Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ञत्तिविपन्‍नकम्मादिकथावण्णना

    Ñattivipannakammādikathāvaṇṇanā

    ३८५-३८७. पटिक्‍कोसन्तेसूति निवारेन्तेसु। हापनं वा अञ्‍ञथा करणं वा नत्थीति ञत्तिकम्मस्स एकाय एव ञत्तिया कत्तब्बत्ता ततो हापनं न सम्भवति, अनुस्सावनाय अभावतो पच्छा ञत्तिठपनवसेन द्वीहि ञत्तीहि करणवसेन च अञ्‍ञथा करणं नत्थि।

    385-387.Paṭikkosantesūti nivārentesu. Hāpanaṃ vā aññathā karaṇaṃ vā natthīti ñattikammassa ekāya eva ñattiyā kattabbattā tato hāpanaṃ na sambhavati, anussāvanāya abhāvato pacchā ñattiṭhapanavasena dvīhi ñattīhi karaṇavasena ca aññathā karaṇaṃ natthi.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २३६. ञत्तिविपन्‍नकम्मादिकथा • 236. Ñattivipannakammādikathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / कस्सपगोत्तभिक्खुवत्थुकथा • Kassapagottabhikkhuvatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / कस्सपगोत्तभिक्खुवत्थुकथादिवण्णना • Kassapagottabhikkhuvatthukathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २३६. ञत्तिविपन्‍नकम्मादिकथा • 236. Ñattivipannakammādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact