Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २०. वीसतिमवग्गो

    20. Vīsatimavaggo

    (१९६) ३. निरयपालकथा

    (196) 3. Nirayapālakathā

    ८६६. नत्थि निरयेसु निरयपालाति? आमन्ता। नत्थि निरयेसु कम्मकारणाति? न हेवं वत्तब्बे…पे॰… अत्थि निरयेसु कम्मकारणाति? आमन्ता। अत्थि निरयेसु निरयपालाति? न हेवं वत्तब्बे…पे॰…।

    866. Natthi nirayesu nirayapālāti? Āmantā. Natthi nirayesu kammakāraṇāti? Na hevaṃ vattabbe…pe… atthi nirayesu kammakāraṇāti? Āmantā. Atthi nirayesu nirayapālāti? Na hevaṃ vattabbe…pe….

    अत्थि मनुस्सेसु कम्मकारणा, अत्थि च कारणिकाति? आमन्ता। अत्थि निरयेसु कम्मकारणा, अत्थि च कारणिकाति? न हेवं वत्तब्बे…पे॰… अत्थि निरयेसु कम्मकारणा, नत्थि च कारणिकाति? आमन्ता। अत्थि मनुस्सेसु कम्मकारणा, नत्थि च कारणिकाति? न हेवं वत्तब्बे…पे॰…।

    Atthi manussesu kammakāraṇā, atthi ca kāraṇikāti? Āmantā. Atthi nirayesu kammakāraṇā, atthi ca kāraṇikāti? Na hevaṃ vattabbe…pe… atthi nirayesu kammakāraṇā, natthi ca kāraṇikāti? Āmantā. Atthi manussesu kammakāraṇā, natthi ca kāraṇikāti? Na hevaṃ vattabbe…pe….

    ८६७. अत्थि निरयेसु निरयपालाति? आमन्ता। ननु वुत्तं भगवता –

    867. Atthi nirayesu nirayapālāti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘न वेस्सभू नोपि च पेत्तिराजा,

    ‘‘Na vessabhū nopi ca pettirājā,

    सोमो यमो वेस्सवणो च राजा।

    Somo yamo vessavaṇo ca rājā;

    सकानि कम्मानि हनन्ति तत्थ, इतो पणुन्‍नं 1 परलोकपत्त’’न्ति॥

    Sakāni kammāni hananti tattha, ito paṇunnaṃ 2 paralokapatta’’nti.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि नत्थि निरयेसु निरयपालाति।

    Attheva suttantoti? Āmantā. Tena hi natthi nirayesu nirayapālāti.

    ८६८. नत्थि निरयेसु निरयपालाति? आमन्ता। ननु वुत्तं भगवता – ‘‘तमेनं, भिक्खवे , निरयपाला पञ्‍चविधबन्धनं नाम कारणं कारेन्ति 3 – तत्तं अयोखीलं हत्थे गमेन्ति, तत्तं अयोखीलं दुतिये हत्थे गमेन्ति, तत्तं अयोखीलं पादे गमेन्ति, तत्तं अयोखीलं दुतिये पादे गमेन्ति, तत्तं अयोखीलं मज्झेउरस्मिं गमेन्ति; सो तत्थ दुक्खा तिब्बा कटुका वेदना वेदेति; न च ताव कालं करोति याव न तं पापकम्मं ब्यन्तीहोती’’ति 4! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि निरयेसु निरयपालाति।

    868. Natthi nirayesu nirayapālāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tamenaṃ, bhikkhave , nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ kārenti 5 – tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe gamenti, tattaṃ ayokhīlaṃ pāde gamenti, tattaṃ ayokhīlaṃ dutiye pāde gamenti, tattaṃ ayokhīlaṃ majjheurasmiṃ gamenti; so tattha dukkhā tibbā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhotī’’ti 6! Attheva suttantoti? Āmantā. Tena hi atthi nirayesu nirayapālāti.

    नत्थि निरयेसु निरयपालाति? आमन्ता। ननु वुत्तं भगवता – ‘‘तमेनं, भिक्खवे, निरयपाला संवेसेत्वा कुठारीहि 7 तच्छन्ति…पे॰… तमेनं, भिक्खवे, निरयपाला उद्धम्पादं अधोसिरं ठपेत्वा वासीहि तच्छन्ति…पे॰… तमेनं , भिक्खवे, निरयपाला रथे योजेत्वा आदित्ताय पथविया सम्पज्‍जलिताय सजोतिभूताय 8 सारेन्तिपि पच्‍चासारेन्तिपि…पे॰… तमेनं, भिक्खवे, निरयपाला महन्तं अङ्गारपब्बतं आदित्तं सम्पज्‍जलितं सजोतिभूतं आरोपेन्तिपि ओरोपेन्तिपि…पे॰… तमेनं, भिक्खवे, निरयपाला उद्धम्पादं अधोसिरं गहेत्वा तत्ताय लोहकुम्भिया पक्खिपन्ति आदित्ताय सम्पज्‍जलिताय सजोतिभूताय। सो तत्थ फेणुद्देहकं पच्‍चति, सो तत्थ फेणुद्देहकं पच्‍चमानो सकिम्पि उद्धं गच्छति, सकिम्पि अधो गच्छति, सकिम्पि तिरियं गच्छति। सो तत्थ दुक्खा तिब्बा कटुका वेदना वेदयति, न च ताव कालं करोति याव न तं पापकम्मं ब्यन्तीहोति। तमेनं, भिक्खवे, निरयपाला महानिरये पक्खिपन्ति! सो खो पन, भिक्खवे, महानिरयो –

    Natthi nirayesu nirayapālāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tamenaṃ, bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi 9 tacchanti…pe… tamenaṃ, bhikkhave, nirayapālā uddhampādaṃ adhosiraṃ ṭhapetvā vāsīhi tacchanti…pe… tamenaṃ , bhikkhave, nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya 10 sārentipi paccāsārentipi…pe… tamenaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi…pe… tamenaṃ, bhikkhave, nirayapālā uddhampādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kaṭukā vedanā vedayati, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā mahāniraye pakkhipanti! So kho pana, bhikkhave, mahānirayo –

    ‘‘चतुक्‍कण्णो चतुद्वारो, विभत्तो भागसो मितो।

    ‘‘Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

    अयोपाकारपरियन्तो, अयसा पटिकुज्‍जितो॥

    Ayopākārapariyanto, ayasā paṭikujjito.

    ‘‘तस्स अयोमया भूमि, जलिता तेजसा युता।

    ‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

    समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’ति 11

    Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā’’ti 12.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि निरयेसु निरयपालाति।

    Attheva suttantoti? Āmantā. Tena hi atthi nirayesu nirayapālāti.

    निरयपालकथा निट्ठिता।

    Nirayapālakathā niṭṭhitā.







    Footnotes:
    1. पणुण्णं (स्या॰ क॰), पनुन्‍नं (सी॰)
    2. paṇuṇṇaṃ (syā. ka.), panunnaṃ (sī.)
    3. करोन्ति (म॰ नि॰ ३.२५०; अ॰ नि॰ ३.३६)
    4. म॰ नि॰ ३.२५०; अ॰ नि॰ ३.३६
    5. karonti (ma. ni. 3.250; a. ni. 3.36)
    6. ma. ni. 3.250; a. ni. 3.36
    7. कुधारीहि (सब्बत्थ)
    8. सञ्‍जोतिभूताय (स्या॰)
    9. kudhārīhi (sabbattha)
    10. sañjotibhūtāya (syā.)
    11. म॰ नि॰ ३.२५०; अ॰ नि॰ ३.३६; पे॰ व॰ ७१
    12. ma. ni. 3.250; a. ni. 3.36; pe. va. 71



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ३. निरयपालकथावण्णना • 3. Nirayapālakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ३. निरयपालकथावण्णना • 3. Nirayapālakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ३. निरयपालकथावण्णना • 3. Nirayapālakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact