Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. ဉာဏသုတ္တံ

    9. Ñāṇasuttaṃ

    ၈၂၁. ‘‘‘အယံ ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတော ဣဒ္ဓိပာဒော’တိ မေ ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။ ‘သော ခော ပနာယံ ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတော ဣဒ္ဓိပာဒော ဘာဝေတဗ္ဗော’တိ မေ, ဘိက္ခဝေ။ပေ.။ ‘ဘာဝိတော’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။

    821. ‘‘‘Ayaṃ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘So kho panāyaṃ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe… ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

    ‘‘‘အယံ ဝီရိယသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတော ဣဒ္ဓိပာဒော’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။ ‘သော ခော ပနာယံ ဝီရိယသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတော ဣဒ္ဓိပာဒော ဘာဝေတဗ္ဗော’တိ မေ, ဘိက္ခဝေ။ပေ.။ ‘ဘာဝိတော’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။

    ‘‘‘Ayaṃ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘So kho panāyaṃ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe… ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

    ‘‘‘အယံ စိတ္တသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတော ဣဒ္ဓိပာဒော’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။ ‘သော ခော ပနာယံ စိတ္တသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတော ဣဒ္ဓိပာဒော ဘာဝေတဗ္ဗော’တိ မေ, ဘိက္ခဝေ။ပေ.။ ‘ဘာဝိတော’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။

    ‘‘‘Ayaṃ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘So kho panāyaṃ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe… ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

    ‘‘‘အယံ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတော ဣဒ္ဓိပာဒော’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒိ။ ‘သော ခော ပနာယံ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတော ဣဒ္ဓိပာဒော ဘာဝေတဗ္ဗော’တိ မေ, ဘိက္ခဝေ။ပေ.။ ‘ဘာဝိတော’တိ မေ, ဘိက္ခဝေ, ပုဗ္ဗေ အနနုသ္သုတေသု ဓမ္မေသု စက္ခုံ ဥဒပာဒိ, ဉာဏံ ဥဒပာဒိ, ပညာ ဥဒပာဒိ, ဝိဇ္ဇာ ဥဒပာဒိ, အာလောကော ဥဒပာဒီ’’တိ။ နဝမံ။

    ‘‘‘Ayaṃ vīmaṃsāsamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘So kho panāyaṃ vīmaṃsāsamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe… ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī’’ti. Navamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact