Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. नग्गवग्गवण्णना

    3. Naggavaggavaṇṇanā

    ८८३-८८७. नग्गवग्गस्स पठमदुतियानि उत्तानत्थानेव।

    883-887. Naggavaggassa paṭhamadutiyāni uttānatthāneva.

    ८९३. ततिये विसिब्बेत्वाति दुस्सिब्बितं पुन सिब्बनत्थाय विसिब्बेत्वा विजटेत्वा। अञ्‍ञत्र चतूहपञ्‍चाहाति विसिब्बितदिवसतो पञ्‍च दिवसे अतिक्‍कमित्वा। निवासनपावुरणूपगचीवरता, उपसम्पन्‍नाय सन्तकता, सिब्बनत्थाय विसिब्बनं वा विसिब्बापनं वा, अञ्‍ञत्र अनुञ्‍ञातकारणा पञ्‍चाहातिक्‍कमो, धुरनिक्खेपोति इमानि पनेत्थ पञ्‍च अङ्गानि।

    893. Tatiye visibbetvāti dussibbitaṃ puna sibbanatthāya visibbetvā vijaṭetvā. Aññatra catūhapañcāhāti visibbitadivasato pañca divase atikkamitvā. Nivāsanapāvuraṇūpagacīvaratā, upasampannāya santakatā, sibbanatthāya visibbanaṃ vā visibbāpanaṃ vā, aññatra anuññātakāraṇā pañcāhātikkamo, dhuranikkhepoti imāni panettha pañca aṅgāni.

    ८९८. चतुत्थे पञ्‍चन्‍नं चीवरानन्ति तिचीवरं उदकसाटिका सङ्कच्‍चिकाति इमेसं पञ्‍चन्‍नं चीवरानं। पञ्‍चन्‍नं चीवरानं अञ्‍ञतरता, पञ्‍चाहातिक्‍कमो, अनुञ्‍ञातकारणाभावो, अपरिवत्तनन्ति इमानि पनेत्थ चत्तारि अङ्गानि।

    898. Catutthe pañcannaṃ cīvarānanti ticīvaraṃ udakasāṭikā saṅkaccikāti imesaṃ pañcannaṃ cīvarānaṃ. Pañcannaṃ cīvarānaṃ aññataratā, pañcāhātikkamo, anuññātakāraṇābhāvo, aparivattananti imāni panettha cattāri aṅgāni.

    ९०२. पञ्‍चमं उत्तानत्थमेव।

    902. Pañcamaṃ uttānatthameva.

    ९०७. छट्ठे चीवरलाभन्ति लभितब्बचीवरं। विकप्पनुपगपच्छिमता, सङ्घस्स परिणतभावो, विना आनिसंसदस्सनेन अन्तरायकरणन्ति इमानि पनेत्थ तीणि अङ्गानि।

    907. Chaṭṭhe cīvaralābhanti labhitabbacīvaraṃ. Vikappanupagapacchimatā, saṅghassa pariṇatabhāvo, vinā ānisaṃsadassanena antarāyakaraṇanti imāni panettha tīṇi aṅgāni.

    ९११. सत्तमं उत्तानत्थमेव।

    911. Sattamaṃ uttānatthameva.

    ९१६. अट्ठमे कुम्भथूणं नाम कुम्भसद्दो, तेन चरन्ति कीळन्ति, तं वा सिप्पं एतेसन्ति कुम्भथूणिका। तेनाह ‘‘घटकेन कीळनका’’ति। दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.१३) पन ‘‘कुम्भथूणं नाम चतुरस्सअम्बणकताळ’’न्ति वुत्तं। चतुरस्सअम्बणकताळं नाम रुक्खसारदन्तादीसु येन केनचि चतुरस्सअम्बणं कत्वा चतूसु पस्सेसु चम्मेन ओनन्धित्वा कतवादितभण्डं। बिम्बिसकन्तिपि तस्सेव वेवचनं, तं वादेन्ति, तं वा सिप्पं एतेसन्ति कुम्भथूणिका। तेनाह ‘‘बिम्बिसकवादकातिपि वदन्ती’’ति। समणचीवरता, ठपेत्वा सहधम्मिके मातापितरो च अञ्‍ञेसं दानं, अतावकालिकताति इमानि पनेत्थ तीणि अङ्गानि।

    916. Aṭṭhame kumbhathūṇaṃ nāma kumbhasaddo, tena caranti kīḷanti, taṃ vā sippaṃ etesanti kumbhathūṇikā. Tenāha ‘‘ghaṭakena kīḷanakā’’ti. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.13) pana ‘‘kumbhathūṇaṃ nāma caturassaambaṇakatāḷa’’nti vuttaṃ. Caturassaambaṇakatāḷaṃ nāma rukkhasāradantādīsu yena kenaci caturassaambaṇaṃ katvā catūsu passesu cammena onandhitvā katavāditabhaṇḍaṃ. Bimbisakantipi tasseva vevacanaṃ, taṃ vādenti, taṃ vā sippaṃ etesanti kumbhathūṇikā. Tenāha ‘‘bimbisakavādakātipi vadantī’’ti. Samaṇacīvaratā, ṭhapetvā sahadhammike mātāpitaro ca aññesaṃ dānaṃ, atāvakālikatāti imāni panettha tīṇi aṅgāni.

    ९२०. नवमं उत्तानत्थमेव।

    920. Navamaṃ uttānatthameva.

    ९२७. दसमे धम्मिकं कथिनुद्धारन्ति सब्बासं भिक्खुनीनं अकालचीवरं दातुकामेन उपासकेन यत्तको अत्थारमूलको आनिसंसो, ततो अधिकं वा समकं वा दत्वा याचितकेन समग्गेन भिक्खुनिसङ्घेन यं कथिनं ञत्तिदुतियेन कम्मेन अन्तरा उद्धरीयति, तस्स सो उद्धारो धम्मिकोति वुच्‍चति, एवरूपं कथिनुद्धारन्ति अत्थो। सेसं उत्तानत्थमेव।

    927. Dasame dhammikaṃ kathinuddhāranti sabbāsaṃ bhikkhunīnaṃ akālacīvaraṃ dātukāmena upāsakena yattako atthāramūlako ānisaṃso, tato adhikaṃ vā samakaṃ vā datvā yācitakena samaggena bhikkhunisaṅghena yaṃ kathinaṃ ñattidutiyena kammena antarā uddharīyati, tassa so uddhāro dhammikoti vuccati, evarūpaṃ kathinuddhāranti attho. Sesaṃ uttānatthameva.

    नग्गवग्गवण्णना निट्ठिता।

    Naggavaggavaṇṇanā niṭṭhitā.

    ९३२. तुवट्टवग्गे सब्बं उत्तानमेव।

    932. Tuvaṭṭavagge sabbaṃ uttānameva.







    Related texts:



    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १. पठमादिसिक्खापदवण्णना • 1. Paṭhamādisikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact