Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၉. နဝမသုတ္တံ

    9. Navamasuttaṃ

    ၁၃၁. ‘‘ဒသယိမေ, ဘိက္ခဝေ, ဓမ္မာ ဘာဝိတာ ဗဟုလီကတာ ဧကန္တနိဗ္ဗိဒာယ ဝိရာဂာယ နိရောဓာယ ဥပသမာယ အဘိညာယ သမ္ဗောဓာယ နိဗ္ဗာနာယ သံဝတ္တန္တိ, နာညတ္ရ သုဂတဝိနယာ။ ကတမေ ဒသ? သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာဝိမုတ္တိ – ဣမေ ခော, ဘိက္ခဝေ, ဒသ ဓမ္မာ ဘာဝိတာ ဗဟုလီကတာ ဧကန္တနိဗ္ဗိဒာယ ဝိရာဂာယ နိရောဓာယ ဥပသမာယ အဘိညာယ သမ္ဗောဓာယ နိဗ္ဗာနာယ သံဝတ္တန္တိ, နာညတ္ရ သုဂတဝိနယာ’’တိ။ နဝမံ။

    131. ‘‘Dasayime, bhikkhave, dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi…pe… sammāvimutti – ime kho, bhikkhave, dasa dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā’’ti. Navamaṃ.







    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၅-၄၂. သင္ဂာရဝသုတ္တာဒိဝဏ္ဏနာ • 5-42. Saṅgāravasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact