Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ३. ततियवग्गो

    3. Tatiyavaggo

    (३२) १२. नेवसञ्‍ञानासञ्‍ञायतनकथा

    (32) 12. Nevasaññānāsaññāyatanakathā

    ३८४. नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थी’’ति? आमन्ता। असञ्‍ञभवो असञ्‍ञगति असञ्‍ञसत्तावासो असञ्‍ञसंसारो असञ्‍ञयोनि असञ्‍ञत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰…।

    384. Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Āmantā. Asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

    ननु सञ्‍ञाभवो सञ्‍ञागति सञ्‍ञासत्तावासो सञ्‍ञासंसारो सञ्‍ञायोनि सञ्‍ञत्तभावपटिलाभोति? आमन्ता। हञ्‍चि सञ्‍ञाभवो सञ्‍ञागति…पे॰… सञ्‍ञत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘सञ्‍ञा अत्थी’’’ति।

    Nanu saññābhavo saññāgati saññāsattāvāso saññāsaṃsāro saññāyoni saññattabhāvapaṭilābhoti? Āmantā. Hañci saññābhavo saññāgati…pe… saññattabhāvapaṭilābho, no ca vata re vattabbe – ‘‘nevasaññānāsaññāyatane na vattabbaṃ – ‘saññā atthī’’’ti.

    नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थी’’ति? आमन्ता। एकवोकारभवो गति…पे॰… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰…।

    Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Āmantā. Ekavokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

    ननु चतुवोकारभवो गति…पे॰… अत्तभावपटिलाभोति? आमन्ता। हञ्‍चि चतुवोकारभवो गति…पे॰… अत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘सञ्‍ञा अत्थी’’’ति।

    Nanu catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Hañci catuvokārabhavo gati…pe… attabhāvapaṭilābho, no ca vata re vattabbe – ‘‘nevasaññānāsaññāyatane na vattabbaṃ – ‘saññā atthī’’’ti.

    ३८५. असञ्‍ञसत्तेसु न वत्तब्बं – ‘‘सञ्‍ञा अत्थि’’, सो च असञ्‍ञभवो असञ्‍ञगति असञ्‍ञसत्तावासो असञ्‍ञसंसारो असञ्‍ञयोनि असञ्‍ञत्तभावपटिलाभोति? आमन्ता। नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थि,’’ सो च असञ्‍ञभवो असञ्‍ञगति असञ्‍ञसत्तावासो असञ्‍ञसंसारो असञ्‍ञयोनि असञ्‍ञत्तभावपटिलाभोति ? न हेवं वत्तब्बे…पे॰…।

    385. Asaññasattesu na vattabbaṃ – ‘‘saññā atthi’’, so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Āmantā. Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthi,’’ so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti ? Na hevaṃ vattabbe…pe….

    असञ्‍ञसत्तेसु न वत्तब्बं – ‘‘सञ्‍ञा अत्थि,’’ सो च एकवोकारभवो गति…पे॰… अत्तभावपटिलाभोति? आमन्ता। नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थि,’’ सो च एकवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰…।

    Asaññasattesu na vattabbaṃ – ‘‘saññā atthi,’’ so ca ekavokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthi,’’ so ca ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

    नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थि,’’ सो च सञ्‍ञाभवो सञ्‍ञागति…पे॰… सञ्‍ञत्तभावपटिलाभोति? आमन्ता। असञ्‍ञसत्तेसु न वत्तब्बं – ‘‘सञ्‍ञा अत्थि,’’ सो च सञ्‍ञाभवो सञ्‍ञागति…पे॰… सञ्‍ञत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰…।

    Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthi,’’ so ca saññābhavo saññāgati…pe… saññattabhāvapaṭilābhoti? Āmantā. Asaññasattesu na vattabbaṃ – ‘‘saññā atthi,’’ so ca saññābhavo saññāgati…pe… saññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

    नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थि,’’ सो च चतुवोकारभवो गति…पे॰… अत्तभावपटिलाभोति? आमन्ता। असञ्‍ञसत्तेसु न वत्तब्बं – ‘‘सञ्‍ञा अत्थि,’’ सो च चतुवोकारभवो गति…पे॰… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰…।

    Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthi,’’ so ca catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Asaññasattesu na vattabbaṃ – ‘‘saññā atthi,’’ so ca catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

    नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थी’’ति? आमन्ता। ननु नेवसञ्‍ञानासञ्‍ञायतनं चतुवोकारभवोति? आमन्ता। हञ्‍चि नेवसञ्‍ञानासञ्‍ञायतनं चतुवोकारभवो, नो च वत रे वत्तब्बे – ‘‘नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘सञ्‍ञा अत्थी’’’ति।

    Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Āmantā. Nanu nevasaññānāsaññāyatanaṃ catuvokārabhavoti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo, no ca vata re vattabbe – ‘‘nevasaññānāsaññāyatane na vattabbaṃ – ‘saññā atthī’’’ti.

    ३८६. नेवसञ्‍ञानासञ्‍ञायतनं चतुवोकारभवो नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थी’’ति? आमन्ता। आकासानञ्‍चायतनं चतुवोकारभवो आकासानञ्‍चायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थी’’ति? न हेवं वत्तब्बे…पे॰…।

    386. Nevasaññānāsaññāyatanaṃ catuvokārabhavo nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Āmantā. Ākāsānañcāyatanaṃ catuvokārabhavo ākāsānañcāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Na hevaṃ vattabbe…pe….

    नेवसञ्‍ञानासञ्‍ञायतनं चतुवोकारभवो, नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थी’’ति? आमन्ता। विञ्‍ञाणञ्‍चायतनं…पे॰… आकिञ्‍चञ्‍ञायतनं चतुवोकारभवो, आकिञ्‍चञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थी’’ति? न हेवं वत्तब्बे…पे॰…।

    Nevasaññānāsaññāyatanaṃ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Āmantā. Viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ catuvokārabhavo, ākiñcaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Na hevaṃ vattabbe…pe….

    आकासानञ्‍चायतनं चतुवोकारभवो, अत्थि तत्थ सञ्‍ञाति? आमन्ता। नेवसञ्‍ञानासञ्‍ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्‍ञाति? न हेवं वत्तब्बे…पे॰…।

    Ākāsānañcāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe….

    विञ्‍ञाणञ्‍चायतनं…पे॰… आकिञ्‍चञ्‍ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्‍ञाति? आमन्ता। नेवसञ्‍ञानासञ्‍ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्‍ञाति? न हेवं वत्तब्बे…पे॰…।

    Viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe….

    नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? आमन्ता । ननु नेवसञ्‍ञानासञ्‍ञायतनं चतुवोकारभवोति? आमन्ता। हञ्‍चि नेवसञ्‍ञानासञ्‍ञायतनं चतुवोकारभवो, नो च वत रे वत्तब्बे – ‘‘नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘सञ्‍ञा अत्थी’ति वा ‘नत्थी’ति वा’’ति।

    Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti vā ‘‘natthī’’ti vāti? Āmantā . Nanu nevasaññānāsaññāyatanaṃ catuvokārabhavoti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo, no ca vata re vattabbe – ‘‘nevasaññānāsaññāyatane na vattabbaṃ – ‘saññā atthī’ti vā ‘natthī’ti vā’’ti.

    नेवसञ्‍ञानासञ्‍ञायतनं चतुवोकारभवो, नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? आमन्ता। आकासानञ्‍चायतनं…पे॰… विञ्‍ञाणञ्‍चायतनं…पे॰… आकिञ्‍चञ्‍ञायतनं चतुवोकारभवो, आकिञ्‍चञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? न हेवं वत्तब्बे…पे॰…।

    Nevasaññānāsaññāyatanaṃ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti vā ‘‘natthī’’ti vāti? Āmantā. Ākāsānañcāyatanaṃ…pe… viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ catuvokārabhavo, ākiñcaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti vā ‘‘natthī’’ti vāti? Na hevaṃ vattabbe…pe….

    आकासानञ्‍चायतनं चतुवोकारभवो, अत्थि तत्थ सञ्‍ञाति? आमन्ता। नेवसञ्‍ञानासञ्‍ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्‍ञाति? न हेवं वत्तब्बे…पे॰…।

    Ākāsānañcāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe….

    विञ्‍ञाणञ्‍चायतनं…पे॰… आकिञ्‍चञ्‍ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्‍ञाति? आमन्ता। नेवसञ्‍ञानासञ्‍ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्‍ञाति? न हेवं वत्तब्बे…पे॰…।

    Viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe….

    नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं 1 – ‘‘सञ्‍ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? आमन्ता। ननु नेवसञ्‍ञानासञ्‍ञायतनन्ति? आमन्ता। हञ्‍चि नेवसञ्‍ञानासञ्‍ञायतनं, तेन वत रे वत्तब्बे – ‘‘नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘सञ्‍ञा अत्थी’ति वा ‘नत्थी’ति वा’’ति।

    Nevasaññānāsaññāyatane na vattabbaṃ 2 – ‘‘saññā atthī’’ti vā ‘‘natthī’’ti vāti? Āmantā. Nanu nevasaññānāsaññāyatananti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ, tena vata re vattabbe – ‘‘nevasaññānāsaññāyatane na vattabbaṃ – ‘saññā atthī’ti vā ‘natthī’ti vā’’ti.

    नेवसञ्‍ञानासञ्‍ञायतनन्ति कत्वा नेवसञ्‍ञानासञ्‍ञायतने न वत्तब्बं – ‘‘सञ्‍ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? आमन्ता। अदुक्खमसुखा वेदनाति कत्वा अदुक्खमसुखाय वेदनाय 3 न वत्तब्बं – ‘‘वेदना’’ति वा ‘‘अवेदना’’ति वाति? न हेवं वत्तब्बे…पे॰…।

    Nevasaññānāsaññāyatananti katvā nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti vā ‘‘natthī’’ti vāti? Āmantā. Adukkhamasukhā vedanāti katvā adukkhamasukhāya vedanāya 4 na vattabbaṃ – ‘‘vedanā’’ti vā ‘‘avedanā’’ti vāti? Na hevaṃ vattabbe…pe….

    नेवसञ्‍ञानासञ्‍ञायतनकथा निट्ठिता।

    Nevasaññānāsaññāyatanakathā niṭṭhitā.

    ततियवग्गो।

    Tatiyavaggo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    बलं साधारणं अरियं, सरागं चित्तं विमुच्‍चति।

    Balaṃ sādhāraṇaṃ ariyaṃ, sarāgaṃ cittaṃ vimuccati;

    विमुत्तं विमुच्‍चमानं, अत्थि चित्तं विमुच्‍चमानं॥

    Vimuttaṃ vimuccamānaṃ, atthi cittaṃ vimuccamānaṃ.

    अट्ठमकस्स पुग्गलस्स, दिट्ठिपरियुट्ठानं पहीनं।

    Aṭṭhamakassa puggalassa, diṭṭhipariyuṭṭhānaṃ pahīnaṃ;

    अट्ठमकस्स पुग्गलस्स, नत्थि पञ्‍चिन्द्रियानि चक्खुं॥

    Aṭṭhamakassa puggalassa, natthi pañcindriyāni cakkhuṃ.

    सोतं धम्मुपत्थद्धं, यथाकम्मूपगतं ञाणं।

    Sotaṃ dhammupatthaddhaṃ, yathākammūpagataṃ ñāṇaṃ;

    देवेसु संवरो असञ्‍ञ-सत्तेसु सञ्‍ञा एवमेव भवग्गन्ति॥

    Devesu saṃvaro asañña-sattesu saññā evameva bhavagganti.







    Footnotes:
    1. नेवसञ्‍ञानासञ्‍ञायतने वत्तब्बं (?)
    2. nevasaññānāsaññāyatane vattabbaṃ (?)
    3. अदुक्खमसुखा वेदना (सी॰ क॰)
    4. adukkhamasukhā vedanā (sī. ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १२. नेवसञ्‍ञानासञ्‍ञायतनकथावण्णना • 12. Nevasaññānāsaññāyatanakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact