuccati sikkhatīti sekkhoti. Imasmiṃ panatthe paṭivedhappattova sekkho adhippeto, no puthujjano.

    अप्पत्तं मानसं एतेनाति अप्पत्तमानसो। मानसन्ति रागोपि चित्तम्पि अरहत्तम्पि। ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (महाव॰ ३३; सं॰ नि॰ १.१५१) एत्थ हि रागो मानसं। ‘‘चित्तं मनो मानस’’न्ति (ध॰ स॰ ६५) एत्थ चित्तं। ‘‘अप्पत्तमानसो सेक्खो, कालं कयिरा जनेसुता’’ति (सं॰ नि॰ १.१५९) एत्थ अरहत्तं। इधापि अरहत्तमेव अधिप्पेतं। तेन अप्पत्तारहत्तोति वुत्तं होति।

    Appattaṃ mānasaṃ etenāti appattamānaso. Mānasanti rāgopi cittampi arahattampi. ‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti (mahāva. 33; saṃ. ni. 1.151) ettha hi rāgo mānasaṃ. ‘‘Cittaṃ mano mānasa’’nti (dha. sa. 65) ettha cittaṃ. ‘‘Appattamānaso sekkho, kālaṃ kayirā janesutā’’ti (saṃ. ni. 1.159) ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ. Tena appattārahattoti vuttaṃ hoti.

    अनुत्तरन्ति सेट्ठं, असदिसन्ति अत्थो। चतूहि योगेहि खेमं अननुयुत्तन्ति योगक्खेमं, अरहत्तमेव अधिप्पेतं। पत्थयमानोति द्वे पत्थना तण्हापत्थना च, छन्दपत्थना च। ‘‘पत्थयमानस्स हि पजप्पितानि, पवेधितं वापि पकप्पितेसू’’ति (सु॰ नि॰ ९०८) एत्थ तण्हापत्थना।

    Anuttaranti seṭṭhaṃ, asadisanti attho. Catūhi yogehi khemaṃ ananuyuttanti yogakkhemaṃ, arahattameva adhippetaṃ. Patthayamānoti dve patthanā taṇhāpatthanā ca, chandapatthanā ca. ‘‘Patthayamānassa hi pajappitāni, pavedhitaṃ vāpi pakappitesū’’ti (su. ni. 908) ettha taṇhāpatthanā.

    ‘‘छिन्‍नं पापिमतो सोतं, विद्धस्तं विनळीकतं।

    ‘‘Chinnaṃ pāpimato sotaṃ, viddhastaṃ vinaḷīkataṃ;

    पामोज्‍जबहुला होथ, खेमं पत्तत्थ भिक्खवो’’ति॥ (म॰ नि॰ १.३५२) –

    Pāmojjabahulā hotha, khemaṃ pattattha bhikkhavo’’ti. (ma. ni. 1.352) –

    एत्थ कत्तुकम्यता कुसलच्छन्दपत्थना। अयमेव इधाधिप्पेता। तेन पत्थयमानोति तं योगक्खेमं पत्तुकामो अधिगन्तुकामो तन्‍निन्‍नो तप्पोणो तप्पब्भारोति वेदितब्बो। विहरतीति अञ्‍ञं इरियापथदुक्खं अञ्‍ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं कायं हरति। अथ वा ‘‘सब्बे सङ्खारा अनिच्‍चाति अधिमुच्‍चन्तो सद्धाय विहरती’’तिआदिनापि निद्देसनयेनेत्थ अत्थो दट्ठब्बो। पथविं पथवितो अभिजानातीति पथविं पथवीभावेन अभिजानाति, न पुथुज्‍जनो विय सब्बाकारविपरीताय सञ्‍ञाय सञ्‍जानाति। अपिच खो अभिविसिट्ठेन ञाणेन जानाति, एवं पथवीति एतं पथवीभावं अधिमुच्‍चन्तो एव नं अनिच्‍चातिपि दुक्खातिपि अनत्तातिपि एवं अभिजानातीति वुत्तं होति। एवञ्‍च नं अभिञ्‍ञत्वा पथविं मा मञ्‍ञीति वुत्तं होति। मञ्‍ञतीति मञ्‍ञि। अयं पन मञ्‍ञी च न मञ्‍ञी च न वत्तब्बोति। एतस्मिञ्हि अत्थे इदं पदं निपातेत्वा वुत्तन्ति वेदितब्बं। को पनेत्थ अधिप्पायोति। वुच्‍चते, पुथुज्‍जनो ताव सब्बमञ्‍ञनानं अप्पहीनत्ता मञ्‍ञतीति वुत्तो। खीणासवो पहीनत्ता न मञ्‍ञतीति। सेक्खस्स पन दिट्ठिमञ्‍ञना पहीना, इतरा पन तनुभावं गता, तेन सो मञ्‍ञतीतिपि न वत्तब्बो पुथुज्‍जनो विय, न मञ्‍ञतीतिपि न वत्तब्बो खीणासवो वियाति।

    Ettha kattukamyatā kusalacchandapatthanā. Ayameva idhādhippetā. Tena patthayamānoti taṃ yogakkhemaṃ pattukāmo adhigantukāmo tanninno tappoṇo tappabbhāroti veditabbo. Viharatīti aññaṃ iriyāpathadukkhaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ kāyaṃ harati. Atha vā ‘‘sabbe saṅkhārā aniccāti adhimuccanto saddhāya viharatī’’tiādināpi niddesanayenettha attho daṭṭhabbo. Pathaviṃ pathavito abhijānātīti pathaviṃ pathavībhāvena abhijānāti, na puthujjano viya sabbākāraviparītāya saññāya sañjānāti. Apica kho abhivisiṭṭhena ñāṇena jānāti, evaṃ pathavīti etaṃ pathavībhāvaṃ adhimuccanto eva naṃ aniccātipi dukkhātipi anattātipi evaṃ abhijānātīti vuttaṃ hoti. Evañca naṃ abhiññatvā pathaviṃ mā maññīti vuttaṃ hoti. Maññatīti maññi. Ayaṃ pana maññī ca na maññī ca na vattabboti. Etasmiñhi atthe idaṃ padaṃ nipātetvā vuttanti veditabbaṃ. Ko panettha adhippāyoti. Vuccate, puthujjano tāva sabbamaññanānaṃ appahīnattā maññatīti vutto. Khīṇāsavo pahīnattā na maññatīti. Sekkhassa pana diṭṭhimaññanā pahīnā, itarā pana tanubhāvaṃ gatā, tena so maññatītipi na vattabbo puthujjano viya, na maññatītipi na vattabbo khīṇāsavo viyāti.

    परिञ्‍ञेय्यं तस्साति तस्स सेक्खस्स तं मञ्‍ञनावत्थु ओक्‍कन्तनियामत्ता सम्बोधिपरायणत्ता च तीहि परिञ्‍ञाहि परिञ्‍ञेय्यं, अपरिञ्‍ञेय्यञ्‍च अपरिञ्‍ञातञ्‍च न होति पुथुज्‍जनस्स विय, नोपि परिञ्‍ञातं खीणासवस्स विय। सेसं सब्बत्थ वुत्तनयमेव।

    Pariññeyyaṃ tassāti tassa sekkhassa taṃ maññanāvatthu okkantaniyāmattā sambodhiparāyaṇattā ca tīhi pariññāhi pariññeyyaṃ, apariññeyyañca apariññātañca na hoti puthujjanassa viya, nopi pariññātaṃ khīṇāsavassa viya. Sesaṃ sabbattha vuttanayameva.

    सेक्खवसेन दुतियनयकथा निट्ठिता।

    Sekkhavasena dutiyanayakathā niṭṭhitā.

    खीणासववारततियादिनयवण्णना

    Khīṇāsavavāratatiyādinayavaṇṇanā

    . एवं पथवीआदीसु वत्थूसु सेक्खस्स पवत्तिं दस्सेत्वा इदानि खीणासवस्स पवत्तिं दस्सेन्तो योपि सो, भिक्खवे, भिक्खु अरहन्तिआदिमाह। तत्थ योपीति पि-सद्दो सम्पिण्डनत्थो। तेन इध उभयसभागतापि लब्भतीति दस्सेति। सेक्खो हि खीणासवेन अरियपुग्गलत्ता सभागो, तेन पुग्गलसभागता लब्भति, आरम्मणसभागता पन वुत्तनया एव। अरहन्ति आरककिलेसो, दूरकिलेसो पहीनकिलेसोति अत्थो। वुत्तञ्‍चेतं भगवता ‘‘कथञ्‍च , भिक्खवे, भिक्खु अरहं होति? आरकास्स होन्ति पापका अकुसला धम्मा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया। एवं खो, भिक्खवे, भिक्खु अरहं होती’’ति। (म॰ नि॰ १.४३४) खीणासवोति चत्तारो आसवा कामासवो…पे॰… अविज्‍जासवो, इमे चत्तारो आसवा अरहतो खीणा पहीना समुच्छिन्‍ना पटिप्पस्सद्धा, अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, तेन वुच्‍चति खीणासवोति।

    8. Evaṃ pathavīādīsu vatthūsu sekkhassa pavattiṃ dassetvā idāni khīṇāsavassa pavattiṃ dassento yopi so, bhikkhave, bhikkhu arahantiādimāha. Tattha yopīti pi-saddo sampiṇḍanattho. Tena idha ubhayasabhāgatāpi labbhatīti dasseti. Sekkho hi khīṇāsavena ariyapuggalattā sabhāgo, tena puggalasabhāgatā labbhati, ārammaṇasabhāgatā pana vuttanayā eva. Arahanti ārakakileso, dūrakileso pahīnakilesoti attho. Vuttañcetaṃ bhagavatā ‘‘kathañca , bhikkhave, bhikkhu arahaṃ hoti? Ārakāssa honti pāpakā akusalā dhammā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu arahaṃ hotī’’ti. (Ma. ni. 1.434) khīṇāsavoti cattāro āsavā kāmāsavo…pe… avijjāsavo, ime cattāro āsavā arahato khīṇā pahīnā samucchinnā paṭippassaddhā, abhabbuppattikā ñāṇagginā daḍḍhā, tena vuccati khīṇāsavoti.

    वुसितवाति गरुसंवासेपि अरियमग्गसंवासेपि दससु अरियवासेसुपि वसि परिवसि वुत्थो परिवुत्थो, सो वुत्थवासो चिण्णचरणोति वुसितवा कतकरणीयोति पुथुज्‍जनकल्याणकं उपादाय सत्त सेक्खा चतूहि मग्गेहि करणीयं करोन्ति नाम, खीणासवस्स सब्बकरणीयानि कतानि परियोसितानि, नत्थि तस्स उत्तरि करणीयं दुक्खक्खयाधिगमायाति कतकरणीयो। वुत्तम्पि हेतं –

    Vusitavāti garusaṃvāsepi ariyamaggasaṃvāsepi dasasu ariyavāsesupi vasi parivasi vuttho parivuttho, so vutthavāso ciṇṇacaraṇoti vusitavā katakaraṇīyoti puthujjanakalyāṇakaṃ upādāya satta sekkhā catūhi maggehi karaṇīyaṃ karonti nāma, khīṇāsavassa sabbakaraṇīyāni katāni pariyositāni, natthi tassa uttari karaṇīyaṃ dukkhakkhayādhigamāyāti katakaraṇīyo. Vuttampi hetaṃ –

    ‘‘तस्स सम्मा विमुत्तस्स, सन्तचित्तस्स भिक्खुनो।

    ‘‘Tassa sammā vimuttassa, santacittassa bhikkhuno;

    कतस्स पटिचयो नत्थि, करणीयं न विज्‍जती’’ति॥ (थेरगा॰ ६४२)।

    Katassa paṭicayo natthi, karaṇīyaṃ na vijjatī’’ti. (theragā. 642);

    ओहितभारोति तयो भारा खन्धभारो किलेसभारो अभिसङ्खारभारोति, तस्सिमे तयो भारा ओहिता ओरोपिता निक्खित्ता पातिता, तेन वुच्‍चति ओहितभारोति। अनुप्पत्तसदत्थोति अनुप्पत्तो सदत्थं, सकत्थन्ति वुत्तं होति। ककारस्सायं दकारो कतो, सदत्थोति च अरहत्तं वेदितब्बं। तञ्हि अत्तुपनिबन्धनट्ठेन अत्तानं अविजहनट्ठेन अत्तनो परमत्थट्ठेन च अत्तनो अत्थो सकत्थोति वुच्‍चति।

    Ohitabhāroti tayo bhārā khandhabhāro kilesabhāro abhisaṅkhārabhāroti, tassime tayo bhārā ohitā oropitā nikkhittā pātitā, tena vuccati ohitabhāroti. Anuppattasadatthoti anuppatto sadatthaṃ, sakatthanti vuttaṃ hoti. Kakārassāyaṃ dakāro kato, sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attupanibandhanaṭṭhena attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena ca attano attho sakatthoti vuccati.

    परिक्खीणभवसंयोजनोति भवसंयोजनानीति दस संयोजनानि कामरागसंयोजनं पटिघमानदिट्ठिविचिकिच्छासीलब्बतपरामासभवरागइस्सामच्छरियसंयोजनं अविज्‍जासंयोजनं। इमानि हि सत्ते भवेसु संयोजेन्ति उपनिबन्धन्ति, भवं वा भवेन संयोजेन्ति, तस्मा ‘‘भवसंयोजनानी’’ति वुच्‍चन्ति। इमानि भवसंयोजनानि अरहतो परिक्खीणानि पहीनानि ञाणग्गिना दड्ढानि, तेन वुच्‍चति ‘‘परिक्खीणभवसंयोजनो’’ति। सम्मदञ्‍ञा विमुत्तोति एत्थ सम्मदञ्‍ञाति सम्मा अञ्‍ञाय। किं वुत्तं होति – खन्धानं खन्धट्ठं, आयतनानं आयतनट्ठं, धातूनं धातुट्ठं, दुक्खस्स पीळनट्ठं, समुदयस्स पभवट्ठं, निरोधस्स सन्तट्ठं, मग्गस्स दस्सनट्ठं, सब्बे सङ्खारा अनिच्‍चाति एवमादिं वा भेदं सम्मा यथाभूतं अञ्‍ञाय जानित्वा तीरयित्वा तुलयित्वा विभावेत्वा विभूतं कत्वाति।

    Parikkhīṇabhavasaṃyojanoti bhavasaṃyojanānīti dasa saṃyojanāni kāmarāgasaṃyojanaṃ paṭighamānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyasaṃyojanaṃ avijjāsaṃyojanaṃ. Imāni hi satte bhavesu saṃyojenti upanibandhanti, bhavaṃ vā bhavena saṃyojenti, tasmā ‘‘bhavasaṃyojanānī’’ti vuccanti. Imāni bhavasaṃyojanāni arahato parikkhīṇāni pahīnāni ñāṇagginā daḍḍhāni, tena vuccati ‘‘parikkhīṇabhavasaṃyojano’’ti. Sammadaññā vimuttoti ettha sammadaññāti sammā aññāya. Kiṃ vuttaṃ hoti – khandhānaṃ khandhaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ dhātuṭṭhaṃ, dukkhassa pīḷanaṭṭhaṃ, samudayassa pabhavaṭṭhaṃ, nirodhassa santaṭṭhaṃ, maggassa dassanaṭṭhaṃ, sabbe saṅkhārā aniccāti evamādiṃ vā bhedaṃ sammā yathābhūtaṃ aññāya jānitvā tīrayitvā tulayitvā vibhāvetvā vibhūtaṃ katvāti.

    विमुत्तोति द्वे विमुत्तियो चित्तस्स च विमुत्ति निब्बानञ्‍च। अरहा सब्बकिलेसेहि विमुत्तचित्तत्ता चित्तविमुत्तियापि विमुत्तो। निब्बानं अधिमुत्तत्ता निब्बानेपि विमुत्तो। तेन वुच्‍चति ‘‘सम्मदञ्‍ञा विमुत्तो’’ति। परिञ्‍ञातं तस्साति तस्स अरहतो तं मञ्‍ञनावत्थु तीहि परिञ्‍ञाहि परिञ्‍ञातं। तस्मा सो तं वत्थुं न मञ्‍ञति, तं वा मञ्‍ञनं न मञ्‍ञतीति वुत्तं होति, सेसं वुत्तनयमेव।

    Vimuttoti dve vimuttiyo cittassa ca vimutti nibbānañca. Arahā sabbakilesehi vimuttacittattā cittavimuttiyāpi vimutto. Nibbānaṃ adhimuttattā nibbānepi vimutto. Tena vuccati ‘‘sammadaññā vimutto’’ti. Pariññātaṃ tassāti tassa arahato taṃ maññanāvatthu tīhi pariññāhi pariññātaṃ. Tasmā so taṃ vatthuṃ na maññati, taṃ vā maññanaṃ na maññatīti vuttaṃ hoti, sesaṃ vuttanayameva.

    निब्बानवारे पन खया रागस्सातिआदयो तयो वारा वुत्ता। ते पथवीवारादीसुपि वित्थारेतब्बा। अयञ्‍च परिञ्‍ञातवारो निब्बानवारेपि वित्थारेतब्बो। वित्थारेन्तेन च परिञ्‍ञातं तस्साति सब्बपदेहि योजेत्वा पुन खया रागस्स वीतरागत्ताति योजेतब्बं। एस नयो इतरेसु। देसना पन एकत्थ वुत्तं सब्बत्थ वुत्तमेव होतीति संखित्ता।

    Nibbānavāre pana khayā rāgassātiādayo tayo vārā vuttā. Te pathavīvārādīsupi vitthāretabbā. Ayañca pariññātavāro nibbānavārepi vitthāretabbo. Vitthārentena ca pariññātaṃ tassāti sabbapadehi yojetvā puna khayā rāgassa vītarāgattāti yojetabbaṃ. Esa nayo itaresu. Desanā pana ekattha vuttaṃ sabbattha vuttameva hotīti saṃkhittā.

    खया रागस्स वीतरागत्ताति एत्थ च यस्मा बाहिरको कामेसु वीतरागो, न खया रागस्स वीतरागो। अरहा पन खया येव, तस्मा वुत्तं ‘‘खया रागस्स वीतरागत्ता’’ति। एस नयो दोसमोहेसुपि। यथा च ‘‘परिञ्‍ञातं तस्साति वदामी’’ति वुत्तेपि परिञ्‍ञातत्ता सो तं वत्थुं तं वा मञ्‍ञनं न मञ्‍ञतीति अत्थो होति, एवमिधापि वीतरागत्ता सो तं वत्थुं तं वा मञ्‍ञनं न मञ्‍ञतीति दट्ठब्बो।

    Khayā rāgassa vītarāgattāti ettha ca yasmā bāhirako kāmesu vītarāgo, na khayā rāgassa vītarāgo. Arahā pana khayā yeva, tasmā vuttaṃ ‘‘khayā rāgassa vītarāgattā’’ti. Esa nayo dosamohesupi. Yathā ca ‘‘pariññātaṃ tassāti vadāmī’’ti vuttepi pariññātattā so taṃ vatthuṃ taṃ vā maññanaṃ na maññatīti attho hoti, evamidhāpi vītarāgattā so taṃ vatthuṃ taṃ vā maññanaṃ na maññatīti daṭṭhabbo.

    एत्थ च परिञ्‍ञातं तस्साति अयं वारो मग्गभावनापारिपूरिदस्सनत्थं वुत्तो। इतरे पन फलसच्छिकिरियापारिपूरिदस्सनत्थन्ति वेदितब्बा। द्वीहि वा कारणेहि अरहा न मञ्‍ञति वत्थुस्स च परिञ्‍ञातत्ता अकुसलमूलानञ्‍च समुच्छिन्‍नत्ता। तेनस्स परिञ्‍ञातवारेन वत्थुनो वत्थुपरिञ्‍ञं दीपेति, इतरेहि अकुसलमूलसमुच्छेदन्ति। तत्थ पच्छिमेसु तीसु वारेसु अयं विसेसो वेदितब्बो, तीसु हि वारेसु रागे आदीनवं दिस्वा दुक्खानुपस्सी विहरन्तो अप्पणिहितविमोक्खेन विमुत्तो खया रागस्स वीतरागो होति। दोसे आदीनवं दिस्वा अनिच्‍चानुपस्सी विहरन्तो अनिमित्तविमोक्खेन विमुत्तो खया दोसस्स वीतदोसो होति। मोहे आदीनवं दिस्वा अनत्तानुपस्सी विहरन्तो सुञ्‍ञतविमोक्खेन विमुत्तो खया मोहस्स वीतमोहो होतीति।

    Ettha ca pariññātaṃ tassāti ayaṃ vāro maggabhāvanāpāripūridassanatthaṃ vutto. Itare pana phalasacchikiriyāpāripūridassanatthanti veditabbā. Dvīhi vā kāraṇehi arahā na maññati vatthussa ca pariññātattā akusalamūlānañca samucchinnattā. Tenassa pariññātavārena vatthuno vatthupariññaṃ dīpeti, itarehi akusalamūlasamucchedanti. Tattha pacchimesu tīsu vāresu ayaṃ viseso veditabbo, tīsu hi vāresu rāge ādīnavaṃ disvā dukkhānupassī viharanto appaṇihitavimokkhena vimutto khayā rāgassa vītarāgo hoti. Dose ādīnavaṃ disvā aniccānupassī viharanto animittavimokkhena vimutto khayā dosassa vītadoso hoti. Mohe ādīnavaṃ disvā anattānupassī viharanto suññatavimokkhena vimutto khayā mohassa vītamoho hotīti.

    एवं सन्ते न एको तीहि विमोक्खेहि विमुच्‍चतीति द्वे वारा न वत्तब्बा सियुन्ति चे, तं न। कस्मा? अनियमितत्ता। अनियमेन हि वुत्तं ‘‘योपि सो, भिक्खवे, भिक्खु अरह’’न्ति। न पन वुत्तं अप्पणिहितविमोक्खेन वा विमुत्तो, इतरेन वाति, तस्मा यं अरहतो युज्‍जति, तं सब्बं वत्तब्बमेवाति।

    Evaṃ sante na eko tīhi vimokkhehi vimuccatīti dve vārā na vattabbā siyunti ce, taṃ na. Kasmā? Aniyamitattā. Aniyamena hi vuttaṃ ‘‘yopi so, bhikkhave, bhikkhu araha’’nti. Na pana vuttaṃ appaṇihitavimokkhena vā vimutto, itarena vāti, tasmā yaṃ arahato yujjati, taṃ sabbaṃ vattabbamevāti.

    अविसेसेन वा यो कोचि अरहा समानेपि रागादिक्खये विपरिणामदुक्खस्स परिञ्‍ञातत्ता खया रागस्स वीतरागोति वुच्‍चति, दुक्खदुक्खस्स परिञ्‍ञातत्ता खया दोसस्स वीतदोसोति। सङ्खारदुक्खस्स परिञ्‍ञातत्ता खया मोहस्स वीतमोहोति। इट्ठारम्मणस्स वा परिञ्‍ञातत्ता खया रागस्स वीतरागो। अनिट्ठारम्मणस्स परिञ्‍ञातत्ता खया दोसस्स वीतदोसो। मज्झत्तारम्मणस्स परिञ्‍ञातत्ता खया मोहस्स वीतमोहो। सुखाय वा वेदनाय रागानुसयस्स समुच्छिन्‍नत्ता खया रागस्स वीतरागो, इतरासु पटिघमोहानुसयानं समुच्छिन्‍नत्ता वीतदोसो वीतमोहो चाति। तस्मा तं विसेसं दस्सेन्तो आह ‘‘खया रागस्स वीतरागत्ता…पे॰… वीतमोहत्ता’’ति।

    Avisesena vā yo koci arahā samānepi rāgādikkhaye vipariṇāmadukkhassa pariññātattā khayā rāgassa vītarāgoti vuccati, dukkhadukkhassa pariññātattā khayā dosassa vītadosoti. Saṅkhāradukkhassa pariññātattā khayā mohassa vītamohoti. Iṭṭhārammaṇassa vā pariññātattā khayā rāgassa vītarāgo. Aniṭṭhārammaṇassa pariññātattā khayā dosassa vītadoso. Majjhattārammaṇassa pariññātattā khayā mohassa vītamoho. Sukhāya vā vedanāya rāgānusayassa samucchinnattā khayā rāgassa vītarāgo, itarāsu paṭighamohānusayānaṃ samucchinnattā vītadoso vītamoho cāti. Tasmā taṃ visesaṃ dassento āha ‘‘khayā rāgassa vītarāgattā…pe… vītamohattā’’ti.

    खीणासववसेन ततियचतुत्थपञ्‍चमछट्ठनयकथा निट्ठिता।

    Khīṇāsavavasena tatiyacatutthapañcamachaṭṭhanayakathā niṭṭhitā.

    तथागतवारसत्तमनयवण्णना

    Tathāgatavārasattamanayavaṇṇanā

    १२. एवं पथवीआदीसु वत्थूसु खीणासवस्स पवत्तिं दस्सेत्वा इदानि अत्तनो पवत्तिं दस्सेन्तो तथागतोपि, भिक्खवेतिआदिमाह। तत्थ तथागतोति अट्ठहि कारणेहि भगवा तथागतोति वुच्‍चति – तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथावादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतोति।

    12. Evaṃ pathavīādīsu vatthūsu khīṇāsavassa pavattiṃ dassetvā idāni attano pavattiṃ dassento tathāgatopi, bhikkhavetiādimāha. Tattha tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgatoti vuccati – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

    कथं भगवा तथा आगतोति तथागतो? यथा सब्बलोकहिताय उस्सुक्‍कमापन्‍ना पुरिमका सम्मासम्बुद्धा आगता, यथा विपस्सी भगवा आगतो, यथा सिखी भगवा, यथा वेस्सभू भगवा, यथा ककुसन्धो भगवा, यथा कोणागमनो भगवा, यथा कस्सपो भगवा आगतोति। किं वुत्तं होति? येन अभिनीहारेन एते भगवन्तो आगता, तेनेव अम्हाकम्पि भगवा आगतो।

    Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā koṇāgamano bhagavā, yathā kassapo bhagavā āgatoti. Kiṃ vuttaṃ hoti? Yena abhinīhārena ete bhagavanto āgatā, teneva amhākampi bhagavā āgato.

    अथ वा यथा विपस्सी भगवा…पे॰… यथा कस्सपो भगवा दानपारमिं पूरेत्वा, सीलनेक्खम्मपञ्‍ञावीरियखन्तिसच्‍चअधिट्ठानमेत्ताउपेक्खापारमिं पूरेत्वा, इमा दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति, समतिंस पारमियो पूरेत्वा, अङ्गपरिच्‍चागं नयनधनरज्‍जपुत्तदारपरिच्‍चागन्ति इमे पञ्‍च महापरिच्‍चागे परिच्‍चजित्वा पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो पूरेत्वा, बुद्धिचरियाय कोटिं पत्वा आगतो, तथा अम्हाकम्पि भगवा आगतो।

    Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā, sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā, imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti, samatiṃsa pāramiyo pūretvā, aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā, buddhicariyāya koṭiṃ patvā āgato, tathā amhākampi bhagavā āgato.

    यथा च विपस्सी भगवा…पे॰… यथा कस्सपो भगवा चत्तारो सतिपट्ठाने सम्मप्पधाने इद्धिपादे पञ्‍चिन्द्रियानि पञ्‍च बलानि सत्त बोज्झङ्गे अरियं अट्ठङ्गिकं मग्गं भावेत्वा ब्रूहेत्वा आगतो, तथा अम्हाकं भगवापि आगतोति तथागतो।

    Yathā ca vipassī bhagavā…pe… yathā kassapo bhagavā cattāro satipaṭṭhāne sammappadhāne iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākaṃ bhagavāpi āgatoti tathāgato.

    यथेव लोकम्हि विपस्सिआदयो,

    Yatheva lokamhi vipassiādayo,

    सब्बञ्‍ञुभावं मुनयो इधागता।

    Sabbaññubhāvaṃ munayo idhāgatā;

    तथा अयं सक्यमुनीपि आगतो,

    Tathā ayaṃ sakyamunīpi āgato,

    तथागतो वुच्‍चति तेन चक्खुमाति॥

    Tathāgato vuccati tena cakkhumāti.

    एवं तथा आगतोति तथागतो।

    Evaṃ tathā āgatoti tathāgato.

    कथं तथा गतोति तथागतो। यथा सम्पतिजातो विपस्सी भगवा गतो…पे॰… कस्सपो भगवा गतो। कथञ्‍च सो गतोति, सो हि सम्पतिजातोव समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखो सत्तपदवीतिहारेन गतो। यथाह – सम्पतिजातो, आनन्द, बोधिसत्तो समेहि पादेहि पथवियं पतिट्ठहित्वा उत्तराभिमुखो सत्तपदवीतिहारेन गच्छति सेतम्हि छत्ते अनुधारीयमाने, सब्बा च दिसा अनुविलोकेति, आसभिञ्‍च वाचं भासति ‘‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति (म॰ नि॰ ३.२०७)।

    Kathaṃ tathā gatoti tathāgato. Yathā sampatijāto vipassī bhagavā gato…pe… kassapo bhagavā gato. Kathañca so gatoti, so hi sampatijātova samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha – sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati setamhi chatte anudhārīyamāne, sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati ‘‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo’’ti (ma. ni. 3.207).

    तञ्‍चस्स गमनं तथं अहोसि अवितथं अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेन। यञ्हि सो सम्पतिजातोव समेहि पादेहि पतिट्ठहि, इदमस्स चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं। उत्तराभिमुखभावो पन सब्बलोकुत्तरभावस्स पुब्बनिमित्तं। सत्तपदवीतिहारो सत्तबोज्झङ्गरतनपटिलाभस्स। ‘‘सुवण्णदण्डा वीतिपतन्ति चामरा’’ति (सु॰ नि॰ ६९३) एत्थ वुत्तो चामरुक्खेपो सब्बतित्थियनिम्मथनस्स। सेतच्छत्तधारणं अरहत्तविमुत्तिवरविमलसेतच्छत्तपटिलाभस्स। सब्बदिसानुविलोकनं सब्बञ्‍ञुतानावरणञाणपटिलाभस्स। आसभीवाचाभासनं अप्पटिवत्तियवरधम्मचक्‍कप्पवत्तनस्स पुब्बनिमित्तं। तथा अयं भगवापि गतो। तञ्‍चस्स गमनं तथं अहोसि अवितथं तेसञ्‍ञेव विसेसाधिगमानं पुब्बनिमित्तभावेन। तेनाहु पोराणा –

    Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ. Uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ. Sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa. ‘‘Suvaṇṇadaṇḍā vītipatanti cāmarā’’ti (su. ni. 693) ettha vutto cāmarukkhepo sabbatitthiyanimmathanassa. Setacchattadhāraṇaṃ arahattavimuttivaravimalasetacchattapaṭilābhassa. Sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa. Āsabhīvācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaññeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā –

    ‘‘मुहुत्तजातोव गवम्पती यथा,

    ‘‘Muhuttajātova gavampatī yathā,

    समेहि पादेहि फुसी वसुन्धरं।

    Samehi pādehi phusī vasundharaṃ;

    सो विक्‍कमी सत्त पदानि गोतमो,

    So vikkamī satta padāni gotamo,

    सेतञ्‍च छत्तं अनुधारयुं मरू॥

    Setañca chattaṃ anudhārayuṃ marū.

    गन्त्वान सो सत्त पदानि गोतमो,

    Gantvāna so satta padāni gotamo,

    दिसा विलोकेसि समा समन्ततो।

    Disā vilokesi samā samantato;

    अट्ठङ्गुपेतं गिरमब्भुदीरयी,

    Aṭṭhaṅgupetaṃ giramabbhudīrayī,

    सीहो यथा पब्बतमुद्धनिट्ठितो’’ति॥ –

    Sīho yathā pabbatamuddhaniṭṭhito’’ti. –

    एवं तथा गतोति तथागतो।

    Evaṃ tathā gatoti tathāgato.

    अथ वा यथा विपस्सी भगवा…पे॰… यथा कस्सपो भगवा, अयम्पि भगवा तथेव नेक्खम्मेन कामच्छन्दं पहाय गतो। अब्यापादेन ब्यापादं, आलोकसञ्‍ञाय थिनमिद्धं, अविक्खेपेन उद्धच्‍चकुक्‍कुच्‍चं, धम्मववत्थानेन विचिकिच्छं पहाय, ञाणेन अविज्‍जं पदालेत्वा, पामोज्‍जेन अरतिं विनोदेत्वा, पठमज्झानेन नीवरणकवाटं उग्घाटेत्वा, दुतियज्झानेन वितक्‍कविचारधूमं वूपसमेत्वा, ततियज्झानेन पीतिं विराजेत्वा, चतुत्थज्झानेन सुखदुक्खं पहाय, आकासानञ्‍चायतनसमापत्तिया रूपसञ्‍ञापटिघसञ्‍ञानानत्तसञ्‍ञायो समतिक्‍कमित्वा, विञ्‍ञाणञ्‍चायतनसमापत्तिया आकासानञ्‍चायतनसञ्‍ञं, आकिञ्‍चञ्‍ञायतनसमापत्तिया विञ्‍ञाणञ्‍चायतनसञ्‍ञं, नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिया आकिञ्‍चञ्‍ञायतनसञ्‍ञं समतिक्‍कमित्वा गतो।

    Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato. Abyāpādena byāpādaṃ, ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya, ñāṇena avijjaṃ padāletvā, pāmojjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā, dutiyajjhānena vitakkavicāradhūmaṃ vūpasametvā, tatiyajjhānena pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato.

    अनिच्‍चानुपस्सनाय निच्‍चसञ्‍ञं पहाय, दुक्खानुपस्सनाय सुखसञ्‍ञं, अनत्तानुपस्सनाय अत्तसञ्‍ञं, निब्बिदानुपस्सनाय नन्दिं, विरागानुपस्सनाय रागं, निरोधानुपस्सनाय समुदयं, पटिनिस्सग्गानुपस्सनाय आदानं, खयानुपस्सनाय घनसञ्‍ञं, वयानुपस्सनाय आयूहनं, विपरिणामानुपस्सनाय धुवसञ्‍ञं, अनिमित्तानुपस्सनाय निमित्तं, अप्पणिहितानुपस्सनाय पणिधिं, सुञ्‍ञतानुपस्सनाय अभिनिवेसं, अधिपञ्‍ञाधम्मविपस्सनाय सारादानाभिनिवेसं, यथाभूतञाणदस्सनेन सम्मोहाभिनिवेसं, आदीनवानुपस्सनाय आलयाभिनिवेसं, पटिसङ्खानुपस्सनाय अप्पटिसङ्खं, विवट्टानुपस्सनाय संयोगाभिनिवेसं, सोतापत्तिमग्गेन दिट्ठेकट्ठे किलेसे भञ्‍जित्वा, सकदागामिमग्गेन ओळारिके किलेसे पहाय, अनागामिमग्गेन अणुसहगते किलेसे समुग्घाटेत्वा, अरहत्तमग्गेन सब्बकिलेसे समुच्छिन्दित्वा गतो। एवम्पि तथा गतोति तथागतो।

    Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena aṇusahagate kilese samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evampi tathā gatoti tathāgato.

    कथं तथलक्खणं आगतोति तथागतो। पथवीधातुया कक्खळत्तलक्खणं तथं अवितथं। आपोधातुया पग्घरणलक्खणं। तेजोधातुया उण्हत्तलक्खणं। वायोधातुया वित्थम्भनलक्खणं। आकासधातुया असम्फुट्ठलक्खणं । विञ्‍ञाणधातुया विजाननलक्खणं।

    Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato. Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ. Āpodhātuyā paggharaṇalakkhaṇaṃ. Tejodhātuyā uṇhattalakkhaṇaṃ. Vāyodhātuyā vitthambhanalakkhaṇaṃ. Ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ . Viññāṇadhātuyā vijānanalakkhaṇaṃ.

    रूपस्स रुप्पनलक्खणं। वेदनाय वेदयितलक्खणं। सञ्‍ञाय सञ्‍जाननलक्खणं। सङ्खारानं अभिसङ्खरणलक्खणं। विञ्‍ञाणस्स विजाननलक्खणं।

    Rūpassa ruppanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Saññāya sañjānanalakkhaṇaṃ. Saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ.

    वितक्‍कस्स अभिनिरोपनलक्खणं। विचारस्स अनुमज्‍जनलक्खणं। पीतिया फरणलक्खणं। सुखस्स सातलक्खणं। चित्तेकग्गताय अविक्खेपलक्खणं। फस्सस्स फुसनलक्खणं।

    Vitakkassa abhiniropanalakkhaṇaṃ. Vicārassa anumajjanalakkhaṇaṃ. Pītiyā pharaṇalakkhaṇaṃ. Sukhassa sātalakkhaṇaṃ. Cittekaggatāya avikkhepalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ.

    सद्धिन्द्रियस्स अधिमोक्खलक्खणं। वीरियिन्द्रियस्स पग्गहणलक्खणं। सतिन्द्रियस्स उपट्ठानलक्खणं। समाधिन्द्रियस्स अविक्खेपलक्खणं। पञ्‍ञिन्द्रियस्स पजाननलक्खणं।

    Saddhindriyassa adhimokkhalakkhaṇaṃ. Vīriyindriyassa paggahaṇalakkhaṇaṃ. Satindriyassa upaṭṭhānalakkhaṇaṃ. Samādhindriyassa avikkhepalakkhaṇaṃ. Paññindriyassa pajānanalakkhaṇaṃ.

    सद्धाबलस्स अस्सद्धिये अकम्पियलक्खणं। वीरियबलस्स कोसज्‍जे। सतिबलस्स मुट्ठसच्‍चे। समाधिबलस्स उद्धच्‍चे। पञ्‍ञाबलस्स अविज्‍जाय अकम्पियलक्खणं।

    Saddhābalassa assaddhiye akampiyalakkhaṇaṃ. Vīriyabalassa kosajje. Satibalassa muṭṭhasacce. Samādhibalassa uddhacce. Paññābalassa avijjāya akampiyalakkhaṇaṃ.

    सतिसम्बोज्झङ्गस्स उपट्ठानलक्खणं। धम्मविचयसम्बोज्झङ्गस्स पविचयलक्खणं। वीरियसम्बोज्झङ्गस्स पग्गहणलक्खणं। पीतिसम्बोज्झङ्गस्स फरणलक्खणं। पस्सद्धिसम्बोज्झङ्गस्स उपसमलक्खणं। समाधिसम्बोज्झङ्गस्स अविक्खेपलक्खणं। उपेक्खासम्बोज्झङ्गस्स पटिसङ्खानलक्खणं।

    Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ. Dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ. Vīriyasambojjhaṅgassa paggahaṇalakkhaṇaṃ. Pītisambojjhaṅgassa pharaṇalakkhaṇaṃ. Passaddhisambojjhaṅgassa upasamalakkhaṇaṃ. Samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ. Upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.

    सम्मादिट्ठिया दस्सनलक्खणं। सम्मासङ्कप्पस्स अभिनिरोपनलक्खणं। सम्मावाचाय परिग्गाहलक्खणं। सम्माकम्मन्तस्स समुट्ठानलक्खणं। सम्माआजीवस्स वोदानलक्खणं। सम्मावायामस्स पग्गहणलक्खणं। सम्मासतिया उपट्ठानलक्खणं। सम्मासमाधिस्स अविक्खेपलक्खणं।

    Sammādiṭṭhiyā dassanalakkhaṇaṃ. Sammāsaṅkappassa abhiniropanalakkhaṇaṃ. Sammāvācāya pariggāhalakkhaṇaṃ. Sammākammantassa samuṭṭhānalakkhaṇaṃ. Sammāājīvassa vodānalakkhaṇaṃ. Sammāvāyāmassa paggahaṇalakkhaṇaṃ. Sammāsatiyā upaṭṭhānalakkhaṇaṃ. Sammāsamādhissa avikkhepalakkhaṇaṃ.

    अविज्‍जाय अञ्‍ञाणलक्खणं। सङ्खारानं चेतनालक्खणं। विञ्‍ञाणस्स विजाननलक्खणं। नामस्स नमनलक्खणं। रूपस्स रुप्पनलक्खणं। सळायतनस्स आयतनलक्खणं। फस्सस्स फुसनलक्खणं। वेदनाय वेदयितलक्खणं। तण्हाय हेतुलक्खणं। उपादानस्स गहणलक्खणं। भवस्स आयूहनलक्खणं। जातिया निब्बत्तिलक्खणं। जराय जीरणलक्खणं। मरणस्स चुतिलक्खणं।

    Avijjāya aññāṇalakkhaṇaṃ. Saṅkhārānaṃ cetanālakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ. Nāmassa namanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ. Saḷāyatanassa āyatanalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Taṇhāya hetulakkhaṇaṃ. Upādānassa gahaṇalakkhaṇaṃ. Bhavassa āyūhanalakkhaṇaṃ. Jātiyā nibbattilakkhaṇaṃ. Jarāya jīraṇalakkhaṇaṃ. Maraṇassa cutilakkhaṇaṃ.

    धातूनं सुञ्‍ञतालक्खणं। आयतनानं आयतनलक्खणं। सतिपट्ठानानं उपट्ठानलक्खणं। सम्मप्पधानानं पदहनलक्खणं। इद्धिपादानं इज्झनलक्खणं। इन्द्रियानं अधिपतिलक्खणं। बलानं अकम्पियलक्खणं। बोज्झङ्गानं निय्यानलक्खणं। मग्गस्स हेतुलक्खणं।

    Dhātūnaṃ suññatālakkhaṇaṃ. Āyatanānaṃ āyatanalakkhaṇaṃ. Satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ. Sammappadhānānaṃ padahanalakkhaṇaṃ. Iddhipādānaṃ ijjhanalakkhaṇaṃ. Indriyānaṃ adhipatilakkhaṇaṃ. Balānaṃ akampiyalakkhaṇaṃ. Bojjhaṅgānaṃ niyyānalakkhaṇaṃ. Maggassa hetulakkhaṇaṃ.

    सच्‍चानं तथलक्खणं। समथस्स अविक्खेपलक्खणं। विपस्सनाय अनुपस्सनालक्खणं। समथविपस्सनानं एकरसलक्खणं। युगनन्धानं अनतिवत्तनलक्खणं।

    Saccānaṃ tathalakkhaṇaṃ. Samathassa avikkhepalakkhaṇaṃ. Vipassanāya anupassanālakkhaṇaṃ. Samathavipassanānaṃ ekarasalakkhaṇaṃ. Yuganandhānaṃ anativattanalakkhaṇaṃ.

    सीलविसुद्धिया संवरलक्खणं। चित्तविसुद्धिया अविक्खेपलक्खणं। दिट्ठिविसुद्धिया दस्सनलक्खणं।

    Sīlavisuddhiyā saṃvaralakkhaṇaṃ. Cittavisuddhiyā avikkhepalakkhaṇaṃ. Diṭṭhivisuddhiyā dassanalakkhaṇaṃ.

    खयेञाणस्स समुच्छेदलक्खणं। अनुप्पादे ञाणस्स पस्सद्धिलक्खणं। छन्दस्स मूललक्खणं। मनसिकारस्स समुट्ठानलक्खणं। फस्सस्स समोधानलक्खणं। वेदनाय समोसरणलक्खणं। समाधिस्स पमुखलक्खणं। सतिया आधिपतेय्यलक्खणं। पञ्‍ञाय ततुत्तरिलक्खणं। विमुत्तिया सारलक्खणं। अमतोगधस्स निब्बानस्स परियोसानलक्खणं तथं अवितथं। एवं तथलक्खणं ञाणगतिया आगतो अविरज्झित्वा पत्तो अनुप्पत्तोति तथागतो, एवं तथलक्खणं आगतोति तथागतो।

    Khayeñāṇassa samucchedalakkhaṇaṃ. Anuppāde ñāṇassa passaddhilakkhaṇaṃ. Chandassa mūlalakkhaṇaṃ. Manasikārassa samuṭṭhānalakkhaṇaṃ. Phassassa samodhānalakkhaṇaṃ. Vedanāya samosaraṇalakkhaṇaṃ. Samādhissa pamukhalakkhaṇaṃ. Satiyā ādhipateyyalakkhaṇaṃ. Paññāya tatuttarilakkhaṇaṃ. Vimuttiyā sāralakkhaṇaṃ. Amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato, evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

    कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्‍चानि। यथाह ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्‍ञथानि। कतमानि चत्तारि, इदं दुक्खन्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्‍ञथमेत’’न्ति (सं॰ नि॰ ५.१०५०) वित्थारो। तानि च भगवा अभिसम्बुद्धो, तस्मा तथानं अभिसम्बुद्धत्ता तथागतोति वुच्‍चति। अभिसम्बुद्धत्थो हि एत्थ गतसद्दो। अपिच जरामरणस्स जातिपच्‍चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्‍ञथो…पे॰… सङ्खारानं अविज्‍जापच्‍चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्‍ञथो। तथा अविज्‍जाय सङ्खारानं पच्‍चयट्ठो। सङ्खारानं विञ्‍ञाणस्स पच्‍चयट्ठो…पे॰… जातिया जरामरणस्स पच्‍चयट्ठो तथो अवितथो अनञ्‍ञथो। तं सब्बं भगवा अभिसम्बुद्धो, तस्मापि तथानं धम्मानं अभिसम्बुद्धत्ता तथागतोति वुच्‍चति। एवं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो।

    Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri, idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1050) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambuddhattho hi ettha gatasaddo. Apica jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho. Saṅkhārānaṃ viññāṇassa paccayaṭṭho…pe… jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

    कथं तथदस्सिताय तथागतो? भगवा यं सदेवके लोके…पे॰… सदेवमनुस्साय अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुद्वारे आपाथं आगच्छन्तं रूपारम्मणं नाम अत्थि। तं सब्बाकारतो जानाति, पस्सति। एवं जानता पस्सता च तेन तं इट्ठानिट्ठादिवसेन वा दिट्ठसुतमुतविञ्‍ञातेसु लब्भमानकपदवसेन वा ‘‘कतमं तं रूपं रूपायतनं, यं रूपं चतुन्‍नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक’’न्ति (ध॰ स॰ ६१६) आदिना नयेन अनेकेहि नामेहि तेरसहि वारेहि द्वेपञ्‍ञासाय नयेहि विभज्‍जमानं तथमेव होति, वितथं नत्थि। एस नयो सोतद्वारादीसुपि आपाथमागच्छन्तेसु सद्दादीसु। वुत्तञ्‍चेतं भगवता ‘‘यं, भिक्खवे, सदेवकस्स लोकस्स…पे॰… सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्‍ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि, …तमहं अभिञ्‍ञासिं, तं तथागतस्स विदितं, तं तथागतो न उपट्ठासी’’ति (अ॰ नि॰ ४.२४)। एवं तथदस्सिताय तथागतो। तत्थ तथदस्सीअत्थे तथागतोति पदसम्भवो वेदितब्बो।

    Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe… sadevamanussāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi. Taṃ sabbākārato jānāti, passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā ‘‘katamaṃ taṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’nti (dha. sa. 616) ādinā nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttañcetaṃ bhagavatā ‘‘yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, …tamahaṃ abhiññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti (a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.

    कथं तथावादिताय तथागतो? यं रत्तिं भगवा बोधिमण्डे अपराजितपल्‍लङ्के निसिन्‍नो तिण्णं मारानं मत्थकं मद्दित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, यञ्‍च रत्तिं यमकसालानमन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, एत्थन्तरे पञ्‍चचत्तालीसवस्सपरिमाणे काले पठमबोधियापि मज्झिमबोधियापि पच्छिमबोधियापि यं भगवता भासितं सुत्तं गेय्यं…पे॰… वेदल्‍लं, तं सब्बं अत्थतो च ब्यञ्‍जनतो च अनुपवज्‍जं अनूनमनधिकं सब्बाकारपरिपुण्णं रागमदनिम्मदनं दोसमोहमदनिम्मदनं, नत्थि तत्थ वालग्गमत्तम्पि पक्खलितं, सब्बं तं एकमुद्दिकाय लञ्छितं विय, एकनाळिया मितं विय, एकतुलाय तुलितं विय च तथमेव होति अवितथं। तेनाह – ‘‘यञ्‍च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्‍च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति नो अञ्‍ञथा। तस्मा तथागतोति वुच्‍चती’’ति (अ॰ नि॰ ४.२३)। गदअत्थो हि एत्थ गतसद्दो। एवं तथावादिताय तथागतो। अपिच आगदनं आगदो, वचनन्ति अत्थो। तथो अविपरीतो आगदो अस्साति दकारस्स तकारं कत्वा तथागतोति एवमेतस्मिं अत्थे पदसिद्धि वेदितब्बा।

    Kathaṃ tathāvāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi pakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca tathameva hoti avitathaṃ. Tenāha – ‘‘yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā. Tasmā tathāgatoti vuccatī’’ti (a. ni. 4.23). Gadaattho hi ettha gatasaddo. Evaṃ tathāvāditāya tathāgato. Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.

    कथं तथाकारिताय तथागतो? भगवतो हि वाचाय कायो अनुलोमेति, कायस्सपि वाचा। तस्मा यथावादी तथाकारी, यथाकारी तथावादी च होति। एवंभूतस्स चस्स यथा वाचा , कायोपि तथागतो पवत्तोति अत्थो। यथा च कायो, वाचापि तथा गता पवत्ताति तथागतो। तेनाह ‘‘यथावादी, भिक्खवे, तथागतो तथाकारी, यथाकारी तथावादी। इति यथावादी तथाकारी, यथाकारी तथावादी, तस्मा तथागतोति वुच्‍चती’’ति (अ॰ नि॰ ४.२३)। एवं तथाकारिताय तथागतो।

    Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā , kāyopi tathāgato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenāha ‘‘yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī, tasmā tathāgatoti vuccatī’’ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.

    कथं अभिभवनट्ठेन तथागतो? उपरि भवग्गं हेट्ठा अविचिं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति, सीलेनपि समाधिनापि पञ्‍ञायपि विमुत्तियापि विमुत्तिञाणदस्सनेनपि, न तस्स तुला वा पमाणं वा अत्थि, अतुलो अप्पमेय्यो अनुत्तरो राजराजो देवदेवो सक्‍कानं अतिसक्‍को ब्रह्मानं अतिब्रह्मा। तेनाह ‘‘सदेवके, भिक्खवे, लोके…पे॰… सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्‍ञदत्थु दसो वसवत्ती। तस्मा तथागतोति वुच्‍चती’’ति।

    Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā aviciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati, sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājo devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha ‘‘sadevake, bhikkhave, loke…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā tathāgatoti vuccatī’’ti.

    तत्रेवं पदसिद्धि वेदितब्बा, अगदो विय अगदो। को पनेस? देसनाविलासमयो चेव पुञ्‍ञुस्सयो च। तेन हेस महानुभावो भिसक्‍को दिब्बागदेन सप्पे विय सब्बपरप्पवादिनो सदेवकञ्‍च लोकं अभिभवति, इति सब्बलोकाभिभवने तथो अविपरीतो देसनाविलासमयो चेव पुञ्‍ञस्सयो च अगदो अस्साति दकारस्स तकारं कत्वा तथागतोति वेदितब्बो। एवं अभिभवनट्ठेन तथागतो।

    Tatrevaṃ padasiddhi veditabbā, agado viya agado. Ko panesa? Desanāvilāsamayo ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati, iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññassayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

    अपिच तथाय गतोतिपि तथागतो, तथं गतोतिपि तथागतो। गतोति अवगतो, अतीतो, पत्तो, पटिपन्‍नोति अत्थो। तत्थ सकलं लोकं तीरणपरिञ्‍ञाय तथाय गतो अवगतोति तथागतो। लोकसमुदयं पहानपरिञ्‍ञाय तथाय गतो अतीतोति तथागतो। लोकनिरोधं सच्छिकिरियाय तथाय गतो पत्तोति तथागतो। लोकनिरोधगामिनिं पटिपदं तथं गतो पटिपन्‍नोति तथागतो। तेन यं वुत्तं भगवता ‘‘लोको, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकस्मा तथागतो विसंयुत्तो। लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहीनो। लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकनिरोधो तथागतस्स सच्छिकतो। लोकनिरोधगामिनी पटिपदा, भिक्खवे, तथागतेन अभिसम्बुद्धा, लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता। यं, भिक्खवे, सदेवकस्स लोकस्स…पे॰… सब्बं तं तथागतेन अभिसम्बुद्धं, तस्मा तथागतोति वुच्‍चती’’ति (अ॰ नि॰ ४.२३)। तस्स एवम्पि अत्थो वेदितब्बो। इदम्पि च तथागतस्स तथागतभावदीपने मुखमत्तमेव। सब्बाकारेन पन तथागतोव तथागतस्स तथागतभावं वण्णेय्य।

    Apica tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato, atīto, patto, paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā ‘‘loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgatoti vuccatī’’ti (a. ni. 4.23). Tassa evampi attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya.

    अरहं सम्मासम्बुद्धोति पदद्वये पन आरकत्ता अरीनं, अरानञ्‍च हतत्ता, पच्‍चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि ताव कारणेहि अरहन्ति वेदितब्बो।

    Arahaṃ sammāsambuddhoti padadvaye pana ārakattā arīnaṃ, arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi arahanti veditabbo.

    सम्मा सामञ्‍च सब्बधम्मानं बुद्धत्ता पन सम्मासम्बुद्धोति। अयमेत्थ सङ्खेपो। वित्थारतो पनेतं पदद्वयं विसुद्धिमग्गे बुद्धानुस्सतिवण्णनायं पकासितं।

    Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddhoti. Ayamettha saṅkhepo. Vitthārato panetaṃ padadvayaṃ visuddhimagge buddhānussativaṇṇanāyaṃ pakāsitaṃ.

    परिञ्‍ञातन्तं तथागतस्साति एत्थ पन तं मञ्‍ञनावत्थु परिञ्‍ञातं तथागतस्सातिपि अत्थो वेदितब्बो। परिञ्‍ञातन्तं नाम परिञ्‍ञातपारं परिञ्‍ञातावसानं अनवसेसतो परिञ्‍ञातन्ति वुत्तं होति। बुद्धानञ्हि सावकेहि सद्धिं किञ्‍चापि तेन तेन मग्गेन किलेसप्पहाने विसेसो नत्थि, परिञ्‍ञाय पन अत्थि। सावका हि चतुन्‍नं धातूनं एकदेसमेव सम्मसित्वा निब्बानं पापुणन्ति। बुद्धानं पन अणुप्पमाणम्पि सङ्खारगतं ञाणेन अदिट्ठमतुलितमतीरितमसच्छिकतं नत्थि।

    Pariññātantaṃ tathāgatassāti ettha pana taṃ maññanāvatthu pariññātaṃ tathāgatassātipi attho veditabbo. Pariññātantaṃ nāma pariññātapāraṃ pariññātāvasānaṃ anavasesato pariññātanti vuttaṃ hoti. Buddhānañhi sāvakehi saddhiṃ kiñcāpi tena tena maggena kilesappahāne viseso natthi, pariññāya pana atthi. Sāvakā hi catunnaṃ dhātūnaṃ ekadesameva sammasitvā nibbānaṃ pāpuṇanti. Buddhānaṃ pana aṇuppamāṇampi saṅkhāragataṃ ñāṇena adiṭṭhamatulitamatīritamasacchikataṃ natthi.

    तथागतवारसत्तमनयवण्णना निट्ठिता।

    Tathāgatavārasattamanayavaṇṇanā niṭṭhitā.

    तथागतवारअट्ठमनयवण्णना

    Tathāgatavāraaṭṭhamanayavaṇṇanā

    १३. नन्दी दुक्खस्स मूलन्तिआदीसु च नन्दीति पुरिमतण्हा। दुक्खन्ति पञ्‍चक्खन्धा। मूलन्तिआदि। इति विदित्वाति तं पुरिमभवनन्दिं ‘‘इमस्स दुक्खस्स मूल’’न्ति एवं जानित्वा। भवाति कम्मभवतो। जातीति विपाकक्खन्धा। ते हि यस्मा जायन्ति, तस्मा ‘‘जाती’’ति वुत्ता। जातिसीसेन वा अयं देसना। एतम्पि ‘‘इति विदित्वा’’ति इमिना योजेतब्बं। अयञ्हि एत्थ अत्थो ‘‘कम्मभवतो उपपत्तिभवो होतीति एवञ्‍च जानित्वा’’ति। भूतस्साति सत्तस्स। जरामरणन्ति जरा च मरणञ्‍च। इदं वुत्तं होति – तेन उपपत्तिभवेन भूतस्स सत्तस्स खन्धानं जरामरणं होतीति एवञ्‍च जानित्वाति।

    13.Nandīdukkhassa mūlantiādīsu ca nandīti purimataṇhā. Dukkhanti pañcakkhandhā. Mūlantiādi. Itividitvāti taṃ purimabhavanandiṃ ‘‘imassa dukkhassa mūla’’nti evaṃ jānitvā. Bhavāti kammabhavato. Jātīti vipākakkhandhā. Te hi yasmā jāyanti, tasmā ‘‘jātī’’ti vuttā. Jātisīsena vā ayaṃ desanā. Etampi ‘‘iti viditvā’’ti iminā yojetabbaṃ. Ayañhi ettha attho ‘‘kammabhavato upapattibhavo hotīti evañca jānitvā’’ti. Bhūtassāti sattassa. Jarāmaraṇanti jarā ca maraṇañca. Idaṃ vuttaṃ hoti – tena upapattibhavena bhūtassa sattassa khandhānaṃ jarāmaraṇaṃ hotīti evañca jānitvāti.

    एत्तावता यं बोधिरुक्खमूले अपराजितपल्‍लङ्के निसिन्‍नो सम्मसित्वा सब्बञ्‍ञुतं पत्तो, तस्स पटिच्‍चसमुप्पादस्स पटिवेधा मञ्‍ञनानं अभावकारणं दस्सेन्तो चतुसङ्खेपं तिसन्धिं तियद्धं वीसताकारं तमेव पटिच्‍चसमुप्पादं दस्सेति।

    Ettāvatā yaṃ bodhirukkhamūle aparājitapallaṅke nisinno sammasitvā sabbaññutaṃ patto, tassa paṭiccasamuppādassa paṭivedhā maññanānaṃ abhāvakāraṇaṃ dassento catusaṅkhepaṃ tisandhiṃ tiyaddhaṃ vīsatākāraṃ tameva paṭiccasamuppādaṃ dasseti.

    कथं पन एत्तावता एस सब्बो दस्सितो होतीति। एत्थ हि नन्दीति अयं एको सङ्खेपो। दुक्खस्साति वचनतो दुक्खं दुतियो, भवा जातीति वचनतो भवो ततियो, जातिजरामरणं चतुत्थो। एवं ताव चत्तारो सङ्खेपा वेदितब्बा, कोट्ठासाति अत्थो। तण्हादुक्खानं पन अन्तरं एको सन्धि, दुक्खस्स च भवस्स च अन्तरं दुतियो, भवस्स च जातिया च अन्तरं ततियो। एवं चतुन्‍नं अङ्गुलीनं अन्तरसदिसा चतुसङ्खेपन्तरा तयो सन्धी वेदितब्बा।

    Kathaṃ pana ettāvatā esa sabbo dassito hotīti. Ettha hi nandīti ayaṃ eko saṅkhepo. Dukkhassāti vacanato dukkhaṃ dutiyo, bhavā jātīti vacanato bhavo tatiyo, jātijarāmaraṇaṃ catuttho. Evaṃ tāva cattāro saṅkhepā veditabbā, koṭṭhāsāti attho. Taṇhādukkhānaṃ pana antaraṃ eko sandhi, dukkhassa ca bhavassa ca antaraṃ dutiyo, bhavassa ca jātiyā ca antaraṃ tatiyo. Evaṃ catunnaṃ aṅgulīnaṃ antarasadisā catusaṅkhepantarā tayo sandhī veditabbā.

    तत्थ नन्दीति अतीतो अद्धा, जातिजरामरणं अनागतो, दुक्खञ्‍च भवो च पच्‍चुप्पन्‍नोति एवं तयो अद्धा वेदितब्बा। अतीते पन पञ्‍चसु आकारेसु नन्दीवचनेन तण्हा एका आगता, ताय अनागतापि अविज्‍जासङ्खारउपादानभवा पच्‍चयलक्खणेन गहिताव होन्ति। जातिजरामरणवचनेन पन येसं खन्धानं तज्‍जातिजरामरणं, ते वुत्ता येवाति कत्वा आयतिं विञ्‍ञाणनामरूपसळायतनफस्सवेदना गहिताव होन्ति।

    Tattha nandīti atīto addhā, jātijarāmaraṇaṃ anāgato, dukkhañca bhavo ca paccuppannoti evaṃ tayo addhā veditabbā. Atīte pana pañcasu ākāresu nandīvacanena taṇhā ekā āgatā, tāya anāgatāpi avijjāsaṅkhāraupādānabhavā paccayalakkhaṇena gahitāva honti. Jātijarāmaraṇavacanena pana yesaṃ khandhānaṃ tajjātijarāmaraṇaṃ, te vuttā yevāti katvā āyatiṃ viññāṇanāmarūpasaḷāyatanaphassavedanā gahitāva honti.

    एवमेते ‘‘पुरिमकम्मभवस्मिं मोहो अविज्‍जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवो इति इमे पञ्‍च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्‍चया। इध पटिसन्धि विञ्‍ञाणं, ओक्‍कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदना इति इमे पञ्‍च धम्मा इधूपपत्तिभवस्मिं पुरेकतस्स कम्मस्स पच्‍चया। इध परिपक्‍कत्ता आयतनानं मोहो अविज्‍जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनमुपादानं, चेतना भवो इति इमे पञ्‍च धम्मा इध कम्मभवस्मिं आयतिं पटिसन्धिया पच्‍चया। आयतिं पटिसन्धि विञ्‍ञाणं, ओक्‍कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो , वेदयितं वेदना इति इमे पञ्‍च धम्मा आयतिं उपपत्तिभवस्मिं इध कतस्स कम्मस्स पच्‍चया’’ति एवं निद्दिट्ठलक्खणा वीसति आकारा इध वेदितब्बा। एवं ‘‘नन्दी दुक्खस्स मूलन्ति इति विदित्वा भवा जाति, भूतस्स जरामरण’’न्ति एत्तावता एस सब्बोपि चतुसङ्खेपो तिसन्धि तियद्धो वीसताकारो पटिच्‍चसमुप्पादो दस्सितो होतीति वेदितब्बो।

    Evamete ‘‘purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo iti ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā. Idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā iti ime pañca dhammā idhūpapattibhavasmiṃ purekatassa kammassa paccayā. Idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanamupādānaṃ, cetanā bhavo iti ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā. Āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso , vedayitaṃ vedanā iti ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā’’ti evaṃ niddiṭṭhalakkhaṇā vīsati ākārā idha veditabbā. Evaṃ ‘‘nandī dukkhassa mūlanti iti viditvā bhavā jāti, bhūtassa jarāmaraṇa’’nti ettāvatā esa sabbopi catusaṅkhepo tisandhi tiyaddho vīsatākāro paṭiccasamuppādo dassito hotīti veditabbo.

    इदानि तस्मा तिह, भिक्खवे…पे॰… अभिसम्बुद्धोति वदामीति एत्थ अपुब्बपदवण्णनं कत्वा पदयोजनाय अत्थनिगमनं करिस्साम। तस्मा तिहाति तस्मा इच्‍चेव वुत्तं होति। तिकारहकारा हि निपाता। सब्बसोति अनवसेसवचनमेतं। तण्हानन्ति नन्दीति एवं वुत्तानं सब्बतण्हानं। खयाति लोकुत्तरमग्गेन अच्‍चन्तक्खया। विरागादीनि खयवेवचनानेव। या हि तण्हा खीणा, विरत्तापि ता भवन्ति निरुद्धापि चत्तापि पटिनिस्सट्ठापि। खयाति वा चतुमग्गकिच्‍चसाधारणमेतं। ततो पठममग्गेन विरागा, दुतियेन निरोधा, ततियेन चागा, चतुत्थेन पटिनिस्सग्गाति योजेतब्बं। याहि वा तण्हाहि पथविं पथवितो सञ्‍जानेय्य, तासं खया। याहि पथविं मञ्‍ञेय्य, तासं विरागा। याहि पथविया मञ्‍ञेय्य, तासं निरोधा। याहि पथवितो मञ्‍ञेय्य, तासं चागा। याहि पथविं मेति मञ्‍ञेय्य, तासं पटिनिस्सग्गा। याहि वा पथविं मञ्‍ञेय्य, तासं खया…पे॰… याहि पथविं अभिनन्देय्य, तासं पटिनिस्सग्गाति एवमेत्थ योजना कातब्बा, न किञ्‍चि विरुज्झति।

    Idāni tasmā tiha, bhikkhave…pe… abhisambuddhoti vadāmīti ettha apubbapadavaṇṇanaṃ katvā padayojanāya atthanigamanaṃ karissāma. Tasmā tihāti tasmā icceva vuttaṃ hoti. Tikārahakārā hi nipātā. Sabbasoti anavasesavacanametaṃ. Taṇhānanti nandīti evaṃ vuttānaṃ sabbataṇhānaṃ. Khayāti lokuttaramaggena accantakkhayā. Virāgādīni khayavevacanāneva. Yā hi taṇhā khīṇā, virattāpi tā bhavanti niruddhāpi cattāpi paṭinissaṭṭhāpi. Khayāti vā catumaggakiccasādhāraṇametaṃ. Tato paṭhamamaggena virāgā, dutiyena nirodhā, tatiyena cāgā, catutthena paṭinissaggāti yojetabbaṃ. Yāhi vā taṇhāhi pathaviṃ pathavito sañjāneyya, tāsaṃ khayā. Yāhi pathaviṃ maññeyya, tāsaṃ virāgā. Yāhi pathaviyā maññeyya, tāsaṃ nirodhā. Yāhi pathavito maññeyya, tāsaṃ cāgā. Yāhi pathaviṃ meti maññeyya, tāsaṃ paṭinissaggā. Yāhi vā pathaviṃ maññeyya, tāsaṃ khayā…pe… yāhi pathaviṃ abhinandeyya, tāsaṃ paṭinissaggāti evamettha yojanā kātabbā, na kiñci virujjhati.

    अनुत्तरन्ति उत्तरविरहितं सब्बसेट्ठं। सम्मासम्बोधिन्ति सम्मा सामञ्‍च बोधिं। अथ वा पसत्थं सुन्दरञ्‍च बोधिं। बोधीति रुक्खोपि मग्गोपि सब्बञ्‍ञुतञाणम्पि निब्बानम्पि। ‘‘बोधिरुक्खमूले पठमाभिसम्बुद्धो’’ति (महाव॰ १; उदा॰ १) च ‘‘अन्तरा च बोधिं अन्तरा च गय’’न्ति (महाव॰ ११; म॰ नि॰ १.२८५) च आगतट्ठानेहि रुक्खो बोधीति वुच्‍चति। ‘‘चतूसु मग्गेसु ञाण’’न्ति (चूळनि॰ १२१) आगतट्ठाने मग्गो। ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति (दी॰ नि॰ ३.२१७) आगतट्ठाने सब्बञ्‍ञुतञाणं। ‘‘पत्वान बोधिं अमतं असङ्खत’’न्ति आगतट्ठाने निब्बानं। इध पन भगवतो अरहत्तमग्गञाणं अधिप्पेतं। अपरे सब्बञ्‍ञुतञाणन्तिपि वदन्ति।

    Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ. Sammāsambodhinti sammā sāmañca bodhiṃ. Atha vā pasatthaṃ sundarañca bodhiṃ. Bodhīti rukkhopi maggopi sabbaññutañāṇampi nibbānampi. ‘‘Bodhirukkhamūle paṭhamābhisambuddho’’ti (mahāva. 1; udā. 1) ca ‘‘antarā ca bodhiṃ antarā ca gaya’’nti (mahāva. 11; ma. ni. 1.285) ca āgataṭṭhānehi rukkho bodhīti vuccati. ‘‘Catūsu maggesu ñāṇa’’nti (cūḷani. 121) āgataṭṭhāne maggo. ‘‘Pappoti bodhiṃ varabhūrimedhaso’’ti (dī. ni. 3.217) āgataṭṭhāne sabbaññutañāṇaṃ. ‘‘Patvāna bodhiṃ amataṃ asaṅkhata’’nti āgataṭṭhāne nibbānaṃ. Idha pana bhagavato arahattamaggañāṇaṃ adhippetaṃ. Apare sabbaññutañāṇantipi vadanti.

    सावकानं अरहत्तमग्गो अनुत्तरा बोधि होति न होतीति। न होति। कस्मा? असब्बगुणदायकत्ता। तेसञ्हि कस्सचि अरहत्तमग्गो अरहत्तफलमेव देति, कस्सचि तिस्सो विज्‍जा, कस्सचि छ अभिञ्‍ञा, कस्सचि चतस्सो पटिसम्भिदा, कस्सचि सावकपारमीञाणं। पच्‍चेकबुद्धानम्पि पच्‍चेकबोधिञाणमेव देति। बुद्धानं पन सब्बगुणसम्पत्तिं देति अभिसेको विय रञ्‍ञो सब्बलोकिस्सरियभावं। तस्मा अञ्‍ञस्स कस्सचिपि अनुत्तरा बोधि न होतीति।

    Sāvakānaṃ arahattamaggo anuttarā bodhi hoti na hotīti. Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hotīti.

    अभिसम्बुद्धोति अभिञ्‍ञासि पटिविज्झि, पत्तो अधिगतोति वुत्तं होति। इति वदामीति इति वदामि आचिक्खामि देसेमि पञ्‍ञपेमि, पट्ठपेमि विवरामि विभजामि उत्तानीकरोमीति। तत्रायं योजना – तथागतोपि, भिक्खवे…पे॰… पथविं न मञ्‍ञति…पे॰… पथविं नाभिनन्दति। तं किस्स हेतु, नन्दी दुक्खस्स मूलं, भवा जाति, भूतस्स जरामरणन्ति इति विदित्वाति। तत्थ इति विदित्वाति इतिकारो कारणत्थो। तेन इमस्स पटिच्‍चसमुप्पादस्स विदितत्ता पटिविद्धत्ताति वुत्तं होति। किञ्‍च भिय्यो – यस्मा च एवमिमं पटिच्‍चसमुप्पादं विदित्वा तथागतस्स या नन्दीति वुत्ततण्हा सब्बप्पकारा, सा पहीना, तासञ्‍च तथागतो सब्बसो तण्हानं खया…पे॰… अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो। तस्मा पथविं न मञ्‍ञति…पे॰… पथविं नाभिनन्दतीति वदामीति एवं अभिसम्बुद्धत्ता न मञ्‍ञति नाभिनन्दतीति वदामीति वुत्तं होति।

    Abhisambuddhoti abhiññāsi paṭivijjhi, patto adhigatoti vuttaṃ hoti. Iti vadāmīti iti vadāmi ācikkhāmi desemi paññapemi, paṭṭhapemi vivarāmi vibhajāmi uttānīkaromīti. Tatrāyaṃ yojanā – tathāgatopi, bhikkhave…pe… pathaviṃ na maññati…pe… pathaviṃ nābhinandati. Taṃ kissa hetu, nandī dukkhassa mūlaṃ, bhavā jāti, bhūtassa jarāmaraṇanti iti viditvāti. Tattha iti viditvāti itikāro kāraṇattho. Tena imassa paṭiccasamuppādassa viditattā paṭividdhattāti vuttaṃ hoti. Kiñca bhiyyo – yasmā ca evamimaṃ paṭiccasamuppādaṃ viditvā tathāgatassa yā nandīti vuttataṇhā sabbappakārā, sā pahīnā, tāsañca tathāgato sabbaso taṇhānaṃ khayā…pe… anuttaraṃ sammāsambodhiṃ abhisambuddho. Tasmā pathaviṃ na maññati…pe… pathaviṃ nābhinandatīti vadāmīti evaṃ abhisambuddhattā na maññati nābhinandatīti vadāmīti vuttaṃ hoti.

    अथ वा यस्मा ‘‘नन्दी दुक्खस्स मूल’’न्तिआदिना नयेन पटिच्‍चसमुप्पादं विदित्वा सब्बसो तण्हा खयं गता, तस्मा तिह, भिक्खवे, तथागतो सब्बसो तण्हानं खया…पे॰… अभिसम्बुद्धोति वदामि। सो एवं अभिसम्बुद्धत्ता पथविं न मञ्‍ञति…पे॰… नाभिनन्दतीति। यत्थ यत्थ हि यस्माति अवत्वा तस्माति वुच्‍चति, तत्थ तत्थ यस्माति आनेत्वा योजेतब्बं, अयं सासनयुत्ति। एस नयो सब्बत्थ।

    Atha vā yasmā ‘‘nandī dukkhassa mūla’’ntiādinā nayena paṭiccasamuppādaṃ viditvā sabbaso taṇhā khayaṃ gatā, tasmā tiha, bhikkhave, tathāgato sabbaso taṇhānaṃ khayā…pe… abhisambuddhoti vadāmi. So evaṃ abhisambuddhattā pathaviṃ na maññati…pe… nābhinandatīti. Yattha yattha hi yasmāti avatvā tasmāti vuccati, tattha tattha yasmāti ānetvā yojetabbaṃ, ayaṃ sāsanayutti. Esa nayo sabbattha.

    इदमवोच भगवाति इदं निदानावसानतो पभुति याव अभिसम्बुद्धोति वदामीति सकलसुत्तन्तं भगवा परेसं पञ्‍ञाय अलब्भणेय्यपतिट्ठं परमगम्भीरं सब्बञ्‍ञुतञाणं दस्सेन्तो एकेन पुथुज्‍जनवारेन एकेन सेक्खवारेन चतूहि खीणासववारेहि द्वीहि तथागतवारेहीति अट्ठहि महावारेहि एकमेकस्मिञ्‍च वारे पथवीआदीहि चतुवीसतिया अन्तरवारेहि पटिमण्डेत्वा द्वेभाणवारपरिमाणाय तन्तिया अवोच।

    Idamavoca bhagavāti idaṃ nidānāvasānato pabhuti yāva abhisambuddhoti vadāmīti sakalasuttantaṃ bhagavā paresaṃ paññāya alabbhaṇeyyapatiṭṭhaṃ paramagambhīraṃ sabbaññutañāṇaṃ dassento ekena puthujjanavārena ekena sekkhavārena catūhi khīṇāsavavārehi dvīhi tathāgatavārehīti aṭṭhahi mahāvārehi ekamekasmiñca vāre pathavīādīhi catuvīsatiyā antaravārehi paṭimaṇḍetvā dvebhāṇavāraparimāṇāya tantiyā avoca.

    एवं विचित्रनयदेसनाविलासयुत्तं पनेतं सुत्तं करविकरुदमञ्‍जुना कण्णसुखेन पण्डितजनहदयानं अमताभिसेकसदिसेन ब्रह्मस्सरेन भासमानस्सापि। न ते भिक्खू भगवतो भासितं अभिनन्दुन्ति ते पञ्‍चसता भिक्खू इदं भगवतो वचनं नानुमोदिंसु। कस्मा? अञ्‍ञाणकेन। ते किर इमस्स सुत्तस्स अत्थं न जानिंसु, तस्मा नाभिनन्दिंसु। तेसञ्हि तस्मिं समये एवं विचित्रनयदेसनाविलासयुत्तम्पि एतं सुत्तं घनपुथुलेन दुस्सपट्टेन मुखे बन्धं कत्वा पुरतो ठपितमनुञ्‍ञभोजनं विय अहोसि। ननु च भगवा अत्तना देसितं धम्मं परे ञापेतुं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेत्वा सब्बञ्‍ञुतं पत्तो। सो कस्मा यथा ते न जानन्ति, तथा देसेसीति। वुत्तमिदं इमस्स सुत्तस्स निक्खेपविचारणायं एव ‘‘मानभञ्‍जनत्थं सब्बधम्ममूलपरियायन्ति देसनं आरभी’’ति, तस्मा न यिध पुन वत्तब्बमत्थि, एवं मानभञ्‍जनत्थं देसितञ्‍च पनेतं सुत्तं सुत्वा ते भिक्खू तंयेव किर पथविं दिट्ठिगतिकोपि सञ्‍जानाति, सेक्खोपि अरहापि तथागतोपि सञ्‍जानाति। किन्‍नामिदं कथं नामिदन्ति चिन्तेन्ता पुब्बे मयं भगवता कथितं यंकिञ्‍चि खिप्पमेव जानाम, इदानि पनिमस्स मूलपरियायस्स अन्तं वा कोटिं वा न जानाम न पस्साम, अहो बुद्धा नाम अप्पमेय्या अतुलाति उद्धटदाठा विय सप्पा निम्मदा हुत्वा बुद्धुपट्ठानञ्‍च धम्मस्सवनञ्‍च सक्‍कच्‍चं आगमंसु।

    Evaṃ vicitranayadesanāvilāsayuttaṃ panetaṃ suttaṃ karavikarudamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassāpi. Na te bhikkhū bhagavato bhāsitaṃ abhinandunti te pañcasatā bhikkhū idaṃ bhagavato vacanaṃ nānumodiṃsu. Kasmā? Aññāṇakena. Te kira imassa suttassa atthaṃ na jāniṃsu, tasmā nābhinandiṃsu. Tesañhi tasmiṃ samaye evaṃ vicitranayadesanāvilāsayuttampi etaṃ suttaṃ ghanaputhulena dussapaṭṭena mukhe bandhaṃ katvā purato ṭhapitamanuññabhojanaṃ viya ahosi. Nanu ca bhagavā attanā desitaṃ dhammaṃ pare ñāpetuṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā sabbaññutaṃ patto. So kasmā yathā te na jānanti, tathā desesīti. Vuttamidaṃ imassa suttassa nikkhepavicāraṇāyaṃ eva ‘‘mānabhañjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhī’’ti, tasmā na yidha puna vattabbamatthi, evaṃ mānabhañjanatthaṃ desitañca panetaṃ suttaṃ sutvā te bhikkhū taṃyeva kira pathaviṃ diṭṭhigatikopi sañjānāti, sekkhopi arahāpi tathāgatopi sañjānāti. Kinnāmidaṃ kathaṃ nāmidanti cintentā pubbe mayaṃ bhagavatā kathitaṃ yaṃkiñci khippameva jānāma, idāni panimassa mūlapariyāyassa antaṃ vā koṭiṃ vā na jānāma na passāma, aho buddhā nāma appameyyā atulāti uddhaṭadāṭhā viya sappā nimmadā hutvā buddhupaṭṭhānañca dhammassavanañca sakkaccaṃ āgamaṃsu.

    तेन खो पन समयेन भिक्खू धम्मसभायं सन्‍निसिन्‍ना इमं कथं समुट्ठापेसुं ‘‘अहो बुद्धानं आनुभावो, ते नाम ब्राह्मणपब्बजिता तथा मानमदमत्ता भगवता मूलपरियायदेसनाय निहतमाना कता’’ति, अयञ्‍चरहि तेसं भिक्खूनं अन्तराकथा विप्पकता। अथ भगवा गन्धकुटिया निक्खमित्वा तङ्खणानुरूपेन पाटिहारियेन धम्मसभायं पञ्‍ञत्तवरबुद्धासने निसीदित्वा ते भिक्खू आह – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्‍निसिन्‍ना’’ति। ते तमत्थं भगवतो आरोचेसुं। भगवा एतदवोच – ‘‘न, भिक्खवे, इदानेव, पुब्बेपि अहं इमे एवं मानपग्गहितसिरे विचरन्ते निहतमाने अकासि’’न्ति। ततो इमिस्सा अट्ठुप्पत्तिया इदं अतीतं आनेसि –

    Tena kho pana samayena bhikkhū dhammasabhāyaṃ sannisinnā imaṃ kathaṃ samuṭṭhāpesuṃ ‘‘aho buddhānaṃ ānubhāvo, te nāma brāhmaṇapabbajitā tathā mānamadamattā bhagavatā mūlapariyāyadesanāya nihatamānā katā’’ti, ayañcarahi tesaṃ bhikkhūnaṃ antarākathā vippakatā. Atha bhagavā gandhakuṭiyā nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena dhammasabhāyaṃ paññattavarabuddhāsane nisīditvā te bhikkhū āha – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti. Te tamatthaṃ bhagavato ārocesuṃ. Bhagavā etadavoca – ‘‘na, bhikkhave, idāneva, pubbepi ahaṃ ime evaṃ mānapaggahitasire vicarante nihatamāne akāsi’’nti. Tato imissā aṭṭhuppattiyā idaṃ atītaṃ ānesi –

    भूतपुब्बं , भिक्खवे, अञ्‍ञतरो दिसापामोक्खो ब्राह्मणो बाराणसियं पटिवसति तिण्णं वेदानं पारगू सनिघण्टुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्‍चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो, सो पञ्‍चमत्तानि माणवकसतानि मन्ते वाचेति। पण्डिता माणवका बहुञ्‍च गण्हन्ति लहुञ्‍च, सुट्ठु च उपधारेन्ति, गहितञ्‍च तेसं न विनस्सति। सोपि ब्राह्मणो आचरियमुट्ठिं अकत्वा घटे उदकं आसिञ्‍चन्तो विय सब्बम्पि सिप्पं उग्गण्हापेत्वा ते माणवके एतदवोच ‘‘एत्तकमिदं सिप्पं दिट्ठधम्मसम्परायहित’’न्ति। ते माणवका – ‘‘यं अम्हाकं आचरियो जानाति, मयम्पि तं जानाम, मयम्पि दानि आचरिया एवा’’ति मानं उप्पादेत्वा ततो पभुति आचरिये अगारवा निक्खित्तवत्ता विहरिंसु। आचरियो ञत्वा ‘‘करिस्सामि नेसं माननिग्गह’’न्ति चिन्तेसि। सो एकदिवसं उपट्ठानं आगन्त्वा वन्दित्वा निसिन्‍ने ते माणवके आह ‘‘ताता पञ्हं पुच्छिस्सामि, कच्‍चित्थ समत्था कथेतु’’न्ति। ते ‘‘पुच्छथ आचरिय, पुच्छथ आचरिया’’ति सहसाव आहंसु, यथा तं सुतमदमत्ता। आचरियो आह –

    Bhūtapubbaṃ , bhikkhave, aññataro disāpāmokkho brāhmaṇo bārāṇasiyaṃ paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇṭukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, so pañcamattāni māṇavakasatāni mante vāceti. Paṇḍitā māṇavakā bahuñca gaṇhanti lahuñca, suṭṭhu ca upadhārenti, gahitañca tesaṃ na vinassati. Sopi brāhmaṇo ācariyamuṭṭhiṃ akatvā ghaṭe udakaṃ āsiñcanto viya sabbampi sippaṃ uggaṇhāpetvā te māṇavake etadavoca ‘‘ettakamidaṃ sippaṃ diṭṭhadhammasamparāyahita’’nti. Te māṇavakā – ‘‘yaṃ amhākaṃ ācariyo jānāti, mayampi taṃ jānāma, mayampi dāni ācariyā evā’’ti mānaṃ uppādetvā tato pabhuti ācariye agāravā nikkhittavattā vihariṃsu. Ācariyo ñatvā ‘‘karissāmi nesaṃ mānaniggaha’’nti cintesi. So ekadivasaṃ upaṭṭhānaṃ āgantvā vanditvā nisinne te māṇavake āha ‘‘tātā pañhaṃ pucchissāmi, kaccittha samatthā kathetu’’nti. Te ‘‘pucchatha ācariya, pucchatha ācariyā’’ti sahasāva āhaṃsu, yathā taṃ sutamadamattā. Ācariyo āha –

    ‘‘कालो घसति भूतानि, सब्बानेव सहत्तना।

    ‘‘Kālo ghasati bhūtāni, sabbāneva sahattanā;

    यो च कालघसो भूतो, स भूतपचनिं पची’’ति॥ (जा॰ १.१०.१९०) –

    Yo ca kālaghaso bhūto, sa bhūtapacaniṃ pacī’’ti. (jā. 1.10.190) –

    विस्सज्‍जेथ ताता इमं पञ्हन्ति।

    Vissajjetha tātā imaṃ pañhanti.

    ते चिन्तेत्वा अजानमाना तुण्ही अहेसुं। आचरियो आह ‘‘अलं ताता गच्छथज्‍ज, स्वे कथेय्याथा’’ति उय्योजेसि। ते दसपि वीसतिपि सम्पिण्डिता हुत्वा न तस्स पञ्हस्स आदिं, न अन्तमद्दसंसु। आगन्त्वा आचरियस्स आरोचेसुं ‘‘न इमस्स पञ्हस्स अत्थं आजानामा’’ति। आचरियो तेसं निग्गहत्थाय इमं गाथमभासि –

    Te cintetvā ajānamānā tuṇhī ahesuṃ. Ācariyo āha ‘‘alaṃ tātā gacchathajja, sve katheyyāthā’’ti uyyojesi. Te dasapi vīsatipi sampiṇḍitā hutvā na tassa pañhassa ādiṃ, na antamaddasaṃsu. Āgantvā ācariyassa ārocesuṃ ‘‘na imassa pañhassa atthaṃ ājānāmā’’ti. Ācariyo tesaṃ niggahatthāya imaṃ gāthamabhāsi –

    ‘‘बहूनि नरसीसानि, लोमसानि ब्रहानि च।

    ‘‘Bahūni narasīsāni, lomasāni brahāni ca;

    गीवासु पटिमुक्‍कानि, कोचिदेवेत्थ कण्णवा’’ति॥ (जा॰ १.१०.१९१) –

    Gīvāsu paṭimukkāni, kocidevettha kaṇṇavā’’ti. (jā. 1.10.191) –

    गाथायत्थो – बहूनि नरानं सीसानि दिस्सन्ति, सब्बानि च तानि लोमसानि सब्बानि च महन्तानि गीवायमेव च ठपितानि, न तालफलं विय हत्थेन गहितानि, नत्थि तेसं इमेहि धम्मेहि नानाकरणं। एत्थ पन कोचिदेव कण्णवाति अत्तानं सन्धायाह। कण्णवाति पञ्‍ञवा। कण्णच्छिद्दं पन न कस्सचि नत्थि, तं सुत्वा ते माणवका मङ्कुभूता पत्तक्खन्धा अधोमुखा अङ्गुलिया भूमिं विलिखन्ता तुण्ही अहेसुं।

    Gāthāyattho – bahūni narānaṃ sīsāni dissanti, sabbāni ca tāni lomasāni sabbāni ca mahantāni gīvāyameva ca ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni, natthi tesaṃ imehi dhammehi nānākaraṇaṃ. Ettha pana kocideva kaṇṇavāti attānaṃ sandhāyāha. Kaṇṇavāti paññavā. Kaṇṇacchiddaṃ pana na kassaci natthi, taṃ sutvā te māṇavakā maṅkubhūtā pattakkhandhā adhomukhā aṅguliyā bhūmiṃ vilikhantā tuṇhī ahesuṃ.

    अथ नेसं अहिरिकभावं पस्सित्वा आचरियो ‘‘उग्गण्हथ ताता पञ्ह’’न्ति पञ्हं विस्सज्‍जेसि। कालोति पुरेभत्तकालोपि पच्छाभत्तकालोपीति एवमादि। भूतानीति सत्ताधिवचनमेतं। कालो हि भूतानं न चम्ममंसादीनि खादति, अपिच खो नेसं आयुवण्णबलानि खेपेन्तो योब्बञ्‍ञं मद्दन्तो आरोग्यं विनासेन्तो घसति खादतीति वुच्‍चति। सब्बानेव सहत्तनाति एवं घसन्तो च न किञ्‍चि वज्‍जेति, सब्बानेव घसति। न केवलञ्‍च भूतानियेव, अपिच खो सहत्तना अत्तानम्पि घसति। पुरेभत्तकालो हि पच्छाभत्तकालं न पापुणाति। एस नयो पच्छाभत्तकालादीसु। यो च कालघसो भूतोति खीणासवस्सेतं अधिवचनं। सो हि आयतिं पटिसन्धिकालं खेपेत्वा खादित्वा ठितत्ता ‘‘कालघसो’’ति वुच्‍चति। स भूतपचनिं पचीति सो यायं तण्हा अपायेसु भूते पचति, तं ञाणग्गिना पचि दय्हि भस्ममकासि, तेन ‘‘भूतपचनिं पची’’ति वुच्‍चति। ‘‘पजनि’’न्तिपि पाठो। जनिकं निब्बत्तिकन्ति अत्थो।

    Atha nesaṃ ahirikabhāvaṃ passitvā ācariyo ‘‘uggaṇhatha tātā pañha’’nti pañhaṃ vissajjesi. Kāloti purebhattakālopi pacchābhattakālopīti evamādi. Bhūtānīti sattādhivacanametaṃ. Kālo hi bhūtānaṃ na cammamaṃsādīni khādati, apica kho nesaṃ āyuvaṇṇabalāni khepento yobbaññaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati. Sabbāneva sahattanāti evaṃ ghasanto ca na kiñci vajjeti, sabbāneva ghasati. Na kevalañca bhūtāniyeva, apica kho sahattanā attānampi ghasati. Purebhattakālo hi pacchābhattakālaṃ na pāpuṇāti. Esa nayo pacchābhattakālādīsu. Yo ca kālaghaso bhūtoti khīṇāsavassetaṃ adhivacanaṃ. So hi āyatiṃ paṭisandhikālaṃ khepetvā khāditvā ṭhitattā ‘‘kālaghaso’’ti vuccati. Sa bhūtapacaniṃ pacīti so yāyaṃ taṇhā apāyesu bhūte pacati, taṃ ñāṇagginā paci dayhi bhasmamakāsi, tena ‘‘bhūtapacaniṃ pacī’’ti vuccati. ‘‘Pajani’’ntipi pāṭho. Janikaṃ nibbattikanti attho.

    अथ ते माणवका दीपसहस्सालोकेन विय रत्तिं समविसमं आचरियस्स विस्सज्‍जनेन पञ्हस्स अत्थं पाकटं दिस्वा ‘‘इदानि मयं यावजीवं गुरुवासं वसिस्साम, महन्ता एते आचरिया नाम, मयञ्हि बहुस्सुतमानं उप्पादेत्वा चतुप्पदिकगाथायपि अत्थं न जानामा’’ति निहतमाना पुब्बसदिसमेव आचरियस्स वत्तप्पटिपत्तिं कत्वा सग्गपरायणा अहेसुं।

    Atha te māṇavakā dīpasahassālokena viya rattiṃ samavisamaṃ ācariyassa vissajjanena pañhassa atthaṃ pākaṭaṃ disvā ‘‘idāni mayaṃ yāvajīvaṃ guruvāsaṃ vasissāma, mahantā ete ācariyā nāma, mayañhi bahussutamānaṃ uppādetvā catuppadikagāthāyapi atthaṃ na jānāmā’’ti nihatamānā pubbasadisameva ācariyassa vattappaṭipattiṃ katvā saggaparāyaṇā ahesuṃ.

    अहं खो, भिक्खवे, तेन समयेन तेसं आचरियो अहोसिं, इमे भिक्खू माणवका। एवं पुब्बेपाहं इमे एवं मानपग्गहितसिरे विचरन्ते निहतमाने अकासिन्ति।

    Ahaṃ kho, bhikkhave, tena samayena tesaṃ ācariyo ahosiṃ, ime bhikkhū māṇavakā. Evaṃ pubbepāhaṃ ime evaṃ mānapaggahitasire vicarante nihatamāne akāsinti.

    इमञ्‍च जातकं सुत्वा ते भिक्खू पुब्बेपि मयं मानेनेव उपहताति भिय्योसोमत्ताय निहतमाना हुत्वा अत्तनो उपकारककम्मट्ठानपरायणा अहेसुं।

    Imañca jātakaṃ sutvā te bhikkhū pubbepi mayaṃ māneneva upahatāti bhiyyosomattāya nihatamānā hutvā attano upakārakakammaṭṭhānaparāyaṇā ahesuṃ.

    ततो भगवा एकं समयं जनपदचारिकं चरन्तो वेसालिं पत्वा गोतमके चेतिये विहरन्तो इमेसं पञ्‍चसतानं भिक्खूनं ञाणपरिपाकं विदित्वा इमं गोतमकसुत्तं कथेसि –

    Tato bhagavā ekaṃ samayaṃ janapadacārikaṃ caranto vesāliṃ patvā gotamake cetiye viharanto imesaṃ pañcasatānaṃ bhikkhūnaṃ ñāṇaparipākaṃ viditvā imaṃ gotamakasuttaṃ kathesi –

    ‘‘अभिञ्‍ञायाहं, भिक्खवे, धम्मं देसेमि नो अनभिञ्‍ञाय, सनिदानाहं…पे॰… सप्पाटिहारियाहं, भिक्खवे, धम्मं देसेमि नो अप्पाटिहारियं। तस्स मय्हं, भिक्खवे, अभिञ्‍ञाय धम्मं देसयतो…पे॰… नो अप्पाटिहारियं। करणीयो ओवादो, करणीया अनुसासनी। अलञ्‍च पन वो, भिक्खवे, तुट्ठिया अलं अत्तमनताय अलं सोमनस्साय। सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्‍नो सङ्घोति। इदमवोच भगवा, इमस्मिञ्‍च पन वेय्याकरणस्मिं भञ्‍ञमाने दससहस्सिलोकधातु अकम्पित्था’’ति (अ॰ नि॰ ३.१२६)।

    ‘‘Abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi no anabhiññāya, sanidānāhaṃ…pe… sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi no appāṭihāriyaṃ. Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato…pe… no appāṭihāriyaṃ. Karaṇīyo ovādo, karaṇīyā anusāsanī. Alañca pana vo, bhikkhave, tuṭṭhiyā alaṃ attamanatāya alaṃ somanassāya. Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅghoti. Idamavoca bhagavā, imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassilokadhātu akampitthā’’ti (a. ni. 3.126).

    इदञ्‍च सुत्तं सुत्वा ते पञ्‍चसता भिक्खू तस्मिंयेवासने सह पटिसम्भिदाहि अरहत्तं पापुणिंसु, एवायं देसना एतस्मिं ठाने निट्ठमगमासीति।

    Idañca suttaṃ sutvā te pañcasatā bhikkhū tasmiṃyevāsane saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, evāyaṃ desanā etasmiṃ ṭhāne niṭṭhamagamāsīti.

    तथागतवारअट्ठमनयवण्णना निट्ठिता।

    Tathāgatavāraaṭṭhamanayavaṇṇanā niṭṭhitā.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    मूलपरियायसुत्तवण्णना निट्ठिता।

    Mūlapariyāyasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. मूलपरियायसुत्तं • 1. Mūlapariyāyasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १. मूलपरियायसुत्तवण्णना • 1. Mūlapariyāyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact