Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    विनयपिटके

    Vinayapiṭake

    सारत्थदीपनी-टीका (ततियो भागो)

    Sāratthadīpanī-ṭīkā (tatiyo bhāgo)

    ५. पाचित्तियकण्डं

    5. Pācittiyakaṇḍaṃ

    १. मुसावादवग्गो

    1. Musāvādavaggo

    १. मुसावादसिक्खापदवण्णना

    1. Musāvādasikkhāpadavaṇṇanā

    . मुसावादवग्गस्स पठमसिक्खापदे खुद्दकानन्ति एत्थ ‘‘खुद्दक-सद्दो बहु-सद्दपरियायो । बहुभावतो इमानि खुद्दकानि नाम जातानी’’ति वदन्ति। तत्थाति तेसु नवसु वग्गेसु, तेसु वा खुद्दकेसु। कारणेन कारणन्तरपटिच्छादनमेव विभावेतुं ‘‘रूपं अनिच्‍च’’न्तिआदिमाह। रूपं अनिच्‍चन्ति पटिजानित्वा तत्थ कारणं वदन्तो ‘‘जानितब्बतो’’ति आह। ‘‘यदि एवं निब्बानस्सपि अनिच्‍चता आपज्‍जती’’ति परेन वुत्तो तं कारणं पटिच्छादेतुं पुन ‘‘जातिधम्मतो’’ति अञ्‍ञं कारणं वदति।

    1. Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha ‘‘khuddaka-saddo bahu-saddapariyāyo . Bahubhāvato imāni khuddakāni nāma jātānī’’ti vadanti. Tatthāti tesu navasu vaggesu, tesu vā khuddakesu. Kāraṇena kāraṇantarapaṭicchādanameva vibhāvetuṃ ‘‘rūpaṃ anicca’’ntiādimāha. Rūpaṃ aniccanti paṭijānitvā tattha kāraṇaṃ vadanto ‘‘jānitabbato’’ti āha. ‘‘Yadi evaṃ nibbānassapi aniccatā āpajjatī’’ti parena vutto taṃ kāraṇaṃ paṭicchādetuṃ puna ‘‘jātidhammato’’ti aññaṃ kāraṇaṃ vadati.

    ‘‘सम्पजानं मुसा भासती’’ति वत्तब्बे सम्पजान मुसा भासतीति अनुनासिकलोपेन निद्देसोति आह ‘‘जानन्तो मुसा भासती’’ति।

    ‘‘Sampajānaṃ musā bhāsatī’’ti vattabbe sampajāna musā bhāsatīti anunāsikalopena niddesoti āha ‘‘jānanto musā bhāsatī’’ti.

    . जानित्वा जानन्तस्स च मुसा भणनेति पुब्बभागेपि जानित्वा वचनक्खणेपि जानन्तस्स मुसा भणने। भणनञ्‍च नाम इध अभूतस्स वा भूततं भूतस्स वा अभूततं कत्वा कायेन वा वाचाय वा विञ्‍ञापनपयोगो। सम्पजानमुसावादेति च निमित्तत्थे भुम्मवचनं, तस्मा यो सम्पजान मुसा वदति, तस्स तंनिमित्तं तंहेतु तप्पच्‍चया पाचित्तियं होतीति एवमेत्थ अञ्‍ञेसु च ईदिसेसु अत्थो वेदितब्बो।

    2.Jānitvā jānantassa ca musā bhaṇaneti pubbabhāgepi jānitvā vacanakkhaṇepi jānantassa musā bhaṇane. Bhaṇanañca nāma idha abhūtassa vā bhūtataṃ bhūtassa vā abhūtataṃ katvā kāyena vā vācāya vā viññāpanapayogo. Sampajānamusāvādeti ca nimittatthe bhummavacanaṃ, tasmā yo sampajāna musā vadati, tassa taṃnimittaṃ taṃhetu tappaccayā pācittiyaṃ hotīti evamettha aññesu ca īdisesu attho veditabbo.

    . विसंवादेन्ति एतेनाति विसंवादनं, वञ्‍चनाधिप्पायवसप्पवत्तं चित्तं। तेनाह ‘‘विसंवादनचित्तं पुरतो कत्वा वदन्तस्सा’’ति। वदति एतायाति वाचा, वचनसमुट्ठापिका चेतना। तेनाह ‘‘मिच्छावाचा…पे॰… चेतना’’ति। पभेदगता वाचाति अनेकभेदभिन्‍ना। एवं पठमपदेन सुद्धचेतना…पे॰… कथिताति वेदितब्बाति इमिना इमं दीपेति – सुद्धचेतना वा सुद्धसद्दो वा सुद्धविञ्‍ञत्ति वा मुसावादो नाम न होति, विञ्‍ञत्तिया सद्देन च सहिता तंसमुट्ठापिका चेतना मुसावादोति। चक्खुवसेन अग्गहितारम्मणन्ति चक्खुसन्‍निस्सितेन विञ्‍ञाणेन अग्गहितमारम्मणं। घानादीनं तिण्णं इन्द्रियानं सम्पत्तविसयग्गाहकत्ता वुत्तं ‘‘तीहि इन्द्रियेहि एकाबद्धं विय कत्वा’’ति। ‘‘धनुना विज्झती’’तिआदीसु विय ‘‘चक्खुना दिट्ठ’’न्ति अयं वोहारो लोके पाकटोति आह ‘‘ओळारिकेनेव नयेना’’ति।

    3. Visaṃvādenti etenāti visaṃvādanaṃ, vañcanādhippāyavasappavattaṃ cittaṃ. Tenāha ‘‘visaṃvādanacittaṃ purato katvā vadantassā’’ti. Vadati etāyāti vācā, vacanasamuṭṭhāpikā cetanā. Tenāha ‘‘micchāvācā…pe… cetanā’’ti. Pabhedagatā vācāti anekabhedabhinnā. Evaṃ paṭhamapadena suddhacetanā…pe… kathitāti veditabbāti iminā imaṃ dīpeti – suddhacetanā vā suddhasaddo vā suddhaviññatti vā musāvādo nāma na hoti, viññattiyā saddena ca sahitā taṃsamuṭṭhāpikā cetanā musāvādoti. Cakkhuvasena aggahitārammaṇanti cakkhusannissitena viññāṇena aggahitamārammaṇaṃ. Ghānādīnaṃ tiṇṇaṃ indriyānaṃ sampattavisayaggāhakattā vuttaṃ ‘‘tīhi indriyehi ekābaddhaṃ viya katvā’’ti. ‘‘Dhanunā vijjhatī’’tiādīsu viya ‘‘cakkhunā diṭṭha’’nti ayaṃ vohāro loke pākaṭoti āha ‘‘oḷārikeneva nayenā’’ti.

    ११. अवीमंसित्वाति अनुपपरिक्खित्वा। अनुपधारेत्वाति अविनिच्छिनित्वा। जळत्ताति अञ्‍ञाणताय। दारुसकटं योजेत्वा गतोति दारुसकटं योजेत्वा तत्थ निसीदित्वा गतोति अधिप्पायो। गतो भविस्सतीति तथेव सन्‍निट्ठानं कत्वा वुत्तत्ता मुसावादो जातो। केचि पन ‘‘केळिं कुरुमानोति वुत्तत्ता एवं वदन्तो दुब्भासितं आपज्‍जती’’ति वदन्ति, तं न गहेतब्बं । जातिआदीहियेव हि दसहि अक्‍कोसवत्थूहि दवकम्यताय वदन्तस्स दुब्भासितं वुत्तं। वुत्तञ्हेतं –

    11.Avīmaṃsitvāti anupaparikkhitvā. Anupadhāretvāti avinicchinitvā. Jaḷattāti aññāṇatāya. Dārusakaṭaṃ yojetvā gatoti dārusakaṭaṃ yojetvā tattha nisīditvā gatoti adhippāyo. Gato bhavissatīti tatheva sanniṭṭhānaṃ katvā vuttattā musāvādo jāto. Keci pana ‘‘keḷiṃ kurumānoti vuttattā evaṃ vadanto dubbhāsitaṃ āpajjatī’’ti vadanti, taṃ na gahetabbaṃ . Jātiādīhiyeva hi dasahi akkosavatthūhi davakamyatāya vadantassa dubbhāsitaṃ vuttaṃ. Vuttañhetaṃ –

    ‘‘हीनुक्‍कट्ठेहि उक्‍कट्ठं, हीनं वा जातिआदिहि।

    ‘‘Hīnukkaṭṭhehi ukkaṭṭhaṃ, hīnaṃ vā jātiādihi;

    उजुं वाञ्‍ञापदेसेन, वदे दुब्भासितं दवा’’ति॥

    Ujuṃ vāññāpadesena, vade dubbhāsitaṃ davā’’ti.

    चित्तेन थोकतरभावंयेव अग्गहेत्वा बहुभावंयेव गहेत्वा वुत्तत्ता ‘‘गामो एकतेलो’’तिआदिनापि मुसावादो जातो। चारेसुन्ति उपनेसुं। विसंवादनपुरेक्खारता, विसंवादनचित्तेन यमत्थं वत्तुकामो, तस्स पुग्गलस्स विञ्‍ञापनपयोगो चाति इमानेत्थ द्वे अङ्गानि । उत्तरिमनुस्सधम्मारोचनत्थं मुसा भणन्तस्स पाराजिकं, अमूलकेन पाराजिकेन अनुद्धंसनत्थं सङ्घादिसेसो, सङ्घादिसेसेन अनुद्धंसनत्थं पाचित्तियं, आचारविपत्तिया दुक्‍कटं, ‘‘यो ते विहारे वसती’’तिआदिपरियायेन उत्तरिमनुस्सधम्मारोचनत्थं पटिविजानन्तस्स मुसा भणिते थुल्‍लच्‍चयं, अप्पटिविजानन्तस्स दुक्‍कटं, केवलं मुसा भणन्तस्स इध पाचित्तियं वुत्तं।

    Cittena thokatarabhāvaṃyeva aggahetvā bahubhāvaṃyeva gahetvā vuttattā ‘‘gāmo ekatelo’’tiādināpi musāvādo jāto. Cāresunti upanesuṃ. Visaṃvādanapurekkhāratā, visaṃvādanacittena yamatthaṃ vattukāmo, tassa puggalassa viññāpanapayogo cāti imānettha dve aṅgāni . Uttarimanussadhammārocanatthaṃ musā bhaṇantassa pārājikaṃ, amūlakena pārājikena anuddhaṃsanatthaṃ saṅghādiseso, saṅghādisesena anuddhaṃsanatthaṃ pācittiyaṃ, ācāravipattiyā dukkaṭaṃ, ‘‘yo te vihāre vasatī’’tiādipariyāyena uttarimanussadhammārocanatthaṃ paṭivijānantassa musā bhaṇite thullaccayaṃ, appaṭivijānantassa dukkaṭaṃ, kevalaṃ musā bhaṇantassa idha pācittiyaṃ vuttaṃ.

    मुसावादसिक्खापदवण्णना निट्ठिता।

    Musāvādasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. मुसावादवग्गो • 1. Musāvādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. मुसावादसिक्खापदवण्णना • 1. Musāvādasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १. मुसावादसिक्खापदवण्णना • 1. Musāvādasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १. मुसावादसिक्खापदवण्णना • 1. Musāvādasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. मुसावादसिक्खापद-अत्थयोजना • 1. Musāvādasikkhāpada-atthayojanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact