Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    निगमनकथा

    Nigamanakathā

    एत्तावता च –

    Ettāvatā ca –

    विनये पाटवत्थाय, सासनस्स च वुड्ढिया।

    Vinaye pāṭavatthāya, sāsanassa ca vuḍḍhiyā;

    वण्णना या समारद्धा, विनयट्ठकथाय सा॥

    Vaṇṇanā yā samāraddhā, vinayaṭṭhakathāya sā.

    सारत्थदीपनी नाम, सब्बसो परिनिट्ठिता।

    Sāratthadīpanī nāma, sabbaso pariniṭṭhitā;

    तिंससहस्समत्तेहि, गन्थेहि परिमाणतो॥

    Tiṃsasahassamattehi, ganthehi parimāṇato.

    अज्झेसितो नरिन्देन, सोहं परक्‍कमबाहुना

    Ajjhesito narindena, sohaṃ parakkamabāhunā;

    सद्धम्मट्ठितिकामेन, सासनुज्‍जोतकारिना॥

    Saddhammaṭṭhitikāmena, sāsanujjotakārinā.

    तेनेव कारिते रम्मे, पासादसतमण्डिते।

    Teneva kārite ramme, pāsādasatamaṇḍite;

    नानादुमगणाकिण्णे, भावनाभिरतालये॥

    Nānādumagaṇākiṇṇe, bhāvanābhiratālaye.

    सीतलूदकसम्पन्‍ने, वसं जेतवने इमं।

    Sītalūdakasampanne, vasaṃ jetavane imaṃ;

    अत्थब्यञ्‍जनसम्पन्‍नं, अकासिं सुविनिच्छयं॥

    Atthabyañjanasampannaṃ, akāsiṃ suvinicchayaṃ.

    यं सिद्धं इमिना पुञ्‍ञं, यं चञ्‍ञं पसुतं मया।

    Yaṃ siddhaṃ iminā puññaṃ, yaṃ caññaṃ pasutaṃ mayā;

    एतेन पुञ्‍ञकम्मेन, दुतिये अत्तसम्भवे॥

    Etena puññakammena, dutiye attasambhave.

    तावतिंसे पमोदेन्तो, सीलाचारगुणे रतो।

    Tāvatiṃse pamodento, sīlācāraguṇe rato;

    अलग्गो पञ्‍चकामेसु, पत्वान पठमं फलं॥

    Alaggo pañcakāmesu, patvāna paṭhamaṃ phalaṃ.

    अन्तिमे अत्तभावम्हि, मेत्तेय्यं मुनिपुङ्गवं।

    Antime attabhāvamhi, metteyyaṃ munipuṅgavaṃ;

    लोकग्गपुग्गलं नाथं, सब्बसत्तहिते रतं॥

    Lokaggapuggalaṃ nāthaṃ, sabbasattahite rataṃ.

    दिस्वान तस्स धीरस्स, सुत्वा सद्धम्मदेसनं।

    Disvāna tassa dhīrassa, sutvā saddhammadesanaṃ;

    अधिगन्त्वा फलं अग्गं, सोभेय्यं जिनसासनं॥

    Adhigantvā phalaṃ aggaṃ, sobheyyaṃ jinasāsanaṃ.

    सदा रक्खन्तु राजानो, धम्मेनेव इमं पजं।

    Sadā rakkhantu rājāno, dhammeneva imaṃ pajaṃ;

    निरता पुञ्‍ञकम्मेसु, जोतेन्तु जिनसासनं॥

    Niratā puññakammesu, jotentu jinasāsanaṃ.

    इमे च पाणिनो सब्बे, सब्बदा निरुपद्दवा।

    Ime ca pāṇino sabbe, sabbadā nirupaddavā;

    निच्‍चं कल्याणसङ्कप्पा, पप्पोन्तु अमतं पदन्ति॥

    Niccaṃ kalyāṇasaṅkappā, pappontu amataṃ padanti.

    सारत्थदीपनी नाम विनयटीका निट्ठिता।

    Sāratthadīpanī nāma vinayaṭīkā niṭṭhitā.


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact